Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasaprakāśasudhākara
Rasaratnākara
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 2, 4, 22.0 ā samiddhārāt svar eṣyanto 'nnam adyāt //
GB, 1, 2, 4, 23.0 athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt //
Jaiminīyabrāhmaṇa
JB, 1, 163, 20.0 śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
Mānavagṛhyasūtra
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 16, 25.1 steyahāravināśanaṃ ca //
Arthaśāstra
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 11, 17.1 ekaśīrṣakaḥ śuddho hāraḥ //
ArthaŚ, 2, 11, 20.1 triphalakaḥ phalakahāraḥ pañcaphalako vā //
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 60.0 manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca //
Buddhacarita
BCar, 5, 52.2 virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva //
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
Lalitavistara
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 67, 14.8 yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau /
MBh, 1, 110, 36.4 mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca /
MBh, 1, 126, 36.5 samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ /
MBh, 1, 178, 15.5 kirīṭahārāṅgadacakravālair vibhūṣitāṅgāḥ pṛthubāhavaste /
MBh, 1, 178, 16.3 gataujasaḥ srastakirīṭahārā viniḥśvasantaḥ śamayāṃbabhūvuḥ /
MBh, 1, 193, 17.2 te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ //
MBh, 1, 199, 25.18 muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca /
MBh, 1, 212, 1.298 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ /
MBh, 1, 213, 46.4 muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ /
MBh, 2, 53, 22.3 maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ //
MBh, 3, 146, 25.2 muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ //
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 5, 124, 10.1 candanāgarudigdheṣu hāraniṣkadhareṣu ca /
MBh, 6, 85, 33.2 hārair niṣkaiḥ sakeyūraiḥ śirobhiśca sakuṇḍalaiḥ //
MBh, 6, 110, 17.1 keyūrair aṅgadair hārai rāṅkavair mṛditaistathā /
MBh, 7, 43, 15.2 varmabhiścarmabhir hārair mukuṭaiśchatracāmaraiḥ //
MBh, 7, 113, 21.2 tanutraiḥ satalatraiśca hārair niṣkaiśca bhārata //
MBh, 7, 123, 35.1 varmabhiścarmabhir hāraiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 162, 45.2 hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ //
MBh, 8, 19, 27.1 hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata /
MBh, 8, 68, 29.1 prakīrṇakā viprakīrṇāḥ kuthāś ca pradhānamuktātaralāś ca hārāḥ /
MBh, 11, 16, 40.2 kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ //
MBh, 11, 17, 4.1 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam /
MBh, 12, 326, 5.2 mayūragrīvavarṇābho muktāhāranibhaḥ kvacit //
MBh, 13, 14, 90.2 ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ //
Manusmṛti
ManuS, 9, 238.2 sarvasvahāram arhanti kāmatas tu pravāsanam //
Rāmāyaṇa
Rām, Ay, 9, 43.1 anekaśatasāhasraṃ muktāhāraṃ varāṅganā /
Rām, Ay, 29, 7.1 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya /
Rām, Ār, 4, 13.1 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ /
Rām, Ār, 50, 31.1 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ /
Rām, Ki, 39, 38.2 gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ //
Rām, Su, 1, 24.1 hāranūpurakeyūrapārihāryadharāḥ striyaḥ /
Rām, Su, 7, 42.2 pārśve galitahārāśca kāścit paramayoṣitaḥ //
Rām, Su, 7, 43.1 muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ /
Rām, Su, 7, 45.1 candrāṃśukiraṇābhāśca hārāḥ kāsāṃcid utkaṭāḥ /
Rām, Su, 8, 24.1 raktacandanadigdhena tathā hāreṇa śobhinā /
Rām, Su, 9, 15.2 hāranūpurakeyūrair apaviddhair mahādhanaiḥ //
Rām, Su, 18, 35.2 kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni //
Rām, Su, 47, 7.1 nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā /
Rām, Yu, 53, 20.2 hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ //
Rām, Yu, 116, 61.2 muktāhāraṃ narendrāya dadau śakrapracoditaḥ //
Rām, Yu, 116, 68.1 maṇipravarajuṣṭaṃ ca muktāhāram anuttamam /
Rām, Yu, 116, 70.1 avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī /
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Rām, Yu, 116, 72.2 dadau sā vāyuputrāya taṃ hāram asitekṣaṇā //
Rām, Yu, 116, 73.1 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ /
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 8, 12.1 sā tasyorasi vistīrṇe hārabhāsāvabhāsite /
Rām, Utt, 39, 20.1 tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ /
Rām, Utt, 39, 21.1 tenorasi nibaddhena hāreṇa sa mahākapiḥ /
Saundarānanda
SaundĀ, 4, 19.1 sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām /
SaundĀ, 5, 20.1 tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
SaundĀ, 6, 3.1 vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe /
SaundĀ, 6, 5.2 tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā //
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
SaundĀ, 10, 23.1 hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi /
SaundĀ, 10, 37.2 anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ //
SaundĀ, 10, 37.2 anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ //
Saṅghabhedavastu
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
Agnipurāṇa
AgniPur, 6, 11.2 kaikeyīmabravīt kruddhā hāraṃ tyaktvātha mantharā //
Amarakośa
AKośa, 2, 367.2 cūḍāmaṇiḥ śiroratnaṃ taralo hāramadhyagaḥ //
AKośa, 2, 370.1 hāro muktāvalī devacchando 'sau śatayaṣṭikā /
AKośa, 2, 370.2 hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ //
Amaruśataka
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 40.1 karpūramallikāmālā hārāḥ saharicandanāḥ /
AHS, Sū., 13, 5.2 kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ //
Bodhicaryāvatāra
BoCA, 2, 18.1 pralambamuktāmaṇihāraśobhān ābhāsvarān digmukhamaṇḍanāṃs tān /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 54.1 taruśākhāvasaktaṃ ca hāranūpuramekhalam /
BKŚS, 10, 78.1 tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ /
BKŚS, 12, 14.1 tataś carmāsikeyūrahārādikarabhāsuraḥ /
BKŚS, 20, 186.2 bandhūkataralaṃ hāram utpalaiś churitodaram //
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 7, 37.1 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram /
Kir, 8, 42.1 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu /
Kir, 8, 56.2 saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //
Kir, 9, 2.2 dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm //
Kumārasaṃbhava
KumSaṃ, 5, 8.1 vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam /
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
Kātyāyanasmṛti
KātySmṛ, 1, 26.1 vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
Kūrmapurāṇa
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 2, 37, 116.2 namo bhujaṅgahārāya karṇikārapriyāya ca /
Laṅkāvatārasūtra
LAS, 1, 18.1 gṛhamapsaravargāśca hārāṇi vividhāni ca /
LAS, 1, 26.1 rāvaṇenāpi buddhasya hārā ratnavibhūṣitāḥ /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
Liṅgapurāṇa
LiPur, 1, 18, 38.1 kanakāṅgadahārāya namaḥ sarpopavītine /
LiPur, 1, 21, 74.1 svāteḥ patha ivābhāti śrīmān hārastavorasi /
LiPur, 1, 44, 25.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca //
LiPur, 1, 44, 27.1 śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam /
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 71, 124.2 hārair vārijarāgādimaṇicitrais tathāṅgadaiḥ //
LiPur, 1, 71, 125.1 muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ /
LiPur, 1, 80, 41.2 valayairnūpurairhāraiśchatraiścitraistathāṃśukaiḥ //
LiPur, 1, 92, 163.2 tathā hārapure devi tava hāre nipātite //
LiPur, 1, 96, 47.1 harahāralatāmadhye mugdha kasmānna budhyase /
LiPur, 1, 103, 33.1 hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ /
LiPur, 1, 104, 14.2 pañcāsyaphaṇihārāya pañcākṣaramayāya te //
LiPur, 2, 19, 12.1 muktāphalamayairhārairbhūṣitaṃ tilakojjvalam /
Matsyapurāṇa
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 119, 34.2 saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam //
MPur, 136, 29.2 āmuktaiḥ kuṇḍalairhārairmukuṭairapi cotkaṭaiḥ //
MPur, 139, 17.1 viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ /
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 140, 13.1 chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ /
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 161, 89.1 kanakavimalahārabhūṣitāṅgaṃ dititanayaṃ sa mṛgādhipo dadarśa /
Meghadūta
Megh, Pūrvameghaḥ, 34.1 hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkhaśuktīḥ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān /
Megh, Uttarameghaḥ, 11.2 muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām //
Suśrutasaṃhitā
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 17.1 nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ /
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 7, 16.1 nāgapatnyaśca śataśo hārihāropaśobhitāḥ /
Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 2, 9.1 kuṅkumapaṅkakalaṅkitadehā gaurapayodharakampitahārā /
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.1 payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ /
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 26.1 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 3.1 cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 20.1 hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.1 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.1 ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.1 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 17.2 mahādhanāni vāsāṃsi dadau hārān mahāmanāḥ //
BhāgPur, 3, 8, 28.2 hāreṇa cānantadhanena vatsa śrīvatsavakṣaḥsthalavallabhena //
BhāgPur, 3, 15, 41.2 dordaṇḍaṣaṇḍavivare haratā parārdhyahāreṇa kaṃdharagatena ca kaustubhena //
BhāgPur, 3, 23, 32.2 hāreṇa ca mahārheṇa rucakena ca bhūṣitam //
BhāgPur, 3, 28, 15.2 parārdhyahāravalayakirīṭāṅgadanūpuram //
BhāgPur, 4, 9, 38.2 vārtāhartur atiprīto hāraṃ prādān mahādhanam //
BhāgPur, 4, 10, 19.1 hārakeyūramukuṭairuṣṇīṣaiśca mahādhanaiḥ /
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
BhāgPur, 4, 15, 16.1 brahmā brahmamayaṃ varma bhāratī hāramuttamam /
BhāgPur, 4, 24, 48.1 sphuratkirīṭavalayahāranūpuramekhalam /
BhāgPur, 8, 6, 6.1 kāñcīkalāpavalayahāranūpuraśobhitām /
BhāgPur, 8, 8, 17.2 hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale //
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
Bhāratamañjarī
BhāMañj, 1, 277.2 sthūlāsrakaṇahāreṇa bhūṣayantī kucasthalam //
BhāMañj, 1, 802.1 tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām /
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 889.1 tāsāṃ hāraiśca hāsaiśca dantapatraiśca subhruvām /
BhāMañj, 1, 1022.2 tārahārāṃśudhavalo nakṣatrāṇāmivoḍupaḥ //
BhāMañj, 1, 1053.1 kvaṇatkaṅkaṇakeyūratārahāracchaṭākulaḥ /
BhāMañj, 1, 1060.2 hāreṣu taptaniśvāsairglāniprāpteṣu māninām //
BhāMañj, 1, 1280.1 śuśubhe śaśiśubhreṇa hāreṇa hariṇekṣaṇā /
BhāMañj, 5, 21.1 uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi /
BhāMañj, 5, 122.1 kṣamāvaravadhūhārāḥ kuravo gatakilbiṣāḥ /
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 5, 313.2 hāratārakamavekṣya yoṣitāmullalāsa vilalāsa mānasam //
BhāMañj, 5, 328.2 sevyamāna iva sphāratārahāro vyarājata //
BhāMañj, 6, 400.1 sa babhau gatilolena hāreṇa tuhinatviṣā /
BhāMañj, 7, 705.1 tuṣārahāraruciraiḥ kiraṇairamṛtatviṣaḥ /
BhāMañj, 7, 706.2 hāreṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat //
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
BhāMañj, 13, 260.1 atikaṅkaṇakeyūrahāraṃ rājñāṃ vibhūṣaṇam /
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 1076.2 janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm //
BhāMañj, 13, 1096.1 akaṅkaṇam ahāraṃ ca śayyāyāṃ vartate vapuḥ /
BhāMañj, 13, 1119.2 vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ //
BhāMañj, 16, 22.1 dvārakā prarurodeva chinnahārāśrunirjharaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 55.2 unmūlayati pittaṃ ca hārāliṅgena dāhahṛt //
Garuḍapurāṇa
GarPur, 1, 31, 10.2 ratnahārakirīṭena saṃyuktaṃ parameśvaram //
Gītagovinda
GītGov, 4, 19.1 stanavinihitam api hāram udāram /
GītGov, 5, 21.1 urasi murāreḥ upahitahāre ghane iva taralabalāke /
GītGov, 7, 23.2 kucakalaśopari taralitahārā //
GītGov, 11, 10.2 pṛccha manoharahāravimalajaladhāram amum kucakumbham //
GītGov, 11, 16.1 śrījayadevabhaṇitam adharīkṛtahāram udāsitavāmam /
GītGov, 11, 21.1 hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya /
GītGov, 11, 24.2 vilasa kucakalaśataralahāre //
GītGov, 11, 42.1 hāram amalataratāram urasi dadhatam parirabhya vidūram /
Kathāsaritsāgara
KSS, 2, 2, 167.2 prāptavānañcalagranthibaddhahāramaśaṅkitam //
KSS, 2, 2, 168.1 atha tadvastramādāya sa taṃ hāramalakṣayan /
KSS, 2, 2, 169.1 tatra tatpratyabhijñāya vastraṃ hāramavāpya ca /
KSS, 3, 4, 17.1 anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
KSS, 5, 3, 234.1 vyomaśyāmalanistriṃśe hārakeyūrarājite /
Kālikāpurāṇa
KālPur, 53, 33.1 muktāvalīsvarṇaratnahārakaṅkaṇādibhiḥ /
Narmamālā
KṣNarm, 1, 144.1 hāro bhārāyate hematāṭaṅkaṃ me na vallabham /
KṣNarm, 3, 28.1 hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
Rasaratnākara
RRĀ, Ras.kh., 8, 104.1 hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
RRĀ, Ras.kh., 8, 104.2 taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet //
Skandapurāṇa
SkPur, 13, 9.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ /
SkPur, 13, 86.1 candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā /
SkPur, 23, 17.2 śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //
SkPur, 23, 26.1 hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā /
SkPur, 23, 47.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 41.1 madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām /
Ānandakanda
ĀK, 1, 2, 149.1 śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām /
ĀK, 1, 2, 151.1 pīnastanataṭodbhāsihārakuṅkumamaṇḍitām /
ĀK, 1, 3, 92.2 hārakeyūrakaṭakamudrikāmakuṭāni ca //
ĀK, 1, 11, 33.1 lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ /
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 119.2 hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet //
ĀK, 1, 15, 614.1 palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret /
ĀK, 1, 21, 14.1 hārakeyūrakaṭakamudrikādivibhūṣitam /
ĀK, 1, 21, 27.2 hārakeyūraruciraṃ kāntyā viśvavimohanam //
ĀK, 1, 21, 60.1 hārakeyūrakaṭakamudrikākuṇḍalojjvalam /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Āryāsaptaśatī
Āsapt, 1, 24.1 talpīkṛtāhir agaṇitagaruḍo hārābhihatavidhir jayati /
Āsapt, 2, 108.1 idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam /
Āsapt, 2, 135.2 atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ //
Āsapt, 2, 170.1 karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ /
Āsapt, 2, 267.2 hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ //
Āsapt, 2, 429.2 satyam amūlyāḥ sadyaḥ prayānti mama hṛdayahāratvam //
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Haribhaktivilāsa
HBhVil, 3, 111.1 muktāhāralasatpīnottuṅgastanabharānatāḥ /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 179.2 hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam //
HBhVil, 5, 207.1 taddhāmavilasanmuktābaddhahāropaśobhitam /
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
Kokilasaṃdeśa
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
KokSam, 1, 69.2 hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi //
KokSam, 1, 69.2 hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi //
KokSam, 2, 29.2 madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 16, 21.1 hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭād vaihāyasamantarīkṣe samantāt sarvāsu dikṣu pralambanti sma //
SDhPS, 16, 21.1 hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭād vaihāyasamantarīkṣe samantāt sarvāsu dikṣu pralambanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 19, 3.1 haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām /
SkPur (Rkh), Revākhaṇḍa, 19, 24.2 kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam //
SkPur (Rkh), Revākhaṇḍa, 28, 49.2 kācitsuptā viśālākṣī hārāvalivibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 85.1 jaya pārvatīśa paramārthasāra jaya viracitabhīmabhujaṅgahāra /
SkPur (Rkh), Revākhaṇḍa, 38, 27.1 vyāghracarmaparīdhāno mekhalāhārabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 78.1 kāmahāraiśca vaṃśaiśca baddho hindolakaḥ kṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 7.2 hāranūpuraghoṣeṇa jhaṅkāraravanāditā //
SkPur (Rkh), Revākhaṇḍa, 169, 27.1 kucamadhyagato hāro vidyunmāleva rājate /
SkPur (Rkh), Revākhaṇḍa, 170, 14.2 kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 bhāsvanmayūkhamukuṭāṅgadahārayuktaṃ kāñcīkalāpavalayāṅgulibhir vibhātam //
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /