Occurrences

Mānavagṛhyasūtra
Arthaśāstra
Rāmāyaṇa
Amarakośa
Amaruśataka
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Narmamālā
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
Arthaśāstra
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 11, 17.1 ekaśīrṣakaḥ śuddho hāraḥ //
ArthaŚ, 2, 11, 20.1 triphalakaḥ phalakahāraḥ pañcaphalako vā //
Rāmāyaṇa
Rām, Ār, 50, 31.1 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ /
Amarakośa
AKośa, 2, 370.1 hāro muktāvalī devacchando 'sau śatayaṣṭikā /
Amaruśataka
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
Kātyāyanasmṛti
KātySmṛ, 1, 26.1 vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
Liṅgapurāṇa
LiPur, 1, 21, 74.1 svāteḥ patha ivābhāti śrīmān hārastavorasi /
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
Matsyapurāṇa
MPur, 139, 17.1 viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.1 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
Bhāratamañjarī
BhāMañj, 5, 328.2 sevyamāna iva sphāratārahāro vyarājata //
Narmamālā
KṣNarm, 1, 144.1 hāro bhārāyate hematāṭaṅkaṃ me na vallabham /
Āryāsaptaśatī
Āsapt, 2, 135.2 atinimnamadhyasaṅkramadārunibhas taruṇi tava hāraḥ //
Kokilasaṃdeśa
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 27.1 kucamadhyagato hāro vidyunmāleva rājate /