Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaprakāśasudhākara
Rājanighaṇṭu
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 4, 3, 17.4 pramadāhārikā loke puruṣāṇāṃ pravāsinām /
MBh, 12, 137, 11.1 atha sā śakunī rājann āgamat phalahārikā /
Manusmṛti
ManuS, 8, 308.2 tam āhuḥ sarvalokasya samagramalahārakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 173.1 mudrikālatikā nāma dārikā hārikā dṛśaḥ /
Divyāvadāna
Divyāv, 1, 92.0 nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ //
Divyāv, 7, 129.0 yāvadasau gṛhapatiḥ patnīmāmantrayate bhadre jāto 'smākamṛṇahārako dhanahārakaśca //
Divyāv, 7, 129.0 yāvadasau gṛhapatiḥ patnīmāmantrayate bhadre jāto 'smākamṛṇahārako dhanahārakaśca //
Kātyāyanasmṛti
KātySmṛ, 1, 804.1 yaśovṛttaharān pāpān āhur dharmārthahārakān /
Viṣṇusmṛti
ViSmṛ, 5, 192.2 yaśovittaharān anyān āhur dharmārthahārakān //
Yājñavalkyasmṛti
YāSmṛ, 3, 215.2 śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ //
Garuḍapurāṇa
GarPur, 1, 104, 7.1 māṃsaṃ gṛdhraḥ paṭaṃ śvitrī cīrī lavaṇahārakaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 8.2 pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //
Rājanighaṇṭu
RājNigh, Mūl., 66.2 gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ //
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Kṣīrādivarga, 63.1 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
Bhāvaprakāśa
BhPr, 6, 8, 130.1 strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /
BhPr, 7, 3, 249.2 cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 48.1 pāpakarmarato nityaṃ devabrahmasvahārakaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 126.1 sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo 'nuprayacchati sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 16.2 goghātī strīvighātī ca devabrahmasvahārakaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 155.1 rukmiṇīhārako rukmimuṇḍamuṇḍanakārakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //