Occurrences

Baudhāyanadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī
Rasasaṃketakalikā

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 69.0 aṃśaṃ hārī //
Mahābhārata
MBh, 1, 165, 18.4 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ //
MBh, 11, 6, 7.3 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau //
MBh, 13, 17, 106.2 kūlahārī kūlakartā bahuvidyo bahupradaḥ //
MBh, 13, 104, 10.2 brahmasvahārī ca nṛpaḥ so 'pratiṣṭhāṃ gatiṃ yayau //
Rāmāyaṇa
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 29.2 parasaṃdeśahārī hi pratīto gaṇikājanaḥ //
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Kāvyālaṃkāra
KāvyAl, 6, 47.1 tasyā hārī stanābhogo vadanaṃ hāri sundaram /
Kūrmapurāṇa
KūPur, 2, 16, 5.1 na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
KūPur, 2, 32, 11.2 brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye //
Liṅgapurāṇa
LiPur, 1, 65, 131.2 kulahārī kulākartā bahuvitto bahuprajaḥ //
Matsyapurāṇa
MPur, 93, 161.1 iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 20.2 putro 'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ //
Suśrutasaṃhitā
Su, Sū., 46, 37.2 śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī //
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Cik., 9, 26.1 vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇusmṛti
ViSmṛ, 44, 14.1 ākhur dhānyahārī //
ViSmṛ, 45, 5.1 suvarṇahārī kunakhī //
Yājñavalkyasmṛti
YāSmṛ, 3, 208.1 kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt /
YāSmṛ, 3, 209.2 hemahārī tu kunakhī duścarmā gurutalpagaḥ //
YāSmṛ, 3, 214.1 mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
YāSmṛ, 3, 257.1 brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
YāSmṛ, 3, 304.2 brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ //
Śatakatraya
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 29.1 bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ /
ṚtuS, Caturthaḥ sargaḥ, 19.1 bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 224.2 jepālaḥ kaṭuruṣṇaśca kṛmihārī virecanaḥ /
Garuḍapurāṇa
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 46, 38.3 pūjito vighnahārī syātprāsādasya gṛhasya ca //
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
GarPur, 1, 104, 4.1 dhānyahāryatiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
GarPur, 1, 105, 27.1 svarṇahārī dvijo rājñe dattvā tu musalaṃ tathā /
GarPur, 1, 105, 53.1 surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ /
GarPur, 1, 129, 3.2 kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram //
Rasamañjarī
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
Rasaratnasamuccaya
RRS, 3, 129.2 mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī //
Rasendracūḍāmaṇi
RCūM, 11, 93.2 mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //
Rājanighaṇṭu
RājNigh, Pipp., 165.1 jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ /
RājNigh, Śat., 52.2 medhāruciprado dāhajvarahārī rasāyanaḥ //
RājNigh, Śat., 173.2 saṃdīpano jāṭharagulmahārī jñeyaḥ sa cārocananāśakaś ca //
RājNigh, Mūl., 46.1 śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt /
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Kar., 15.2 tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ //
RājNigh, Kar., 19.2 tvagdoṣakharjūkaṇḍūtijvarahārī bhramapradaḥ //
RājNigh, Kar., 114.2 pittadāhakaphaśvāsaśramahārī ca dīpanaḥ //
RājNigh, Kar., 118.2 jvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt //
RājNigh, Kar., 147.2 vīryastambhanakārī baladāyī cāmadoṣahārī ca //
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 213.2 dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ //
RājNigh, 12, 68.2 kaṇṭhadoṣahārī medhyaḥ pācanaḥ krimināśanaḥ //
RājNigh, 13, 100.2 kaphakāsārtihārī ca jantukrimiharo laghuḥ //
RājNigh, 13, 119.2 kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 102.2 pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī //
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
Ānandakanda
ĀK, 2, 1, 235.1 syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 260.3 mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī //
ĀK, 2, 1, 300.1 kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ /
Mugdhāvabodhinī
MuA zu RHT, 11, 2.1, 1.2 abhūcca dhanadharmajño hārī kuñjanasaṃpadām //
Rasasaṃketakalikā
RSK, 2, 64.1 vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /
RSK, 2, 64.1 vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /