Occurrences

Āśvalāyanagṛhyasūtra
Ṛgveda
Rāmāyaṇa
Matsyapurāṇa

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 5.1 ā mandrair indra haribhir iti ca //
Ṛgveda
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 44, 5.2 apāvṛṇoddharibhir adribhiḥ sutam ud gā haribhir ājata //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
ṚV, 10, 96, 7.2 arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe //
ṚV, 10, 96, 8.2 arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī //
Rāmāyaṇa
Rām, Ār, 4, 7.1 haribhir vājibhir yuktam antarikṣagataṃ ratham /
Rām, Yu, 62, 22.1 sā babhūva muhūrtena haribhir dīpitā purī /
Rām, Yu, 90, 6.2 haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ //
Matsyapurāṇa
MPur, 126, 41.2 punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ //