Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 54.2 tena nādena mahatā nirjagāma harīśvaraḥ //
Rām, Bā, 6, 20.2 vanāyujair nadījaiś ca pūrṇā harihayopamaiḥ //
Rām, Bā, 16, 6.2 sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān //
Rām, Bā, 16, 17.1 īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpinām /
Rām, Bā, 16, 17.3 babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn //
Rām, Bā, 16, 19.2 bhrātarāv upatasthus te sarva eva harīśvarāḥ //
Rām, Ay, 14, 20.1 hariyuktaṃ sahasrākṣo ratham indra ivāśugam /
Rām, Ār, 4, 11.3 antarikṣagatā divyās ta ime harayo dhruvam //
Rām, Ār, 4, 20.2 rathena hariyuktena yayau divam ariṃdamaḥ //
Rām, Ār, 13, 25.1 haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ /
Rām, Ār, 71, 24.1 harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ /
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 2, 8.2 harayo vānaraśreṣṭhaṃ parivāryopatasthire //
Rām, Ki, 2, 11.1 āplavanto harivarāḥ sarvatas taṃ mahāgirim /
Rām, Ki, 2, 14.1 yasmād udvignacetās tvaṃ pradruto haripuṃgava /
Rām, Ki, 2, 25.1 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava /
Rām, Ki, 4, 25.2 jagāmādāya tau vīrau harirājāya rāghavau //
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 7, 20.2 tat tvayā hariśārdūla tattvam ity upadhāryatām //
Rām, Ki, 7, 23.1 mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya /
Rām, Ki, 7, 23.2 kṛtaṃ sa mene harivīramukhyas tadā svakāryaṃ hṛdayena vidvān //
Rām, Ki, 8, 12.1 sa dadarśa tataḥ sālam avidūre harīśvaraḥ /
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 11, 43.2 praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara //
Rām, Ki, 13, 4.2 tāraś caiva mahātejā hariyūthapayūthapāḥ //
Rām, Ki, 14, 5.1 harivāgurayā vyāptāṃ taptakāñcanatoraṇām /
Rām, Ki, 15, 5.1 śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ /
Rām, Ki, 17, 5.2 dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā //
Rām, Ki, 17, 6.1 sa tayā mālayā vīro haimayā hariyūthapaḥ /
Rām, Ki, 18, 2.2 uktavākyaṃ hariśreṣṭham upaśāntam ivānalam //
Rām, Ki, 18, 3.1 dharmārthaguṇasampannaṃ harīśvaram anuttamam /
Rām, Ki, 18, 21.2 daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa //
Rām, Ki, 18, 25.1 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara /
Rām, Ki, 18, 53.1 na vayaṃ bhavatā cintyā nāpy ātmā harisattama /
Rām, Ki, 19, 6.1 sā dadarśa tatas trastān harīn āpatato drutam /
Rām, Ki, 20, 5.1 uttiṣṭha hariśārdūla bhajasva śayanottamam /
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 21, 1.2 śanair āśvāsayāmāsa hanūmān hariyūthapaḥ //
Rām, Ki, 21, 6.1 yasmin harisahasrāṇi prayutāny arbudāni ca /
Rām, Ki, 21, 8.1 sarve ca hariśārdūlāḥ putraś cāyaṃ tavāṅgadaḥ /
Rām, Ki, 21, 8.2 haryṛkṣapatirājyaṃ ca tvatsanātham anindite //
Rām, Ki, 21, 11.1 saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām /
Rām, Ki, 21, 14.1 na cāhaṃ harirājasya prabhavāmy aṅgadasya vā /
Rām, Ki, 21, 15.2 pitā hi bandhuḥ putrasya na mātā harisattama //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Rām, Ki, 24, 11.1 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ /
Rām, Ki, 25, 18.1 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram /
Rām, Ki, 25, 35.1 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ /
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 28, 7.2 vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ //
Rām, Ki, 28, 8.3 harīśvaram upāgamya hanumān vākyam abravīt //
Rām, Ki, 28, 17.2 harīśvara hariśreṣṭhān ājñāpayitum arhasi //
Rām, Ki, 28, 17.2 harīśvara hariśreṣṭhān ājñāpayitum arhasi //
Rām, Ki, 28, 19.1 akartur api kāryasya bhavān kartā harīśvara /
Rām, Ki, 28, 26.2 harayo hy apradhṛṣyās te santi koṭyagrato 'nagha //
Rām, Ki, 28, 32.1 harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām /
Rām, Ki, 28, 32.2 iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān //
Rām, Ki, 29, 45.1 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ /
Rām, Ki, 29, 52.2 cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ //
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Ki, 30, 16.1 tām apaśyad balākīrṇāṃ harirājamahāpurīm /
Rām, Ki, 30, 19.1 tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ /
Rām, Ki, 30, 21.1 tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ /
Rām, Ki, 30, 23.1 tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ /
Rām, Ki, 30, 27.1 tatas te harayaḥ sarve prākāraparikhāntarāt /
Rām, Ki, 31, 9.1 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 31, 15.1 prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava /
Rām, Ki, 32, 2.1 dvārasthā harayas tatra mahākāyā mahābalāḥ /
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Ki, 32, 17.1 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ /
Rām, Ki, 33, 3.1 utpapāta hariśreṣṭho hitvā sauvarṇam āsanam /
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Ki, 34, 2.2 harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ //
Rām, Ki, 34, 18.1 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ /
Rām, Ki, 34, 19.1 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ /
Rām, Ki, 34, 19.2 ānetuṃ vānarān yuddhe subahūn hariyūthapān //
Rām, Ki, 34, 20.2 rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ //
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 35, 2.1 tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ /
Rām, Ki, 35, 18.2 sahāyo daivatair dattaś cirāya haripuṃgava //
Rām, Ki, 36, 4.2 padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ //
Rām, Ki, 36, 10.2 tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān //
Rām, Ki, 36, 15.2 ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama //
Rām, Ki, 36, 17.2 prayātāḥ prahitā rājñā harayas tatkṣaṇena vai //
Rām, Ki, 36, 31.2 auṣadhāni ca divyāni jagṛhur hariyūthapāḥ //
Rām, Ki, 36, 33.1 te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān /
Rām, Ki, 37, 2.1 visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ /
Rām, Ki, 37, 6.2 etety uccair harivarān sugrīvaḥ samudāharat //
Rām, Ki, 37, 7.1 tasya tadvacanaṃ śrutvā harayaḥ śīghram āyayuḥ /
Rām, Ki, 37, 9.1 śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ /
Rām, Ki, 37, 11.2 bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ //
Rām, Ki, 37, 18.1 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram /
Rām, Ki, 37, 20.2 vibhajya satataṃ vīra sa rājā harisattama //
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Ki, 37, 31.2 samudraiś ca parārdhaiś ca harayo hariyūthapāḥ //
Rām, Ki, 37, 31.2 samudraiś ca parārdhaiś ca harayo hariyūthapāḥ //
Rām, Ki, 37, 34.1 tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ /
Rām, Ki, 38, 11.1 nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ /
Rām, Ki, 38, 12.2 haribhir meghanirhrādair anyaiś ca vanacāribhiḥ //
Rām, Ki, 38, 24.2 pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ //
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 38, 26.2 pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata //
Rām, Ki, 39, 3.1 ta ime bahusāhasrair haribhir bhīmavikramaiḥ /
Rām, Ki, 40, 6.2 vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam //
Rām, Ki, 41, 1.1 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam /
Rām, Ki, 41, 6.2 tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ //
Rām, Ki, 43, 1.2 sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane //
Rām, Ki, 43, 2.2 nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava //
Rām, Ki, 43, 8.1 sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ /
Rām, Ki, 43, 10.1 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim /
Rām, Ki, 43, 12.1 anena tvāṃ hariśreṣṭha cihnena janakātmajā /
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 43, 16.1 atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ /
Rām, Ki, 44, 1.1 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ /
Rām, Ki, 44, 3.2 pratasthe sahasā vīro hariḥ śatabalis tadā //
Rām, Ki, 44, 4.1 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ //
Rām, Ki, 44, 5.2 agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ //
Rām, Ki, 44, 6.2 pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām //
Rām, Ki, 44, 15.2 ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau //
Rām, Ki, 45, 14.1 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ /
Rām, Ki, 47, 6.1 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ /
Rām, Ki, 48, 17.2 vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Ki, 48, 19.2 avārohanta harayo vīkṣamāṇāḥ samantataḥ //
Rām, Ki, 49, 15.2 acandrasūryaṃ harayo dadṛśū romaharṣaṇam //
Rām, Ki, 49, 25.1 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ /
Rām, Ki, 51, 1.1 atha tān abravīt sarvān viśrāntān hariyūthapān /
Rām, Ki, 52, 20.2 māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate //
Rām, Ki, 52, 33.1 śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ /
Rām, Ki, 53, 9.1 nityam asthiracittā hi kapayo haripuṃgava /
Rām, Ki, 53, 15.2 tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ //
Rām, Ki, 55, 1.2 harayo gṛdhrarājaś ca taṃ deśam upacakrame //
Rām, Ki, 55, 3.2 upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt //
Rām, Ki, 55, 8.2 harīṇām iyam ajñātā vipattiḥ sahasāgatā //
Rām, Ki, 55, 13.2 haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ //
Rām, Ki, 56, 1.1 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ /
Rām, Ki, 58, 2.1 jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ /
Rām, Ki, 58, 5.1 sa harīn prītisaṃyuktān sītāśrutisamāhitān /
Rām, Ki, 59, 1.1 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ /
Rām, Ki, 59, 2.1 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam /
Rām, Ki, 59, 3.1 kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama /
Rām, Ki, 62, 13.1 ityuktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ /
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Ki, 63, 2.1 saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam /
Rām, Ki, 63, 9.2 āśvāsayāmāsa harīn bhayārtān harisattamaḥ //
Rām, Ki, 63, 9.2 āśvāsayāmāsa harīn bhayārtān harisattamaḥ //
Rām, Ki, 63, 12.2 harivṛddhaiḥ samāgamya punar mantram amantrayat //
Rām, Ki, 63, 15.1 tatastān harivṛddhāṃśca tacca sainyam ariṃdamaḥ /
Rām, Ki, 63, 20.1 yadi kaścit samartho vaḥ sāgaraplavane hariḥ /
Rām, Ki, 63, 21.2 stimitevābhavat sarvā sā tatra harivāhinī //
Rām, Ki, 63, 22.1 punar evāṅgadaḥ prāha tān harīn harisattamaḥ /
Rām, Ki, 63, 22.1 punar evāṅgadaḥ prāha tān harīn harisattamaḥ /
Rām, Ki, 64, 9.1 suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān /
Rām, Ki, 64, 14.1 tāṃśca sarvān hariśreṣṭhāñ jāmbavān punar abravīt /
Rām, Ki, 64, 20.1 tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ /
Rām, Ki, 64, 20.2 jñāyate gamane śaktistava haryṛkṣasattama //
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Ki, 64, 31.1 sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ /
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 64, 35.2 saṃcodayāmāsa haripravīro haripravīraṃ hanumantam eva //
Rām, Ki, 65, 1.1 anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm /
Rām, Ki, 65, 3.1 hanuman harirājasya sugrīvasya samo hyasi /
Rām, Ki, 65, 7.1 balaṃ buddhiśca tejaśca sattvaṃ ca harisattama /
Rām, Ki, 65, 8.2 ajñaneti parikhyātā patnī kesariṇo hareḥ //
Rām, Ki, 65, 34.1 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam /
Rām, Ki, 65, 35.1 viṣaṇṇā harayaḥ sarve hanuman kim upekṣase /
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Ki, 66, 5.1 harīṇām utthito madhyāt samprahṛṣṭatanūruhaḥ /
Rām, Ki, 66, 5.2 abhivādya harīn vṛddhān hanumān idam abravīt //
Rām, Ki, 66, 26.2 uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ //
Rām, Ki, 66, 31.1 tatastu hariśārdūlastān uvāca vanaukasaḥ /
Rām, Ki, 66, 34.1 tatastu mārutaprakhyaḥ sa harir mārutātmajaḥ /
Rām, Ki, 66, 37.2 vicacāra hariśreṣṭho mahendrasamavikramaḥ //
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Su, 1, 102.1 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām /
Rām, Su, 1, 102.3 tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi //
Rām, Su, 1, 118.1 ityuktvā pāṇinā śailam ālabhya haripuṃgavaḥ /
Rām, Su, 1, 127.1 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ /
Rām, Su, 1, 155.1 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham /
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 2, 25.1 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ /
Rām, Su, 3, 16.1 vivasvatastanūjasya hareśca kuśaparvaṇaḥ /
Rām, Su, 4, 18.2 gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ //
Rām, Su, 5, 19.2 tathā cendrajito veśma jagāma hariyūthapaḥ //
Rām, Su, 5, 20.1 jambumāleḥ sumāleśca jagāma hariyūthapaḥ /
Rām, Su, 5, 27.1 rāvaṇasyopaśāyinyo dadarśa harisattamaḥ /
Rām, Su, 5, 27.2 vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ /
Rām, Su, 5, 39.2 bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ //
Rām, Su, 7, 39.2 imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā //
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 8, 29.2 amlānamālyābharaṇā dadarśa hariyūthapaḥ //
Rām, Su, 8, 49.3 harṣeṇa mahatā yukto nananda hariyūthapaḥ //
Rām, Su, 9, 7.2 ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ //
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Rām, Su, 11, 22.1 kiṃ vā vakṣyati sugrīvo harayo vā samāgatāḥ /
Rām, Su, 14, 1.1 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ /
Rām, Su, 14, 32.2 saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī //
Rām, Su, 30, 2.1 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam /
Rām, Su, 32, 1.1 tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ /
Rām, Su, 32, 8.1 tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ /
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 33, 24.1 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram /
Rām, Su, 33, 31.1 tatra tau kīrtisampannau harīśvaranareśvarau /
Rām, Su, 33, 36.1 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ /
Rām, Su, 33, 48.2 sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim //
Rām, Su, 33, 50.1 svarājyaṃ prāpya sugrīvaḥ samānīya mahāharīn /
Rām, Su, 33, 63.1 athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ /
Rām, Su, 33, 70.1 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām /
Rām, Su, 33, 73.2 tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ //
Rām, Su, 34, 24.2 matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ //
Rām, Su, 34, 33.1 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām /
Rām, Su, 35, 14.1 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ /
Rām, Su, 35, 20.2 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām //
Rām, Su, 35, 30.1 maithilī tu hariśreṣṭhācchrutvā vacanam adbhutam /
Rām, Su, 35, 31.2 tad eva khalu te manye kapitvaṃ hariyūthapa //
Rām, Su, 35, 38.1 hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ /
Rām, Su, 35, 56.2 tvatprayatno hariśreṣṭha bhavenniṣphala eva tu //
Rām, Su, 35, 58.2 yatra te nābhijānīyur harayo nāpi rāghavaḥ //
Rām, Su, 35, 61.2 saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṃgraham //
Rām, Su, 35, 68.1 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya /
Rām, Su, 37, 3.1 sa bhūyastvaṃ samutsāhe codito harisattama /
Rām, Su, 37, 4.1 tvam asmin kāryaniryoge pramāṇaṃ harisattama /
Rām, Su, 37, 13.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 37, 21.1 gate hi hariśārdūla punarāgamanāya tu /
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 37, 24.2 tāni haryṛkṣasainyāni tau vā naravarātmajau //
Rām, Su, 37, 32.1 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ /
Rām, Su, 37, 34.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Su, 37, 39.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Su, 38, 4.1 abhijñānaṃ ca rāmasya dattaṃ harigaṇottama /
Rām, Su, 38, 20.1 tam utpātakṛtotsāham avekṣya haripuṃgavam /
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 40, 14.1 na ca taṃ jānakī sītā hariṃ hariṇalocanā /
Rām, Su, 41, 2.3 āruroha hariśreṣṭho hanūmānmārutātmajaḥ //
Rām, Su, 41, 10.1 evam uktvā vimānasthaścaityasthān haripuṃgavaḥ /
Rām, Su, 41, 12.2 parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ //
Rām, Su, 44, 9.1 nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ /
Rām, Su, 44, 9.2 dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ //
Rām, Su, 44, 25.1 sa dūraṃ sahasotpatya durdharasya rathe hariḥ /
Rām, Su, 44, 31.2 abhipede mahāvegaḥ prasahya praghaso harim //
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 45, 18.2 śarānmumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame //
Rām, Su, 46, 18.2 niśamya harivīro 'sau samprahṛṣṭataro 'bhavat //
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 46, 34.2 saṃdadhe sumahātejāstaṃ haripravaraṃ prati //
Rām, Su, 46, 37.2 pitāmahānugraham ātmanaśca vicintayāmāsa haripravīraḥ //
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 46, 59.2 nivedayāmāsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi //
Rām, Su, 48, 10.1 evam ukto harivarastadā rakṣogaṇeśvaram /
Rām, Su, 49, 1.1 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ /
Rām, Su, 49, 2.2 rākṣasendra harīśastvāṃ bhrātā kuśalam abravīt //
Rām, Su, 49, 9.2 sugrīvasyāpi rāmeṇa harirājyaṃ niveditam //
Rām, Su, 49, 10.2 sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ //
Rām, Su, 49, 11.2 harīn saṃpreṣayāmāsa diśaḥ sarvā harīśvaraḥ //
Rām, Su, 49, 11.2 harīn saṃpreṣayāmāsa diśaḥ sarvā harīśvaraḥ //
Rām, Su, 49, 12.1 tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca /
Rām, Su, 49, 13.2 asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ //
Rām, Su, 49, 26.1 mānuṣo rāghavo rājan sugrīvaśca harīśvaraḥ /
Rām, Su, 49, 31.1 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau /
Rām, Su, 51, 10.1 sa bhūyaḥ saṃgataiḥ krūrai rākṣasair harisattamaḥ /
Rām, Su, 52, 17.2 nirvāpayāmāsa tadā samudre harisattamaḥ //
Rām, Su, 53, 10.1 kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ /
Rām, Su, 54, 7.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 54, 18.2 prapede hariśārdūlo dakṣiṇād uttarāṃ diśam //
Rām, Su, 55, 10.2 mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ //
Rām, Su, 55, 12.1 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ /
Rām, Su, 55, 12.2 upāmantrya harīn sarvān idaṃ vacanam abravīt //
Rām, Su, 55, 14.2 niśamya harayo hṛṣṭāḥ samutpetustatastataḥ //
Rām, Su, 55, 21.2 pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam //
Rām, Su, 55, 21.2 pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam //
Rām, Su, 55, 32.2 sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām //
Rām, Su, 56, 1.2 hanumatpramukhāḥ prītiṃ harayo jagmur uttamām //
Rām, Su, 56, 21.2 mama bhakṣyaḥ pradiṣṭastvam amarair harisattama /
Rām, Su, 56, 31.2 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham //
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Su, 58, 19.2 tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ //
Rām, Su, 58, 21.1 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ /
Rām, Su, 59, 19.1 sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ /
Rām, Su, 60, 1.1 tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ /
Rām, Su, 60, 2.1 śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ /
Rām, Su, 60, 2.2 pratyuvāca prasannātmā pibantu harayo madhu //
Rām, Su, 60, 12.2 harayo madhunā mattāḥ kecit suptā mahītale //
Rām, Su, 60, 16.2 hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tān harīn //
Rām, Su, 60, 36.2 harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ //
Rām, Su, 61, 8.2 saṃraktanayanaiḥ krodhāddharayaḥ saṃpracālitāḥ //
Rām, Su, 61, 17.1 kāryasiddhir hanumati matiśca haripuṃgave /
Rām, Su, 61, 19.2 vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ //
Rām, Su, 61, 21.2 nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ //
Rām, Su, 62, 4.1 sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān /
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 10.1 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ /
Rām, Su, 62, 12.2 abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ //
Rām, Su, 62, 13.1 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ /
Rām, Su, 62, 15.1 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ /
Rām, Su, 62, 20.2 sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ //
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Su, 62, 23.1 utpatantam anūtpetuḥ sarve te hariyūthapāḥ /
Rām, Su, 62, 36.1 ājagmuste 'pi harayo rāmadarśanakāṅkṣiṇaḥ /
Rām, Su, 62, 37.2 nipetur harirājasya samīpe rāghavasya ca //
Rām, Su, 63, 4.1 etad ākhyānti te sarve harayo rāmasaṃnidhau /
Rām, Su, 63, 6.1 rāmasya gaditaṃ śrutvā harayo rāmasaṃnidhau /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Su, 66, 8.2 tāni haryṛkṣasainyāni tau vā naravarātmajau //
Rām, Su, 66, 17.1 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ /
Rām, Su, 66, 18.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Su, 66, 23.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Yu, 1, 14.2 harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ //
Rām, Yu, 1, 15.2 samudrapāragamane harīṇāṃ kim ivottaram //
Rām, Yu, 2, 7.1 ime śūrāḥ samarthāśca sarve no hariyūthapāḥ /
Rām, Yu, 2, 12.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 2, 20.1 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ /
Rām, Yu, 4, 21.2 vāraṇābhiśca haribhir yayau parivṛtastadā //
Rām, Yu, 4, 22.1 taṃ yāntam anuyāti sma mahatī harivāhinī //
Rām, Yu, 4, 26.2 iti garjanti harayo rāghavasya samīpataḥ //
Rām, Yu, 4, 29.1 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ /
Rām, Yu, 4, 29.2 sarvām eko hyavaṣṭabhya rarakṣa harivāhinīm //
Rām, Yu, 4, 34.1 evaṃ te hariśārdūlā gacchanto baladarpitāḥ /
Rām, Yu, 4, 53.1 sā sma yāti divārātraṃ mahatī harivāhinī /
Rām, Yu, 4, 62.1 babhūva vasudhā taistu sampūrṇā haripuṃgavaiḥ /
Rām, Yu, 4, 75.1 velāvanam upāgamya tataste haripuṃgavāḥ /
Rām, Yu, 4, 77.2 paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ //
Rām, Yu, 8, 11.2 āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm //
Rām, Yu, 8, 15.2 eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān //
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 11, 22.2 samīpasthān uvācedaṃ hanūmatpramukhān harīn //
Rām, Yu, 11, 29.2 vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ //
Rām, Yu, 12, 8.2 tataḥ śubhataraṃ vākyam uvāca haripuṃgavam //
Rām, Yu, 12, 10.2 aṅgulyagreṇa tān hanyām icchan harigaṇeśvara //
Rām, Yu, 12, 21.1 ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā /
Rām, Yu, 12, 22.1 tatastu sugrīvavaco niśamya taddharīśvareṇābhihitaṃ nareśvaraḥ /
Rām, Yu, 13, 16.1 sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram /
Rām, Yu, 15, 14.1 tato nisṛṣṭā rāmeṇa sarvato hariyūthapāḥ /
Rām, Yu, 15, 18.1 samūlāṃśca vimūlāṃśca pādapān harisattamāḥ /
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 15, 30.2 bhīmam antardadhe bhīmā tarantī harivāhinī //
Rām, Yu, 16, 9.2 harirūpadharau vīrau praviṣṭau vānaraṃ balam //
Rām, Yu, 17, 3.1 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam /
Rām, Yu, 17, 16.2 utthāya ca vijṛmbhante krodhena haripuṃgavāḥ //
Rām, Yu, 17, 27.1 śataṃ śatasahasrāṇāṃ triṃśacca hariyūthapāḥ /
Rām, Yu, 18, 17.1 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ /
Rām, Yu, 18, 24.1 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ /
Rām, Yu, 18, 26.2 harīṇāṃ vāhinīmukhyo nadīṃ haimavatīm anu //
Rām, Yu, 19, 5.2 harayo devagandharvair utpannāḥ kāmarūpiṇaḥ //
Rām, Yu, 19, 12.1 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ /
Rām, Yu, 19, 17.1 satyam āgamayogena mamaiṣa vidito hariḥ /
Rām, Yu, 20, 1.1 śukena tu samākhyātāṃstān dṛṣṭvā hariyūthapān /
Rām, Yu, 21, 8.2 pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ //
Rām, Yu, 21, 10.1 haribhir vadhyamānaśca yācamānaḥ kṛtāñjaliḥ /
Rām, Yu, 21, 12.1 garuḍavyūham āsthāya sarvato haribhir vṛtaḥ /
Rām, Yu, 22, 30.1 harayo mathitā nāgai rathajālaistathāpare /
Rām, Yu, 28, 32.1 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave /
Rām, Yu, 29, 14.2 laṅkāṃ rākṣasasampūrṇāṃ dadṛśur hariyūthapāḥ //
Rām, Yu, 29, 15.2 dadṛśuste hariśreṣṭhāḥ prākāram aparaṃ kṛtam //
Rām, Yu, 29, 18.1 tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ /
Rām, Yu, 30, 1.1 tāṃ rātrim uṣitāstatra suvele haripuṃgavāḥ /
Rām, Yu, 30, 12.2 hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ //
Rām, Yu, 30, 14.1 anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ /
Rām, Yu, 31, 12.2 abhiyāma javenaiva sarvato haribhir vṛtāḥ //
Rām, Yu, 31, 28.1 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ /
Rām, Yu, 31, 31.2 saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ //
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 31, 38.2 aprameyabalāścānye tatrāsan hariyūthapāḥ //
Rām, Yu, 31, 64.1 tatastasyāvidūreṇa nipatya haripuṃgavaḥ /
Rām, Yu, 31, 71.1 ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave /
Rām, Yu, 31, 81.1 suṣeṇastu mahāvīryo girikūṭopamo hariḥ /
Rām, Yu, 32, 3.2 asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ //
Rām, Yu, 32, 5.2 rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ //
Rām, Yu, 32, 15.2 nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ //
Rām, Yu, 32, 17.2 āvṛtya balavāṃstasthau haribhir jitakāśibhiḥ //
Rām, Yu, 32, 19.1 suṣeṇaḥ paścimadvāraṃ gatastārāpitā hariḥ /
Rām, Yu, 32, 20.2 āvṛtya balavāṃstasthau sugrīvaśca harīśvaraḥ //
Rām, Yu, 32, 24.2 samantāt paridhāvanto rarakṣur harivāhinīm //
Rām, Yu, 33, 17.1 harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ /
Rām, Yu, 33, 38.1 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ /
Rām, Yu, 33, 39.2 vakṣasyabhijaghānāśu suṣeṇaṃ harisattamam //
Rām, Yu, 33, 46.1 vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ /
Rām, Yu, 34, 3.1 rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ /
Rām, Yu, 34, 3.1 rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ /
Rām, Yu, 34, 15.1 sā babhūva niśā ghorā harirākṣasahāriṇī /
Rām, Yu, 34, 24.1 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ /
Rām, Yu, 35, 4.1 te samprahṛṣṭā harayo bhīmān udyamya pādapān /
Rām, Yu, 35, 6.1 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ /
Rām, Yu, 36, 36.2 karṇe karṇe prakathitā harayo haripuṃgava //
Rām, Yu, 36, 36.2 karṇe karṇe prakathitā harayo haripuṃgava //
Rām, Yu, 36, 37.2 tyajantu harayastrāsaṃ bhuktapūrvām iva srajam //
Rām, Yu, 39, 27.2 anyaiśca haribhir yuddhaṃ madarthe tyaktajīvitaiḥ //
Rām, Yu, 40, 1.1 athovāca mahātejā harirājo mahābalaḥ /
Rām, Yu, 40, 5.2 prapalāyanti harayastrāsād utphullalocanāḥ //
Rām, Yu, 40, 20.2 sugrīvaḥ sattvasampanno harirājo 'bravīd idam //
Rām, Yu, 40, 24.1 saha śūrair harigaṇair labdhasaṃjñāvariṃdamau /
Rām, Yu, 40, 30.1 harayastu vijānanti pārvatī te mahauṣadhī /
Rām, Yu, 42, 2.1 teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām /
Rām, Yu, 42, 7.2 jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ //
Rām, Yu, 42, 8.1 te bhīmavegā harayo nardamānāstatastataḥ /
Rām, Yu, 42, 15.2 talair evābhidhāvanti vajrasparśasamair harīn //
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 43, 13.2 harayo rākṣasāścaiva parasparajighāṃsavaḥ //
Rām, Yu, 43, 15.2 uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa //
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 19.1 harīn eva susaṃkruddhā harayo jaghnur āhave /
Rām, Yu, 43, 22.2 harayo rākṣasāstūrṇaṃ jaghnur anyonyam ojasā //
Rām, Yu, 43, 23.2 harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave //
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 43, 26.1 etasminn antare vīrā harayaḥ kumudo nalaḥ /
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Yu, 44, 6.2 harīn abhyahanat krodhāccharajālair akampanaḥ //
Rām, Yu, 44, 10.1 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ /
Rām, Yu, 44, 15.2 śailam utpāṭayāmāsa vegena haripuṃgavaḥ //
Rām, Yu, 44, 20.1 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ /
Rām, Yu, 44, 34.2 sametya harayaḥ sarve hanūmantam apūjayan //
Rām, Yu, 44, 35.1 so 'pi prahṛṣṭastān sarvān harīn sampratyapūjayat /
Rām, Yu, 44, 36.1 vineduśca yathā prāṇaṃ harayo jitakāśinaḥ /
Rām, Yu, 45, 8.1 niryāṇād eva te nūnaṃ capalā harivāhinī /
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 47, 34.2 mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ //
Rām, Yu, 47, 67.2 śarair ādīpayāmāsa nīlaṃ haricamūpatim //
Rām, Yu, 47, 72.1 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ /
Rām, Yu, 47, 77.1 dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim /
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Rām, Yu, 48, 68.1 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam /
Rām, Yu, 48, 69.1 rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ /
Rām, Yu, 49, 30.1 kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ /
Rām, Yu, 49, 31.2 iti vijñāya harayo bhaviṣyantīha nirbhayāḥ //
Rām, Yu, 49, 35.1 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ /
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 51, 33.2 hate rāme saha bhrātrā dravantīṃ harivāhinīm //
Rām, Yu, 51, 46.2 nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān //
Rām, Yu, 54, 4.2 kva gacchata bhayatrastāḥ prākṛtā harayo yathā //
Rām, Yu, 54, 7.2 vṛkṣādrihastā harayaḥ sampratasthū raṇājiram //
Rām, Yu, 55, 10.1 tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya /
Rām, Yu, 55, 29.1 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ /
Rām, Yu, 55, 30.2 cacāra harisainyeṣu kālāgnir iva mūrchitaḥ //
Rām, Yu, 55, 41.1 tad vākyaṃ harirājasya sattvadhairyasamanvitam /
Rām, Yu, 55, 45.2 vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya //
Rām, Yu, 55, 53.1 tatastam ādāya tadā sa mene harīndram indropamam indravīryaḥ /
Rām, Yu, 55, 64.1 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam /
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 72.2 cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃśca mohād yudhi kumbhakarṇaḥ //
Rām, Yu, 55, 74.3 te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim //
Rām, Yu, 55, 91.2 harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ //
Rām, Yu, 55, 94.2 mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam //
Rām, Yu, 55, 110.2 vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayāmāsa camūṃ harīṇām //
Rām, Yu, 55, 112.2 papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca //
Rām, Yu, 57, 40.1 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam /
Rām, Yu, 57, 44.1 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ /
Rām, Yu, 57, 46.2 bāṇaughair vāryamāṇāśca harayo bhīmavikramāḥ //
Rām, Yu, 57, 50.1 tataḥ śailaiśca khaḍgaiśca visṛṣṭair harirākṣasaiḥ /
Rām, Yu, 57, 53.1 ākṣipya ca śilāsteṣāṃ nijaghnū rākṣasā harīn /
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 57, 62.2 carantaṃ harisainyeṣu vidyādharamaharṣayaḥ //
Rām, Yu, 57, 65.2 dadāha harisainyāni vanānīva vibhāvasuḥ //
Rām, Yu, 57, 69.2 bhinnāni harisainyāni nipetur dharaṇītale //
Rām, Yu, 57, 71.1 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire /
Rām, Yu, 57, 73.1 viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm /
Rām, Yu, 57, 76.2 kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya //
Rām, Yu, 57, 78.1 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ /
Rām, Yu, 57, 80.1 tiṣṭha kiṃ prākṛtair ebhir haribhistvaṃ kariṣyasi /
Rām, Yu, 58, 18.2 ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha //
Rām, Yu, 58, 32.2 gṛhītvā hariśārdūlo babhañja ca nanāda ca //
Rām, Yu, 58, 47.2 harīn samabhidudrāva yugāntāgnir iva jvalan //
Rām, Yu, 59, 36.1 tato 'tikāyo balavān praviśya harivāhinīm /
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 59, 42.1 tat sainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ /
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Rām, Yu, 59, 43.1 sa rākṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃcit /
Rām, Yu, 60, 9.1 samāsthāya mahātejā rathaṃ harirathopamam /
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 60, 39.1 sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim /
Rām, Yu, 60, 40.2 vivyādha hariśārdūlān sarvāṃstān rākṣasottamaḥ //
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 60, 43.2 nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam //
Rām, Yu, 61, 1.1 tayostadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām /
Rām, Yu, 61, 26.2 āgaccha hariśārdūla vānarāṃstrātum arhasi //
Rām, Yu, 61, 34.2 āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ //
Rām, Yu, 61, 35.1 śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ /
Rām, Yu, 61, 37.1 haripādavinirbhinno niṣasāda sa parvataḥ /
Rām, Yu, 61, 38.1 tasya petur nagā bhūmau harivegācca jajvaluḥ /
Rām, Yu, 61, 50.2 sa dadarśa hariśreṣṭho himavantaṃ nagottamam //
Rām, Yu, 61, 66.2 haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ //
Rām, Yu, 61, 67.2 babhūvatustatra tadā viśalyāvuttasthur anye ca haripravīrāḥ //
Rām, Yu, 61, 68.1 tato harir gandhavahātmajastu tam oṣadhīśailam udagravīryaḥ /
Rām, Yu, 62, 5.1 ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ /
Rām, Yu, 63, 22.2 durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan //
Rām, Yu, 63, 23.2 vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃstataḥ //
Rām, Yu, 63, 29.1 tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān /
Rām, Yu, 63, 43.2 pātitā harivīrāśca tvayaite bhīmavikramāḥ //
Rām, Yu, 67, 35.1 tena viddhāśca harayo nihatāśca gatāsavaḥ /
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 68, 24.1 sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm /
Rām, Yu, 68, 24.2 hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha //
Rām, Yu, 70, 7.1 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ /
Rām, Yu, 72, 30.1 mahatā harisainyena savegam abhisaṃvṛtaḥ /
Rām, Yu, 77, 6.1 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān /
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Rām, Yu, 77, 32.1 viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ /
Rām, Yu, 77, 33.2 amṛṣyamāṇāścatvāraścakrur vegaṃ harīśvarāḥ //
Rām, Yu, 78, 38.2 vadhyamānā diśo bheje haribhir jitakāśibhiḥ //
Rām, Yu, 78, 49.1 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ /
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 83, 16.1 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām /
Rām, Yu, 83, 42.2 tatastatastasya śarapravegaṃ soḍhuṃ na śekur hariyūthapāste //
Rām, Yu, 84, 1.2 babhūva vasudhā tatra prakīrṇā haribhir vṛtā //
Rām, Yu, 84, 18.1 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ /
Rām, Yu, 84, 33.1 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena /
Rām, Yu, 85, 9.2 cikṣepa ca mahātejāstad vadhāya harīśvaraḥ //
Rām, Yu, 85, 16.1 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ /
Rām, Yu, 85, 29.1 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ /
Rām, Yu, 88, 40.2 yatnataste hariśreṣṭhā na śekur avamarditum /
Rām, Yu, 89, 21.1 oṣadhīr nāvagacchāmi tā ahaṃ haripuṃgava /
Rām, Yu, 89, 25.1 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam /
Rām, Yu, 92, 27.1 harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt /
Rām, Yu, 95, 2.1 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam /
Rām, Yu, 95, 15.1 te viddhā harayastasya nāskhalannāpi babhramuḥ /
Rām, Yu, 100, 7.2 pūjyamāno hariśreṣṭhair ājagāma balālayam //
Rām, Yu, 100, 22.1 priyam etad udāhṛtya maithilyāstvaṃ harīśvara /
Rām, Yu, 101, 5.1 vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha /
Rām, Yu, 101, 13.1 abravīcca hariśreṣṭhaḥ sītām apratijalpatīm /
Rām, Yu, 108, 10.2 samutthāsyanti harayaḥ suptā nidrākṣaye yathā //
Rām, Yu, 109, 4.2 harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya //
Rām, Yu, 110, 6.2 bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ //
Rām, Yu, 111, 4.2 harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat //
Rām, Yu, 112, 12.3 yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ //
Rām, Yu, 114, 3.1 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ /
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Rām, Yu, 116, 70.2 avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ //
Rām, Utt, 6, 31.1 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau /
Rām, Utt, 7, 4.2 hariṃ viśanti sma śarā lokāstam iva paryaye //
Rām, Utt, 7, 6.2 nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam //
Rām, Utt, 7, 10.1 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ /
Rām, Utt, 7, 24.2 sumālī śaravarṣeṇa āvavāra raṇe harim //
Rām, Utt, 7, 28.3 viviśur harim āsādya krauñcaṃ patrarathā iva //
Rām, Utt, 7, 32.1 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt /
Rām, Utt, 7, 37.1 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ /
Rām, Utt, 7, 46.1 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ /
Rām, Utt, 8, 9.2 harer urasi babhrāja meghastheva śatahradā //
Rām, Utt, 8, 20.1 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa /
Rām, Utt, 34, 18.1 tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau /
Rām, Utt, 34, 20.1 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ /
Rām, Utt, 34, 27.1 sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ /
Rām, Utt, 34, 30.1 tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ /
Rām, Utt, 34, 33.2 rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt //
Rām, Utt, 34, 38.1 so 'haṃ dṛṣṭabalastubhyam icchāmi haripuṃgava /
Rām, Utt, 34, 39.2 sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara //
Rām, Utt, 34, 40.1 tataḥ prajvālayitvāgniṃ tāvubhau harirākṣasau /
Rām, Utt, 34, 41.1 anyonyaṃ lambitakarau tatastau harirākṣasau /
Rām, Utt, 36, 36.1 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ /
Rām, Utt, 82, 9.1 śīghraṃ mahadbhir haribhir bahubhiśca tadāśrayaiḥ /
Rām, Utt, 98, 25.1 matkathāḥ pracariṣyanti yāvalloke harīśvara /