Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 5, 24.2 manoharā dharātputrānavāpātha hareḥ sutā //
MPur, 7, 2.2 purā devāsure yuddhe hṛteṣu hariṇā suraiḥ /
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 7, 27.2 sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām //
MPur, 7, 56.2 bhūyo 'pi rudataścaitānekaikaṃ saptadhā hariḥ //
MPur, 15, 6.2 prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ //
MPur, 16, 45.2 varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim //
MPur, 21, 11.2 putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum //
MPur, 21, 24.2 tato niruttaro rājā jijñāsustatpuro hareḥ //
MPur, 22, 14.2 nemistu haricakrasya śīrṇā yatrābhavatpurā //
MPur, 23, 17.1 tatastuṣṭastu bhagavāṃstasmai nārāyaṇo hariḥ /
MPur, 23, 21.1 brahmatvamagamattasya upadraṣṭā hariḥ svayam /
MPur, 44, 28.2 rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ //
MPur, 44, 29.1 parighaṃ ca hariṃ caiva videhe'sthāpayatpitā /
MPur, 47, 35.1 devāsuravimardeṣu jāyate harirīśvaraḥ /
MPur, 53, 68.1 sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ /
MPur, 54, 15.2 kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ //
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 54, 20.1 ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste /
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 55, 13.1 mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste /
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 60, 4.3 tayābhitaptasya harervakṣasastadviniḥsṛtam //
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 61, 25.2 apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ //
MPur, 61, 26.1 apsarā iti sāmānyā devānāmabravīddhariḥ /
MPur, 71, 18.1 evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ /
MPur, 76, 7.2 bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ /
MPur, 81, 10.2 lalāṭaṃ vāmanāyeti haraye ca punarbhruvau //
MPur, 82, 27.2 vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim //
MPur, 82, 30.1 tasmādagre harernityamanantaṃ gītavādanam /
MPur, 90, 8.1 yasmādratnapradānena tuṣṭiṃ prakurute hariḥ /
MPur, 91, 8.1 pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca /
MPur, 93, 13.2 skandamaṅgārakasyāpi budhasya ca tathā harim //
MPur, 95, 9.2 trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ //
MPur, 101, 6.2 bhojanopaskaraṃ dadyātsa yāti bhavanaṃ hareḥ /
MPur, 104, 9.2 maṇḍalaṃ rakṣati harirdaivataiḥ saha saṃgataḥ //
MPur, 106, 18.2 hariśca bhagavanāste prajāpatipuraḥsaraḥ //
MPur, 122, 59.2 sa eva tu punaḥ prokto harirityabhiviśrutaḥ //
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 126, 41.2 punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ //
MPur, 133, 11.1 ye cendrarathapramukhyāśca harayo'pahṛtā asuraiḥ /
MPur, 135, 65.2 girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān //
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 135, 73.2 svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām //
MPur, 136, 52.1 tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā /
MPur, 137, 36.2 tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau //
MPur, 150, 228.1 tairbāṇaiḥ kiṃcid āyasto harirjagrāha mudgaram /
MPur, 150, 236.1 sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ /
MPur, 151, 3.2 āruhyājau nimirdaityo hariṃ pratyudyayau balī //
MPur, 151, 9.1 tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ /
MPur, 151, 33.2 śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ //
MPur, 152, 1.2 nirmaryādamayudhyanta hariṇā saha dānavāḥ //
MPur, 152, 12.1 viddho marmasu daityendro haribāṇairakampata /
MPur, 152, 17.2 pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ //
MPur, 152, 18.1 tīkṣṇadhāreṇa śūlena mahiṣo harimardayan /
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 153, 1.3 hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave //
MPur, 153, 8.2 yuge yuge ca daityānāṃ tvamevāntakaro hare //
MPur, 153, 16.1 tadekādaśa rudrāṃstu cakārāgresarānhariḥ /
MPur, 153, 123.2 tato hariruvācedaṃ vajrāyudhamudāradhīḥ //
MPur, 153, 148.1 tadavasthānharirdṛṣṭvā devāñchakramuvāca ha /
MPur, 153, 188.1 athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam /
MPur, 154, 104.2 samahendraharibrahmavāyuvahnipurogamāḥ //
MPur, 154, 335.1 harirasti jagaddhātā śrīkānto'nantamūrtimān /
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 356.2 kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ //
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 453.1 tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān /
MPur, 161, 36.1 hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ /
MPur, 163, 105.2 kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ //
MPur, 166, 5.2 prāṇāpānasamānādyān vāyūn ākarṣate hariḥ //
MPur, 166, 13.3 bhasmīkṛtya tataḥ sarvāṃllokāṃllokagururhariḥ /
MPur, 168, 14.1 tatastasminmahātoye mahīśo hariracyutaḥ /
MPur, 170, 6.2 kampayantāviva hariṃ śayānaṃ madhusūdanam //
MPur, 171, 65.1 purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ /
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
MPur, 172, 1.2 viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge /
MPur, 172, 4.1 eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ /
MPur, 172, 20.2 vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ //
MPur, 174, 14.2 maṇiśyāmottamavapurharibhārārpito varaḥ //