Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
KūPur, 1, 1, 9.2 namaskṛtvā jagadyoniṃ kūrmarūpadharaṃ harim /
KūPur, 1, 1, 69.1 namo 'stu te purāṇāya haraye viśvamūrtaye /
KūPur, 1, 1, 119.2 vyāhṛtā hariṇā tvevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 4, 60.1 ṛṣiḥ sarvatragatvena hariḥ sarvaharo yataḥ /
KūPur, 1, 6, 10.2 astuvañjanalokasthāḥ siddhā brahmarṣayo harim //
KūPur, 1, 9, 18.1 evamābhāṣya viśvātmā provāca puruṣaṃ hariḥ /
KūPur, 1, 9, 26.2 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ //
KūPur, 1, 9, 32.2 sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ //
KūPur, 1, 9, 77.2 bhaviṣyati taveśāno yogakṣemavaho hariḥ //
KūPur, 1, 9, 78.2 saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt //
KūPur, 1, 10, 5.1 tasya tad vacanaṃ śrutvā harirnārāyaṇaḥ prabhuḥ /
KūPur, 1, 10, 7.2 babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ //
KūPur, 1, 11, 14.2 vindanti munayo vetti śaṅkaro vā svayaṃ hariḥ //
KūPur, 1, 11, 16.3 viṣṇunā punarevainaṃ papracchuḥ praṇatā harim //
KūPur, 1, 11, 30.2 procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ //
KūPur, 1, 11, 99.1 brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
KūPur, 1, 13, 12.2 sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ //
KūPur, 1, 13, 14.2 śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ //
KūPur, 1, 14, 21.2 nāpaśyan devamīśānamṛte nārāyaṇaṃ harim //
KūPur, 1, 14, 23.1 antarhite bhagavati dakṣo nārāyaṇaṃ harim /
KūPur, 1, 14, 91.1 tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ /
KūPur, 1, 15, 23.2 kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ //
KūPur, 1, 15, 67.2 nivārito 'pi putreṇa yuyodha harimavyayam //
KūPur, 1, 15, 71.1 tataḥ saṃhṛtya tadrūpaṃ harirnārāyaṇaḥ prabhuḥ /
KūPur, 1, 15, 75.2 gatvā vijñāpayāmāsurviṣṇave harimandiram //
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 1, 15, 87.2 pūrvasaṃskāramāhātmyāt parasmin puruṣe harau /
KūPur, 1, 15, 108.2 gopatiṃ prāha viprendrānālokya praṇatān hariḥ //
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 220.2 samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ //
KūPur, 1, 15, 225.1 tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim /
KūPur, 1, 15, 225.2 dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ //
KūPur, 1, 15, 236.2 prapedire mahādevaṃ tameva śaraṇaṃ harim //
KūPur, 1, 16, 15.2 prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim //
KūPur, 1, 16, 17.2 āvirbabhūva yogātmā devamātuḥ puro hariḥ //
KūPur, 1, 16, 35.2 so 'vatīrṇo mahāyogī purāṇapuruṣo hariḥ //
KūPur, 1, 16, 40.1 tataḥ prahlādavacanād balirvairocanirharim /
KūPur, 1, 16, 44.1 kṛtopanayano vedān adhyaiṣṭa bhagavān hariḥ /
KūPur, 1, 16, 50.1 samprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ /
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 17, 14.3 prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam //
KūPur, 1, 21, 22.1 jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
KūPur, 1, 21, 25.2 pūjanīyo yato viṣṇuḥ pālako jagato hariḥ //
KūPur, 1, 21, 32.2 sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ //
KūPur, 1, 21, 62.2 prāhiṇod vai videhāya dānavebhyo yathā hariḥ //
KūPur, 1, 21, 69.2 kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ //
KūPur, 1, 21, 77.1 tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
KūPur, 1, 23, 69.2 babhūva devakīputro devairabhyarthito hariḥ //
KūPur, 1, 23, 84.1 jāmbavatyā vacaḥ śrutvā jagannāthaḥ svayaṃ hariḥ /
KūPur, 1, 24, 19.1 śrutvā śrutvā haristeṣāṃ vacāṃsi vacanātigaḥ /
KūPur, 1, 24, 24.2 dṛṣṭvā samāhitānyāsan niṣkrāmanti purā harim //
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
KūPur, 1, 25, 14.2 cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ //
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 24.2 procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ //
KūPur, 1, 25, 25.1 sa tānuvāca bhagavān kailāsaśikhare hariḥ /
KūPur, 1, 25, 27.2 varāsanasthaṃ govindaṃ devadevāntike harim //
KūPur, 1, 25, 29.2 nivedayāmāsa hareḥ pravṛttiṃ dvārake pure //
KūPur, 1, 25, 33.1 visarjayitvā viśvātmā sarvā evāṅganā hariḥ /
KūPur, 1, 25, 44.2 nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ //
KūPur, 1, 25, 45.2 visarjayāmāsa harirdattvā tadabhivāñchitān //
KūPur, 1, 25, 46.1 tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
KūPur, 1, 25, 97.3 vatsa vatsa hare viśvaṃ pālayaitaccarācaram //
KūPur, 1, 32, 22.2 ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam //
KūPur, 1, 33, 11.1 tataḥ snātvā samāgatya brahmā provāca taṃ harim /
KūPur, 1, 34, 24.2 maṇḍalaṃ rakṣati hariḥ sarvadevaiśca saṃmitam //
KūPur, 1, 35, 10.3 hariśca bhagavānāste prajāpatipuraskṛtaḥ //
KūPur, 1, 38, 27.1 nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ /
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 1, 42, 9.2 śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ //
KūPur, 1, 45, 16.1 yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
KūPur, 1, 47, 20.2 kuśeśayo hariścātha mandaraḥ sapta parvatāḥ //
KūPur, 1, 47, 62.3 śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ //
KūPur, 1, 49, 30.2 haryāyāṃ haribhirdevairharirevābhavaddhariḥ //
KūPur, 1, 49, 30.2 haryāyāṃ haribhirdevairharirevābhavaddhariḥ //
KūPur, 1, 49, 30.2 haryāyāṃ haribhirdevairharirevābhavaddhariḥ //
KūPur, 1, 49, 45.2 vāsudevo hyanantātmā kevalo nirguṇo hariḥ //
KūPur, 1, 49, 47.2 bibheda vāsudevo 'sau pradyumno hariravyayaḥ //
KūPur, 1, 49, 48.2 apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ //
KūPur, 1, 50, 10.2 pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ //
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 7, 3.2 māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ //
KūPur, 2, 11, 131.1 nārāyaṇo 'pi bhagavān devakītanayo hariḥ /
KūPur, 2, 18, 69.2 āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim //
KūPur, 2, 18, 93.2 tasmādanādimadhyāntaṃ nityamārādhayeddharim //
KūPur, 2, 26, 41.2 mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim //
KūPur, 2, 31, 89.1 nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ /
KūPur, 2, 31, 92.1 athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
KūPur, 2, 31, 99.1 tamabhyadhāvad bhagavān harirnārāyaṇaḥ svayam /
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
KūPur, 2, 37, 9.1 yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
KūPur, 2, 37, 12.2 cacāra hariṇā bhikṣāṃ māyayā mohayan jagat //
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
KūPur, 2, 37, 33.1 so 'gacchaddhariṇā sārdhaṃ munīndrasya mahātmanaḥ /
KūPur, 2, 37, 74.2 ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ //
KūPur, 2, 39, 14.1 ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
KūPur, 2, 39, 76.1 dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau /
KūPur, 2, 43, 49.1 sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
KūPur, 2, 44, 49.1 pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim /
KūPur, 2, 44, 82.2 vimoho brahmaṇaścātha saṃjñālābho harestataḥ //
KūPur, 2, 44, 95.2 vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ //
KūPur, 2, 44, 131.1 yathāvadatra bhagavān devo nārāyaṇo hariḥ /
KūPur, 2, 44, 139.1 namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /