Occurrences

Agnipurāṇa

Agnipurāṇa
AgniPur, 1, 2.1 naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ /
AgniPur, 2, 2.2 matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ /
AgniPur, 2, 17.2 prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //
AgniPur, 3, 3.1 brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ /
AgniPur, 3, 7.1 phaṇiniḥśvāsasaṃtaptā hariṇāpyāyitāḥ surāḥ /
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
AgniPur, 3, 14.1 tathetyuktvā haristebhyo gṛhītvāpāyayatsurān /
AgniPur, 3, 15.1 hariṇāpyariṇā chinnaṃ sa rāhustacchiraḥ pṛthak /
AgniPur, 3, 15.2 kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt //
AgniPur, 3, 18.1 darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ /
AgniPur, 3, 21.2 śivamāha harī rudra jitā māyā tvayā hi me //
AgniPur, 4, 3.1 dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ /
AgniPur, 4, 6.1 jitāḥ svargātparibhraṣṭā hariṃ vai śaraṇaṃ gatāḥ /
AgniPur, 4, 11.1 cakre baliṃ ca sūtalaṃ tacchakrāya dadau hariḥ /
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 4, 13.1 avatīrṇo hariḥ śāntyai devaviprādipālakaḥ /
AgniPur, 5, 4.1 rāvaṇāder vadhārthāya caturdhābhūt svayaṃ hariḥ /
AgniPur, 8, 4.1 ṛṣyamūke harīśāya kiṣkindheśo 'bravītsa ca /
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 12, 6.1 saṃkrāmito 'bhūdrohiṇyāṃ rauhiṇeyastato hariḥ /
AgniPur, 12, 27.1 mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ /
AgniPur, 12, 32.2 maṇiśailaṃ saratraṃ ca indraṃ jitvā harirdivi //
AgniPur, 12, 48.1 hariśaṅkarayoryuddhaṃ babhūvātha śarāśari /
AgniPur, 12, 54.1 harī reme 'nekamūrto rukmiṇyādibhirīśvaraḥ /
AgniPur, 12, 54.3 harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet //
AgniPur, 14, 23.1 aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ /
AgniPur, 15, 4.2 devadeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ //
AgniPur, 15, 6.1 avināśī harirdevo dhyānibhir dhyeya eva saḥ /
AgniPur, 15, 12.2 saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ //
AgniPur, 16, 10.1 kalkirūpaṃ parityajya hariḥ svargaṃ gamiṣyati /
AgniPur, 16, 13.2 dharmādharmavyavasthānamevaṃ vai kurute hariḥ /
AgniPur, 16, 13.3 avatīrṇaṃ ca sa gataḥ sargādeḥ kāraṇaṃ hariḥ //
AgniPur, 18, 4.1 tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram /
AgniPur, 19, 22.1 etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /
AgniPur, 19, 22.2 dadau krameṇa rājyāni anyeṣāmadhipo hariḥ //