Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 2, 106.3 kruddhasyānupraśamanaṃ hareścaiva kirīṭinā /
MBh, 1, 31, 11.4 suparṇastūbhayaprītyā harer apyupari sthitaḥ //
MBh, 1, 216, 25.2 daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ /
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 3, 180, 4.1 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ /
MBh, 6, BhaGī 18, 77.1 tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ /
MBh, 7, 79, 32.1 bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ /
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 328, 2.1 vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ /
MBh, 12, 331, 8.2 harer viśveśvarasyeha sarvapāpapraṇāśanīm //
MBh, 12, 335, 33.2 hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara /
MBh, 12, 336, 43.2 antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ //
MBh, 12, 337, 54.2 apāntaratamā nāma tato jāto ''jñayā hareḥ /
Rāmāyaṇa
Rām, Ki, 65, 8.2 ajñaneti parikhyātā patnī kesariṇo hareḥ //
Rām, Su, 3, 16.1 vivasvatastanūjasya hareśca kuśaparvaṇaḥ /
Rām, Utt, 8, 9.2 harer urasi babhrāja meghastheva śatahradā //
Saundarānanda
SaundĀ, 9, 18.1 kva tad balaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ /
Agnipurāṇa
AgniPur, 2, 2.2 matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ /
AgniPur, 15, 12.2 saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ //
Harivaṃśa
HV, 30, 1.3 śrotum icchāmy aśeṣeṇa hareḥ kṛṣṇasya dhīmataḥ //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kirātārjunīya
Kir, 6, 18.2 dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ //
Kir, 17, 46.1 vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt /
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kumārasaṃbhava
KumSaṃ, 2, 30.1 sa dvinetro hareś cakṣuḥ sahasranayanādhikam /
KumSaṃ, 6, 71.1 tiryag ūrdhvam adhastāc ca vyāpako mahimā hareḥ /
Kūrmapurāṇa
KūPur, 1, 9, 26.2 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ //
KūPur, 1, 11, 99.1 brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
KūPur, 1, 14, 91.1 tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ /
KūPur, 1, 17, 14.3 prasādācchūlinaḥ prāpto vāhanatvaṃ hareḥ svayam //
KūPur, 1, 25, 14.2 cucumburvadanāmbhojaṃ harermugdhamṛgekṣaṇāḥ //
KūPur, 1, 25, 29.2 nivedayāmāsa hareḥ pravṛttiṃ dvārake pure //
KūPur, 1, 39, 33.2 anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ //
KūPur, 2, 43, 49.1 sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
KūPur, 2, 44, 82.2 vimoho brahmaṇaścātha saṃjñālābho harestataḥ //
KūPur, 2, 44, 95.2 vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ //
Liṅgapurāṇa
LiPur, 1, 2, 15.2 kalpeṣu kalpe vārāhe vārāhatvaṃ hares tathā //
LiPur, 1, 2, 40.1 brahmaṇaḥ paramaṃ jñānamādātuṃ mīnatā hareḥ /
LiPur, 1, 2, 41.2 manthānadhāraṇārthāya hareḥ kūrmatvamevaca //
LiPur, 1, 2, 42.2 yadūnāṃ caiva sambhūtir yādavatvaṃ hareḥ svayam //
LiPur, 1, 2, 43.1 bhojarājasya daurātmyaṃ mātulasya harervibhoḥ /
LiPur, 1, 2, 43.2 bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam //
LiPur, 1, 2, 44.2 bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ //
LiPur, 1, 2, 46.2 labdho hitāya śāpastu durvāsasyānanāddhareḥ //
LiPur, 1, 2, 53.1 hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ /
LiPur, 1, 20, 29.1 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ /
LiPur, 1, 29, 29.1 kṣīrodaś ca samudro 'sau nivāsaḥ sarvadā hareḥ /
LiPur, 1, 36, 58.2 tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ //
LiPur, 1, 37, 19.1 dṛṣṭvā bhāvaṃ mahādevo hareḥ svātmani śaṅkaraḥ /
LiPur, 1, 37, 37.2 prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ //
LiPur, 1, 48, 23.1 harestadardhaṃ vistīrṇaṃ vimānaṃ tatra so'pi ca /
LiPur, 1, 49, 66.1 śayanaṃ devadevasya sa hareḥ kaṅkaṇaṃ vibhoḥ /
LiPur, 1, 50, 11.2 piśācake kuberasya harikūṭe harergṛham //
LiPur, 1, 54, 37.2 nārāyaṇatvaṃ devasya hareścādbhiḥ kṛtaṃ vibhoḥ /
LiPur, 1, 62, 27.2 anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ //
LiPur, 1, 69, 62.1 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ /
LiPur, 1, 69, 65.2 putreṣveteṣu sarveṣu cārudeṣṇādayo hareḥ //
LiPur, 1, 69, 78.1 tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam /
LiPur, 1, 69, 90.2 pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān //
LiPur, 1, 73, 4.1 tyaktvā devaṃ mahādevaṃ māyayā ca hareḥ prabhoḥ /
LiPur, 1, 80, 18.2 sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya //
LiPur, 1, 85, 153.2 saṃspṛśed yadi mūḍhātmā śriyaṃ hanti harerapi //
LiPur, 1, 94, 7.1 sarve vijñāpayāmāsurdharaṇībandhanaṃ hareḥ /
LiPur, 1, 96, 36.2 sāhaṅkāramidaṃ śrutvā harer amitavikramaḥ /
LiPur, 1, 98, 160.2 parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ //
LiPur, 1, 104, 8.2 akāyāyārthakāyāya hareḥ kāyāpahāriṇe //
LiPur, 2, 1, 11.1 viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
LiPur, 2, 1, 19.1 dīpamālāṃ harernityaṃ karoti prītimānasaḥ /
LiPur, 2, 1, 20.1 gomayena samālipya hareḥ kṣetraṃ samantataḥ /
LiPur, 2, 1, 21.2 pañcāśadvai samāpannā harer gānārtham uttamāḥ //
LiPur, 2, 1, 26.1 harer anyam apindraṃ vā stauti naiva ca vakṣyati /
LiPur, 2, 1, 63.2 śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha //
LiPur, 2, 1, 76.2 nārado 'tha munirdṛṣṭvā tuṃbaroḥ satkriyāṃ hareḥ //
LiPur, 2, 1, 79.1 yo 'haṃ hareḥ saṃnikāśaṃ bhūtairniryātitaḥ katham /
LiPur, 2, 3, 30.2 nadīpulinamāsādya pratimāṃ ca hareḥ śubhām //
LiPur, 2, 3, 31.2 miṣṭānnaṃ pāyasaṃ dattvā harerāvedya pūpakam //
LiPur, 2, 3, 36.1 pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ /
LiPur, 2, 3, 43.2 hareḥ kīrtiṃ vinā cānyad brāhmaṇena nṛpottama //
LiPur, 2, 3, 108.1 tadā jagau harestasya niyogācchaṅkarāya vai /
LiPur, 2, 3, 110.2 hareḥ sālokyamāpnoti rudragāno 'dhiko bhavet //
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
LiPur, 2, 4, 12.1 pratimāṃ ca harernityaṃ pūjayetprayatātmavān /
LiPur, 2, 4, 15.1 aśnāti taddharerāsyaṃ gatamannaṃ na saṃśayaḥ /
LiPur, 2, 5, 2.2 nityaṃ tasya hareścakraṃ śatrurogabhayādikam //
LiPur, 2, 5, 15.1 hareragre mahābhāgā suṣvāpa patinā saha /
LiPur, 2, 5, 49.1 nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
LiPur, 2, 5, 119.2 vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ //
LiPur, 2, 5, 150.1 nivāritaṃ hareścakraṃ yathāpūrvamatiṣṭhata /
LiPur, 2, 5, 157.2 aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ //
LiPur, 2, 6, 9.2 yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ //
LiPur, 2, 6, 56.1 yeṣāṃ vadati no vāṇī nāmāni ca hareḥ sadā /
LiPur, 2, 7, 10.2 yā lakṣmīrdevadevasya hareḥ kṛṣṇasya vallabhā //
LiPur, 2, 48, 32.2 tathānyāni na devasya hareḥ śāpodbhavāni ca //
LiPur, 2, 48, 33.2 guhyāni devadevasya harernārāyaṇasya ca //
LiPur, 2, 48, 35.2 harer aṣṭākṣarāṇīha praṇavena samāsataḥ //
LiPur, 2, 48, 38.2 ratnavinyāsasahitaṃ kautukāni harerapi //
LiPur, 2, 54, 24.1 yasya retaḥ purā śaṃbhorhareryonau pratiṣṭhitam /
Matsyapurāṇa
MPur, 5, 24.2 manoharā dharātputrānavāpātha hareḥ sutā //
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 15, 6.2 prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ //
MPur, 21, 24.2 tato niruttaro rājā jijñāsustatpuro hareḥ //
MPur, 53, 68.1 sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ /
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 60, 4.3 tayābhitaptasya harervakṣasastadviniḥsṛtam //
MPur, 71, 18.1 evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ /
MPur, 82, 30.1 tasmādagre harernityamanantaṃ gītavādanam /
MPur, 101, 6.2 bhojanopaskaraṃ dadyātsa yāti bhavanaṃ hareḥ /
MPur, 151, 9.1 tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ /
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 14.1 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ /
ViPur, 1, 9, 103.2 paśyatāṃ sarvadevānāṃ yayau vakṣaḥsthalaṃ hareḥ //
ViPur, 1, 15, 53.1 tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ /
ViPur, 1, 17, 52.1 na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi /
ViPur, 1, 18, 24.2 vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ //
ViPur, 1, 22, 29.2 vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ //
ViPur, 1, 22, 36.2 tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ //
ViPur, 2, 9, 1.3 divi rūpaṃ hareryattu tasya pucche sthito dhruvaḥ //
ViPur, 3, 7, 19.2 kathaya mama vibho samastadhāturbhavati hareḥ khalu yādṛśo 'sya bhaktaḥ //
ViPur, 3, 7, 21.2 manasi kṛtajanārdanaṃ manuṣyaṃ satatamavaihi hareratīva bhaktam //
ViPur, 5, 1, 54.2 tato brahmā harerdivyaṃ viśvarūpaṃ samīkṣya tat /
ViPur, 5, 12, 4.2 kṛtacchāyaṃ harermūrdhni pakṣābhyāṃ pakṣipuṃgavam //
ViPur, 5, 13, 5.1 satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama /
ViPur, 5, 13, 13.2 iti śrutvā harervākyaṃ baddhamaunāstato vanam /
ViPur, 5, 13, 54.1 gopīkapolasaṃśleṣamabhipadya harerbhujau /
ViPur, 5, 18, 1.3 akrūro 'smīti caraṇau nanāma śirasā hareḥ //
ViPur, 5, 18, 29.1 anurāgeṇa śaithilyamasmāsu vrajato hareḥ /
ViPur, 5, 22, 6.1 anantaraṃ hareḥ śārṅgaṃ tūṇau cākṣayasāyakau /
ViPur, 5, 23, 26.2 dvāparānte harerjanma yadorvaṃśe bhaviṣyati //
ViPur, 5, 27, 23.2 harerapatyaṃ suvyaktaṃ bhavānvatsa bhaviṣyati //
ViPur, 5, 28, 6.2 svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ //
ViPur, 5, 32, 1.2 pradyumnādyā hareḥ putrā rukmiṇyāḥ kathitāstava /
ViPur, 5, 32, 2.1 dīptimantaḥ prayakṣādyā rohiṇyāstanayā hareḥ /
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 5, 33, 36.2 nagnā daiteyavidyābhūtkoṭavī purato hareḥ //
ViPur, 5, 34, 43.2 dadāha taddhareścakraṃ sakalāmeva tāṃ purīm //
ViPur, 5, 35, 19.2 ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam /
ViPur, 5, 38, 2.2 upaguhya harerdehaṃ viviśustā hutāśanam //
ViPur, 5, 38, 69.1 pārthaitatsarvabhūtasya harerlīlāviceṣṭitam /
ViPur, 6, 7, 55.2 tataḥ sthūlaṃ hare rūpaṃ cintayed viśvagocaram //
ViPur, 6, 7, 59.2 mūrtam etaddhare rūpaṃ bhāvanātritayātmakam //
ViPur, 6, 7, 70.2 tad viśvarūparūpaṃ vai rūpam anyaddharer mahat //
ViPur, 6, 7, 79.1 tac ca mūrtaṃ hare rūpaṃ yādṛk cintyaṃ narādhipa /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
Śatakatraya
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 18.1 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ /
BhāgPur, 1, 1, 21.2 āsīnā dīrghasattreṇa kathāyāṃ sakṣaṇā hareḥ //
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 1, 3, 28.1 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ /
BhāgPur, 1, 4, 14.3 jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ //
BhāgPur, 1, 5, 10.1 na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
BhāgPur, 1, 5, 17.1 tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
BhāgPur, 1, 5, 28.1 itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
BhāgPur, 1, 7, 11.1 harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ /
BhāgPur, 1, 7, 55.2 arjunaḥ sahasājñāya harerhārdam athāsinā /
BhāgPur, 1, 12, 28.2 prapatsyata upaśrutya muktasaṅgaḥ padaṃ hareḥ //
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 1, 18, 15.2 harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan //
BhāgPur, 2, 1, 7.2 nairguṇyasthā ramante sma guṇānukathane hareḥ //
BhāgPur, 2, 1, 11.2 yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam //
BhāgPur, 2, 2, 24.2 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram //
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 2, 4, 5.3 tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām //
BhāgPur, 2, 4, 8.1 nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ /
BhāgPur, 2, 4, 11.2 ityupāmantrito rājñā guṇānukathane hareḥ /
BhāgPur, 2, 6, 6.2 sarvakāmavarasyāpi hareścaraṇa āspadam //
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 8, 2.2 hareradbhutavīryasya kathā lokasumaṅgalāḥ //
BhāgPur, 2, 8, 17.2 avatārānucaritaṃ yadāścaryatamaṃ hareḥ //
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 10, 5.1 avatārānucaritaṃ hareścāsyānuvartinām /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 3, 1, 42.1 so 'haṃ harer martyaviḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ /
BhāgPur, 3, 5, 12.2 yasmin nṛṇāṃ grāmyasukhānuvādair matir gṛhītā nu hareḥ kathāyām //
BhāgPur, 3, 5, 13.2 hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayam āśu dhatte //
BhāgPur, 3, 5, 14.1 tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
BhāgPur, 3, 5, 15.1 tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram /
BhāgPur, 3, 6, 13.1 nirbhinnaṃ tālu varuṇo lokapālo 'viśaddhareḥ /
BhāgPur, 3, 6, 36.2 kīrtiṃ hareḥ svāṃ satkartuṃ giram anyābhidhāsatīm //
BhāgPur, 3, 7, 16.1 sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ /
BhāgPur, 3, 7, 40.1 etān me pṛcchataḥ praśnān hareḥ karmavivitsayā /
BhāgPur, 3, 10, 10.2 yathāttha bahurūpasya harer adbhutakarmaṇaḥ /
BhāgPur, 3, 11, 36.2 yaddharer nābhisarasa āsīl lokasaroruham //
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 3, 14, 1.2 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 14, 5.2 sādhu vīra tvayā pṛṣṭam avatārakathāṃ hareḥ /
BhāgPur, 3, 14, 6.2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam //
BhāgPur, 3, 15, 31.1 tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihārapābhyām /
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 16, 35.1 tāv eva hy adhunā prāptau pārṣadapravarau hareḥ /
BhāgPur, 3, 18, 1.3 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ //
BhāgPur, 3, 19, 15.1 vṛkṇe svaśūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat /
BhāgPur, 3, 19, 32.1 mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam /
BhāgPur, 3, 20, 5.2 āpo gāṅgā ivāghaghnīr hareḥ pādāmbujāśrayāḥ //
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 3, 21, 50.2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī //
BhāgPur, 3, 22, 33.3 pratyūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ //
BhāgPur, 3, 26, 52.3 yatra lokavitāno 'yaṃ rūpaṃ bhagavato hareḥ //
BhāgPur, 3, 28, 32.1 hāsaṃ harer avanatākhilalokatīvraśokāśrusāgaraviśoṣaṇam atyudāram /
BhāgPur, 4, 1, 14.2 devakulyāṃ hareḥ pādaśaucād yābhūt sarid divaḥ //
BhāgPur, 4, 1, 58.1 tāv imau vai bhagavato harer aṃśāv ihāgatau /
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 8, 6.2 svāyambhuvasyāpi manor harer aṃśāṃśajanmanaḥ //
BhāgPur, 4, 8, 41.2 ekaṃ hy eva hares tatra kāraṇaṃ pādasevanam //
BhāgPur, 4, 8, 42.2 puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ //
BhāgPur, 4, 8, 62.2 yayau madhuvanaṃ puṇyaṃ hareś caraṇacarcitam //
BhāgPur, 4, 9, 28.2 sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas taccaraṇārcanārjitam /
BhāgPur, 4, 13, 3.2 yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ //
BhāgPur, 4, 14, 22.1 yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ /
BhāgPur, 4, 15, 6.1 eṣa sākṣāddhareraṃśo jāto lokarirakṣayā /
BhāgPur, 4, 15, 10.1 pādayoraravindaṃ ca taṃ vai mene hareḥ kalām /
BhāgPur, 4, 16, 3.1 athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ /
BhāgPur, 4, 19, 5.2 sunandanandapramukhāḥ pārṣadapravarā hareḥ //
BhāgPur, 4, 19, 22.2 tadavadyaṃ hare rūpaṃ jagṛhurjñānadurbalāḥ //
BhāgPur, 4, 20, 17.3 anuśāsita ādeśaṃ śirasā jagṛhe hareḥ //
BhāgPur, 4, 22, 23.2 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt //
BhāgPur, 4, 22, 25.1 harermuhustatparakarṇapūraguṇābhidhānena vijṛmbhamāṇayā /
BhāgPur, 4, 22, 40.2 tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam //
BhāgPur, 8, 8, 31.2 asurā jagṛhustāṃ vai hareranumatena te //
BhāgPur, 10, 1, 24.2 agrato bhavitā devo hareḥ priyacikīrṣayā //
BhāgPur, 10, 2, 23.2 āste pratīkṣaṃstajjanma harervairānubandhakṛt //
BhāgPur, 10, 4, 41.2 śraddhā dayā titikṣā ca kratavaśca harestanūḥ //
BhāgPur, 10, 5, 18.2 harernivāsātmaguṇai ramākrīḍamabhūnnṛpa //
BhāgPur, 11, 2, 10.3 prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ //
BhāgPur, 11, 2, 41.2 saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ //
BhāgPur, 11, 2, 49.2 saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ //
BhāgPur, 11, 2, 51.2 sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ //
BhāgPur, 11, 3, 27.1 śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhutakarmaṇaḥ /
BhāgPur, 11, 3, 54.1 ātmānam tanmayam dhyāyan mūrtiṃ sampūjayeddhareḥ /
BhāgPur, 11, 5, 5.1 vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam /
BhāgPur, 11, 7, 58.1 teṣu kāle vyajāyanta racitāvayavā hareḥ /
Bhāratamañjarī
BhāMañj, 1, 136.2 indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ //
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 5, 259.1 atrāntare dharmasuto vyājahāra hareḥ puraḥ /
BhāMañj, 5, 534.2 uvāca bhūmipānsarvānanujāṃśca hareḥ puraḥ //
BhāMañj, 13, 1309.2 pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt //
BhāMañj, 13, 1748.1 harerhiraṇyagarbhasya śrīpaterviśvakarmaṇaḥ /
BhāMañj, 14, 132.2 tamaṅke śiśumādāya vilalāpa hareḥ puraḥ //
BhāMañj, 16, 21.1 aniruddhe ca śaineye nihate paśyato hareḥ /
BhāMañj, 16, 62.1 jitvā tamapi gopālā varākāḥ suhṛdaṃ hareḥ /
BhāMañj, 19, 5.1 sa pṛṣṭaḥ pṛthuvaṃśena pārthivena kathāṃ hareḥ /
Garuḍapurāṇa
GarPur, 1, 1, 34.1 avatārā hyasaṃkhyeyā hareḥ sattvanidherdvijāḥ /
GarPur, 1, 2, 3.3 vyāsa brūhi hare rūpaṃ jagatsargādikaṃ tataḥ //
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 7, 7.1 āsanādīn harer atair mantrair mantrair dadyād vṛṣadhvaja /
GarPur, 1, 12, 3.25 oṃ saṃgopāṅgāya harerāsanāya namaḥ /
GarPur, 1, 16, 2.2 śṛṇu rudra harerdhyānaṃ saṃsāratarunāśanam /
GarPur, 1, 43, 1.2 pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ /
GarPur, 1, 49, 33.1 svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 58, 31.2 dvīpanadyadryudanvanto bhuvanāni harestanuḥ //
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 81, 27.2 śrīraṅgaṃ ca harestīrthaṃ tāpī śreṣṭhā mahānadī //
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 92, 2.2 pravakṣyāmi harerdhyānaṃ māyātantravimardakam /
GarPur, 1, 121, 8.1 cāndrāyaṇāddharerdhāma labhen muktim ayācitām /
GarPur, 1, 122, 6.2 tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt //
GarPur, 1, 123, 3.1 sadā harervrataṃ śreṣṭhaṃ tataḥ syāddakṣiṇāyane /
GarPur, 1, 123, 8.1 prathame 'hni hareḥ pādau yajet padmair dvitayika /
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
GarPur, 1, 139, 61.2 ṣoḍaśastrīsahasrāṇi bhāryāṇāṃ cābhavanhareḥ //
GarPur, 1, 144, 6.2 rukmiṇīsatyabhāmādyāḥ hyaṣṭau patnyo hareḥ parāḥ //
Gītagovinda
GītGov, 3, 17.1 varṇitam jayadevakena hareḥ idam pravaṇena /
Hitopadeśa
Hitop, 0, 28.3 nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ //
Kathāsaritsāgara
KSS, 2, 4, 146.1 bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
KSS, 3, 3, 14.1 harer nirdeśam indrāya nivedya praṇatātmane /
KSS, 3, 3, 26.2 harerārādhanaṃ cakre tato badarikāśrame //
KSS, 4, 2, 190.1 nāgā bhavantu me bhakṣyā iti so 'pi harestataḥ /
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
KAM, 1, 6.2 tadviśiṣṭaphalaṃ nṛṇāṃ sadaivārādhanaṃ hareḥ //
KAM, 1, 19.2 na prāptā yair harer dīkṣā sarvaduḥkhavimocanī //
KAM, 1, 38.2 karoti martyo mūḍhātmā smaraṇaṃ kīrtanaṃ hareḥ //
KAM, 1, 42.1 hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ /
KAM, 1, 71.3 samastalokanāthasya sāram ārādhanaṃ hareḥ //
KAM, 1, 78.2 rogo nāma na sā jihvā yā na vakti harer guṇān //
KAM, 1, 99.2 naivedyaṃ dhūpaśeṣaṃ ca ārārttiś ca tathā hareḥ //
KAM, 1, 126.1 japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
KAM, 1, 163.2 na cāpi kauravaṃ kṣetraṃ samā bhūpa harer dināt //
Haribhaktivilāsa
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
HBhVil, 1, 156.1 mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ /
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 11.3 prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī //
HBhVil, 2, 68.3 jaṭāmāṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ //
HBhVil, 2, 157.3 mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ //
HBhVil, 2, 162.2 śaṅkhādidhvanimāṅgalyalīlādyabhinayo hareḥ /
HBhVil, 3, 81.3 jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ //
HBhVil, 3, 116.2 kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati //
HBhVil, 3, 292.2 yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai /
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 32.3 sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham //
HBhVil, 4, 189.2 kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ //
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 220.2 hareḥ padākrāntim ātmani dhārayati yaḥ /
HBhVil, 4, 238.2 lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ //
HBhVil, 4, 246.1 tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ /
HBhVil, 4, 250.2 śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ /
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 4, 317.3 narakān na nivartante dagdhāḥ kopāgninā hareḥ //
HBhVil, 4, 373.2 prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet //
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 291.1 sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ /
HBhVil, 5, 370.2 so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt //
HBhVil, 5, 376.2 kalpakoṭisahasrāṇi ramate sannidhau hareḥ //
HBhVil, 5, 432.2 uṣitvā sa harer loke cakravartīha jāyate //
HBhVil, 5, 439.2 śālagrāmaśilaiva syād adhiṣṭhānottamaṃ hareḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 36.2 cakratīrthaṃ tu vikhyātaṃ cakraṃ dattaṃ purā hareḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 67, 81.2 gītasya ca dhvaniṃ śrutvā mohito māyayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 6.2 tatphalaṃ prāpyate nityaṃ kathāśravaṇato hareḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 20.2 sa dvinetraṃ hareścakṣuḥ sahasranayanādhikam //
SkPur (Rkh), Revākhaṇḍa, 90, 87.2 ye vasanti sadākālaṃ pādapadmāśrayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 12.1 dhyāyamānā mahātmāno rūpaṃ nārāyaṇaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 73.1 hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te /
SkPur (Rkh), Revākhaṇḍa, 195, 34.1 upapāpaharaṃ caiva sadā nīrājanaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 35.2 harer nīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 195, 40.1 smaraṇaṃ so 'tasamaye vipāpmā prāpnuyāddhareḥ /
Sātvatatantra
SātT, 1, 3.1 bhagavan śrotum icchāmi harer adbhutakarmaṇaḥ /
SātT, 1, 13.2 yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām //
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /
SātT, 1, 50.1 atha te sampravakṣyāmi līlādehān hareḥ pṛthak /
SātT, 4, 1.2 nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ /
SātT, 4, 25.1 vācoccāro harer nāmnāṃ karṇābhyāṃ karmaṇāṃ śrutiḥ /
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 4, 83.1 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ /
SātT, 4, 87.2 kāryā prītis tava harer yathā bhaktir na naśyati //
SātT, 5, 18.1 sāvaśeṣaṃ harer dhyānaṃ śṛṇu vipra samāsataḥ /
SātT, 7, 11.2 yāvatī pāpanirhāre śaktir nāmni hareḥ sthitā //
SātT, 7, 12.2 jñānājñānāddharer nāmakīrtanāt puruṣasya hi //
SātT, 7, 13.2 saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai //
SātT, 7, 42.2 aparādhā harer āśu varjyā naiva bhavanti hi //
SātT, 8, 15.1 mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam /
SātT, 8, 31.1 ato yatnena puruṣaḥ kuryāt saṅgaṃ harer janaiḥ /
SātT, 8, 33.1 yeṣāṃ saṅgāddhareḥ saṅgaṃ sakṛd ākarṇya mānavaḥ /
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 45.2 nivṛtte 'pi harer bhaktiyutaṃ mukhyaṃ prakīrtitam //
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //