Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 56.2 śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ //
Su, Sū., 46, 57.1 eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate /
Su, Cik., 39, 12.1 lāvaiṇahariṇādīnāṃ rasair dadyāt susaṃskṛtaiḥ /
Su, Cik., 39, 39.1 viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ /
Su, Ka., 1, 81.1 mayūrānnakulān godhāḥ pṛṣatān hariṇān api /
Su, Ka., 1, 82.1 godhānakulamāṃseṣu hariṇasya ca buddhimān /
Su, Utt., 65, 38.2 yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti //