Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Vaitānasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Garuḍapurāṇa
Maṇimāhātmya
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā

Aitareya-Āraṇyaka
AĀ, 2, 1, 1, 5.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśeti //
AĀ, 2, 1, 1, 9.0 pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ //
AĀ, 2, 1, 1, 9.0 pavamāno harita ā viveśeti vāyur eva pavamāno diśo harita āviṣṭaḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 40.2 bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa //
AVŚ, 13, 2, 4.1 vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ /
AVŚ, 13, 2, 6.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 7.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 13, 2, 11.2 viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti //
AVŚ, 13, 2, 23.1 sapta tvā harito rathe vahanti deva sūrya /
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
Gopathabrāhmaṇa
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
Vaitānasūtra
VaitS, 3, 4, 1.8 hantā vṛtrasya haritām anīkam anādhṛṣṭās tanvaḥ sūryasya /
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
Ṛgveda
ṚV, 1, 14, 12.1 yukṣvā hy aruṣī rathe harito deva rohitaḥ /
ṚV, 1, 115, 3.1 bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ /
ṚV, 3, 44, 1.2 juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṃ ratham //
ṚV, 3, 44, 3.2 adhārayaddharitor bhūri bhojanaṃ yayor antar hariś carat //
ṚV, 4, 6, 9.1 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ /
ṚV, 4, 13, 3.2 taṃ sūryaṃ haritaḥ sapta yahvī spaśaṃ viśvasya jagato vahanti //
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 8, 101, 14.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa //
ṚV, 9, 38, 3.1 etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ /
ṚV, 9, 63, 9.1 uta tyā harito daśa sūro ayukta yātave /
ṚV, 9, 69, 9.2 sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha //
ṚV, 9, 86, 37.1 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ /
ṚV, 9, 107, 8.2 aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā //
ṚV, 10, 31, 8.2 tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti //
Ṛgvedakhilāni
ṚVKh, 1, 2, 8.2 haryaśvaṃ haritaḥ saptāśvaṃ yuktanemiṃ trinābhiṃ varuṇaṃ svastaye //
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
Amarakośa
AKośa, 1, 173.1 pīto gauro haridrābhaḥ palāśo harito harit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 8.2 kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā //
AHS, Nidānasthāna, 7, 28.1 pāṇḍu pītaṃ harid raktaṃ picchilaṃ copaveśyate /
AHS, Nidānasthāna, 7, 37.1 yavamadhyā haritpītahāridratvaṅnakhādayaḥ /
AHS, Nidānasthāna, 12, 16.2 bhramo 'tīsāraḥ pītatvaṃ tvagādāvudaraṃ harit //
AHS, Utt., 24, 33.1 khalatau palite valyāṃ haridromni ca śodhitam /
AHS, Utt., 24, 40.1 kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 237.2 haridgomayasaṃmārgasamprasāritamānasāḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 43.1 utpāṭya meruśṛṅgāṇi kṣuṇṇāni haritāṃ khuraiḥ /
Garuḍapurāṇa
GarPur, 1, 156, 37.2 yavamadhyā haritpītahāridratvaṅnakhādayaḥ //
GarPur, 1, 161, 17.1 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit /
Maṇimāhātmya
MaṇiMāh, 1, 43.1 haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ /
Rasaratnasamuccaya
RRS, 4, 21.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
Rasendracūḍāmaṇi
RCūM, 12, 14.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
Ratnadīpikā
Ratnadīpikā, 1, 9.1 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit /
Ratnadīpikā, 2, 4.1 haricchvetaṃ tathā vaṃśe pītaśvetaṃ ca sūkare /
Rājanighaṇṭu
RājNigh, Mūl., 193.1 niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau /
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
Gheraṇḍasaṃhitā
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
Haribhaktivilāsa
HBhVil, 4, 42.3 kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam //
HBhVil, 4, 42.3 kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam //
Kokilasaṃdeśa
KokSam, 2, 56.1 utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 5.2 haricchirīṣaje pattre rakto raktotpale smṛtaḥ //