Occurrences

Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Rasakāmadhenu
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Kumārasaṃbhava
KumSaṃ, 7, 23.1 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
Liṅgapurāṇa
LiPur, 1, 81, 16.1 puruṣeṇa muniśreṣṭhā haritālaṃ ca pūrvataḥ /
Suśrutasaṃhitā
Su, Cik., 1, 60.2 haritālaṃ ca matimāṃstatastāmavacārayet //
Su, Cik., 1, 97.2 kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām //
Su, Cik., 19, 40.2 rodhraṃ rasāñjanaṃ dārvīṃ haritālaṃ manaḥśilām //
Rasaratnasamuccaya
RRS, 12, 145.2 viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā //
Rasaratnākara
RRĀ, R.kh., 8, 93.2 tadbhasma haritālaṃ ca tulyamamlena kenacit //
RRĀ, V.kh., 3, 116.1 tadbhasma haritālaṃ tu tulyamamlena mardayet /
RRĀ, V.kh., 8, 26.1 tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /
Rasārṇava
RArṇ, 8, 58.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
Ānandakanda
ĀK, 1, 4, 291.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
ĀK, 1, 4, 490.1 sāritasya rasendrasya haritālaṃ samāṃśakam /
ĀK, 1, 23, 482.2 hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilām //
ĀK, 1, 23, 519.1 pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca /
ĀK, 2, 6, 9.1 tadbhasma haritālaṃ ca tulyamamlena mardayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
Rasakāmadhenu
RKDh, 1, 5, 58.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
Rasārṇavakalpa
RAK, 1, 57.1 tulārdhasammitaṃ taulyaṃ haritālaṃ supeṣayet /
Uḍḍāmareśvaratantra
UḍḍT, 11, 1.4 kumudaṃ haritālaṃ ca piṣṭvā yoniṃ pralepayet /