Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 106.1 svayaṃvedyamavedyaṃ tacchivaṃ jñānamayaṃ param /
LiPur, 1, 8, 109.1 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum /
LiPur, 1, 16, 38.2 dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham //
LiPur, 1, 17, 13.2 nārāyaṇo mahābāhuḥ sarvātmā sadasanmayaḥ //
LiPur, 1, 17, 28.1 tattadviddhi caturvaktra sarvaṃ manmayamityatha /
LiPur, 1, 17, 73.1 divyaṃ śabdamayaṃ rūpamāsthāya prahasan sthitaḥ /
LiPur, 1, 20, 2.3 āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam //
LiPur, 1, 20, 53.2 nāhaṃ bhavantaṃ śaknomi soḍhuṃ tejomayaṃ gurum //
LiPur, 1, 22, 27.2 sarvalokamayaṃ devaṃ dṛṣṭvā stutvā pitāmahaḥ //
LiPur, 1, 23, 41.1 tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam /
LiPur, 1, 24, 142.3 sarve viṣṇumayā devāḥ sarve viṣṇumayā gaṇāḥ //
LiPur, 1, 24, 142.3 sarve viṣṇumayā devāḥ sarve viṣṇumayā gaṇāḥ //
LiPur, 1, 27, 38.2 śaṃkhena mṛnmayenātha śodhitena śubhena vā //
LiPur, 1, 27, 49.2 kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param //
LiPur, 1, 28, 27.2 evaṃ brahmamayaṃ dhyāyet pūrvaṃ vipra carācaram //
LiPur, 1, 31, 15.1 sauvarṇaṃ rājataṃ śailaṃ kṛtvā tāmramayaṃ tathā /
LiPur, 1, 36, 8.2 kālamūrte hare viṣṇo nārāyaṇa jaganmaya //
LiPur, 1, 36, 61.1 viṣṇumāha jagannāthaṃ jaganmayamajaṃ vibhum /
LiPur, 1, 37, 22.2 jaganmayo 'vahadyasmānmegho bhūtvā divāniśam //
LiPur, 1, 37, 32.1 kṣīrārṇave 'mṛtamaye śāyinaṃ yoganidrayā /
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 41, 42.2 tataḥ prāṇamayo rudraḥ prādurāsītprabhormukhāt //
LiPur, 1, 43, 29.2 kuśeśayamayīṃ mālāṃ samunmucyātmanastadā //
LiPur, 1, 43, 41.2 jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham //
LiPur, 1, 43, 41.2 jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham //
LiPur, 1, 43, 46.2 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhā //
LiPur, 1, 44, 19.1 tasya sarvāśrayaṃ divyaṃ jāṃbūnadamayaṃ śubham /
LiPur, 1, 44, 20.1 naikastaṃbhamayaṃ cāpi cāmīkaravaraprabham /
LiPur, 1, 44, 21.1 staṃbhaiś ca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
LiPur, 1, 44, 24.2 tāmrajaṃ mṛnmayaṃ caiva sarvatīrthāmbupūritam //
LiPur, 1, 44, 29.2 jāṃbūnadamayaṃ sūtraṃ keyūradvayameva ca //
LiPur, 1, 46, 7.2 yadā suptastadā suptaṃ tanmayaṃ ca carācaram //
LiPur, 1, 48, 1.3 nānāratnamayaiḥ śṛṅgaiḥ sthitaḥ sthitimatāṃ varaḥ //
LiPur, 1, 48, 16.2 bhavanairāvṛtā divyairjāṃbūnadamayaiḥ śubhaiḥ //
LiPur, 1, 48, 22.2 siṃhāsane maṇimaye devyāste ṣaṇmukhena ca //
LiPur, 1, 48, 23.2 padmarāgamayaṃ divyaṃ padmajasya ca dakṣiṇe //
LiPur, 1, 49, 20.1 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ /
LiPur, 1, 51, 10.1 siṃhāsanairmaṇimayaiḥ śubhāstaraṇasaṃyutaiḥ /
LiPur, 1, 51, 23.1 jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ /
LiPur, 1, 52, 46.2 nīle tu vaiḍūryamaye siddhā brahmarṣayo 'malāḥ //
LiPur, 1, 52, 50.2 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ //
LiPur, 1, 53, 16.2 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ //
LiPur, 1, 53, 20.1 citrairmaṇimayaiḥ kūṭaiḥ śilājālaiḥ samucchritaiḥ /
LiPur, 1, 56, 3.2 somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān //
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 57, 1.3 vāritejomayaścātha piśaṅgaiścaiva śobhanaiḥ //
LiPur, 1, 57, 2.2 śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ //
LiPur, 1, 57, 4.1 ratha āpomayairaśvairdaśabhistu sitetaraiḥ /
LiPur, 1, 57, 12.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yat tamomayam //
LiPur, 1, 61, 6.2 jalatejomaye śukle vṛttakuṃbhanibhe śubhe //
LiPur, 1, 61, 7.2 ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu //
LiPur, 1, 61, 22.1 sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ /
LiPur, 1, 61, 22.2 himāṃśostu smṛtaṃ sthānamammayaṃ śuklameva ca //
LiPur, 1, 61, 23.2 śuklasyāpyammayaṃ śuklaṃ padaṃ ṣoḍaśaraśmivat //
LiPur, 1, 61, 30.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam //
LiPur, 1, 61, 46.2 tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī //
LiPur, 1, 61, 48.1 tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ /
LiPur, 1, 63, 80.2 purā devāsure yuddhe ghore vai tārakāmaye //
LiPur, 1, 65, 11.2 asahantī purā bhānos tejomayam aninditā //
LiPur, 1, 65, 155.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
LiPur, 1, 65, 162.2 sarvadevamayo 'cintyo devatātmā svayambhavaḥ //
LiPur, 1, 70, 7.2 guṇasāmye tadā tasminnavibhāge tamomaye //
LiPur, 1, 70, 99.1 sarvajñaḥ sarvavijñānātsarvaḥ sarvamayo yataḥ /
LiPur, 1, 70, 126.1 adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam /
LiPur, 1, 70, 140.1 buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ /
LiPur, 1, 71, 22.1 hairaṇye rājate caiva kṛṣṇāyasamaye tathā /
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 71, 73.2 māyī māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ //
LiPur, 1, 71, 75.2 māyī māyāmayaṃ śāstraṃ granthaṣoḍaśalakṣakam //
LiPur, 1, 71, 103.1 varado vāṅmayo vācyo vācyavācakavarjitaḥ /
LiPur, 1, 71, 125.1 muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ /
LiPur, 1, 71, 146.2 tatrāntarbaddhamālā sā muktāphalamayī śubhā //
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 2.1 sarvabhūtamayaścaiva sarvadevanamaskṛtaḥ /
LiPur, 1, 72, 2.2 sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ //
LiPur, 1, 72, 88.2 tadā prabhāvato gaurī bhavasyeva jaganmayī //
LiPur, 1, 72, 140.2 triprakāraṃ sthitāyaiva tretāgnimayarūpiṇe //
LiPur, 1, 72, 161.2 aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt //
LiPur, 1, 72, 163.4 ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te //
LiPur, 1, 74, 2.1 indranīlamayaṃ liṅgaṃ viṣṇunā pūjitaṃ sadā /
LiPur, 1, 74, 2.2 padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ //
LiPur, 1, 74, 3.2 ārakūṭamayaṃ vāyuraśvinau pārthivaṃ sadā //
LiPur, 1, 74, 5.1 anantādyā mahānāgāḥ pravālakamayaṃ śubham /
LiPur, 1, 74, 5.2 daityā hyayomayaṃ liṅgaṃ rākṣasāś ca mahātmanaḥ //
LiPur, 1, 74, 6.1 trailohikaṃ guhyakāś ca sarvalohamayaṃ gaṇāḥ /
LiPur, 1, 74, 7.2 nīlādyāś ca tathā rudrāḥ śuddhaṃ bhasmamayaṃ śubham //
LiPur, 1, 74, 8.1 lakṣmīvṛkṣamayaṃ lakṣmīrguho vai gomayātmakam /
LiPur, 1, 74, 8.2 munayo muniśārdūlāḥ kuśāgramayam uttamam //
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 74, 11.1 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam /
LiPur, 1, 74, 16.1 mṛnmayaṃ pañcamaṃ liṅgaṃ dvidhā bhinnaṃ dvijottamāḥ /
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 74, 20.2 liṅgavedī mahādevī triguṇā trimayāṃbikā //
LiPur, 1, 74, 22.1 mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham /
LiPur, 1, 74, 26.2 mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ //
LiPur, 1, 75, 5.2 ubhābhyāṃ mucyate yogī tatrānandamayo bhavet //
LiPur, 1, 75, 23.2 niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ //
LiPur, 1, 75, 30.1 yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ /
LiPur, 1, 77, 68.1 muktāphalamayaiścūrṇairindranīlamayais tathā /
LiPur, 1, 77, 68.1 muktāphalamayaiścūrṇairindranīlamayais tathā /
LiPur, 1, 77, 68.2 padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ //
LiPur, 1, 79, 11.2 kalpite cāsane sthāpya dharmajñānamaye śubhe //
LiPur, 1, 80, 13.1 atha jāṃbūnadamayairbhavanairmaṇibhūṣitaiḥ /
LiPur, 1, 80, 24.1 sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā /
LiPur, 1, 80, 24.2 nānāratnamayaiścaiva digvidikṣu vibhūṣitam //
LiPur, 1, 80, 25.2 anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā //
LiPur, 1, 80, 28.1 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā /
LiPur, 1, 81, 20.2 māsi bhādrapade liṅgaṃ padmarāgamayaṃ śubham //
LiPur, 1, 81, 21.1 āśvine caiva viprendrāḥ gomedakamayaṃ śubham /
LiPur, 1, 81, 25.1 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam /
LiPur, 1, 81, 25.2 sarvagandhamayaṃ vāpi kṣaṇikaṃ parikalpayet //
LiPur, 1, 85, 10.2 sa tu nārāyaṇaḥ śete devo māyāmayīṃ tanum //
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 86, 56.1 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ /
LiPur, 1, 86, 93.1 annamayo'sau bhūtātmā cādyate hyannamucyate /
LiPur, 1, 86, 93.2 prāṇamayaścendriyātmā saṃkalpātmā manomayaḥ //
LiPur, 1, 86, 93.2 prāṇamayaścendriyātmā saṃkalpātmā manomayaḥ //
LiPur, 1, 86, 94.1 kālātmā soma eveha vijñānamaya ucyate /
LiPur, 1, 86, 94.2 sadānandamayo bhūtvā maheśaḥ parameśvaraḥ //
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 86, 142.2 sarvarūpamayaḥ śarva iti matvā smaredbhavam //
LiPur, 1, 88, 13.2 tathā sarvamayaṃ caiva ātmasthā khyātireva ca //
LiPur, 1, 88, 86.1 prāṇe niviṣṭo vai rudrastasmātprāṇamayaḥ svayam /
LiPur, 1, 89, 65.2 mārjanonmārjanair veśma punaḥpākena mṛnmayam //
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
LiPur, 1, 91, 49.1 tathauṃkāramayo yogī tvakṣarī tvakṣarī bhavet /
LiPur, 1, 91, 50.1 apramattena veddhavyaṃ śaravat tanmayo bhavet /
LiPur, 1, 91, 68.1 sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate /
LiPur, 1, 92, 146.2 sarvagatvācca sarvatvāt sarvātmā sadasanmayaḥ //
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 95, 23.1 sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca śabdabrahmamayaḥ śubhaḥ /
LiPur, 1, 95, 28.2 māyayā bahudhā saṃsthamadvitīyamayaṃ prabho //
LiPur, 1, 96, 95.2 nāmnāmaṣṭaśatenaivaṃ stutvāmṛtamayena tu /
LiPur, 1, 98, 54.2 sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ //
LiPur, 1, 98, 70.1 bahuśruto bahumayo niyatātmā bhavodbhavaḥ /
LiPur, 1, 98, 81.1 paramārthaḥ paramayaḥ śambaro vyāghrako 'nalaḥ /
LiPur, 1, 98, 95.1 udārakīrtir udyogī sadyogī sadasanmayaḥ /
LiPur, 1, 98, 119.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
LiPur, 1, 98, 123.1 svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ /
LiPur, 1, 98, 132.1 tejomayo dyutidharo lokamāyo 'graṇīr aṇuḥ /
LiPur, 1, 98, 133.1 jyotirmayo nirākāro jagannātho jaleśvaraḥ /
LiPur, 1, 99, 9.1 prāhiṇoti sma tasyaiva jñānaṃ jñānamayo haraḥ /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 1, 104, 14.2 pañcāsyaphaṇihārāya pañcākṣaramayāya te //
LiPur, 2, 1, 47.2 sahasrayojanāyāme divye maṇimaye śubhe //
LiPur, 2, 9, 17.2 daśendriyamayaiḥ pāśairantaḥ karaṇasaṃbhavaiḥ //
LiPur, 2, 9, 18.2 indriyārthamayaiḥ pāśair baddhvā viṣayinaḥ prabhuḥ //
LiPur, 2, 9, 21.1 tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam /
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 9, 28.1 pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ /
LiPur, 2, 11, 40.1 sarve liṅgamayā lokāḥ sarve liṅge pratiṣṭhitāḥ /
LiPur, 2, 12, 32.2 aṃbikā prāṇasaṃsthā yā mūrtir ambumayī parā //
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
LiPur, 2, 13, 28.2 saptamūrtimayānyāhur īśasyāṅgāni dehinām //
LiPur, 2, 16, 29.2 māyā vidyā kriyā śaktirjñānaśaktiḥ kriyāmayī //
LiPur, 2, 17, 7.2 viṣṇurnārāyaṇaḥ śrīmān sarvaṃ somamayaṃ jagat //
LiPur, 2, 17, 13.1 triṣṭubjagatyanuṣṭup ca chando'haṃ tanmayaḥ śivaḥ /
LiPur, 2, 19, 12.1 muktāphalamayairhārairbhūṣitaṃ tilakojjvalam /
LiPur, 2, 19, 17.2 ṛgyajuḥsāmamārgeṇa mūrtitrayamayaṃ śivam //
LiPur, 2, 19, 25.1 pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram /
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 21, 20.2 pañcavaktraṃ daśabhujamaṣṭatriṃśatkalāmayam //
LiPur, 2, 21, 21.1 sadyamaṣṭaprakāreṇa prabhidya ca kalāmayam /
LiPur, 2, 21, 22.2 puruṣaṃ ca caturdhā vai vibhajya ca kalāmayam //
LiPur, 2, 21, 30.2 vidyāmūrtimayaṃ devaṃ pūjayecca yathākramāt //
LiPur, 2, 22, 8.2 navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 22, 17.2 navākṣaramayaṃ dehaṃ kṛtvāṅgairapi pāvitam //
LiPur, 2, 22, 26.2 āpūrya mūlamantreṇa navākṣaramayena ca /
LiPur, 2, 22, 63.2 saptāśvān pūjayedagre saptacchandomayān vibhoḥ //
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 23, 25.1 itthaṃ mantramayaṃ devaṃ pūjayeddhṛdayāṃbuje /
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 25, 42.1 sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu vā /
LiPur, 2, 25, 43.1 āyasī tvabhicāre tu śāntike mṛnmayī tu vā /
LiPur, 2, 26, 10.2 śaktyāmṛtamaye brahmakalāṃ tatra prakalpayet //
LiPur, 2, 43, 4.1 digvidikṣu prakartavyaṃ sthaṇḍilaṃ vālukāmayam /
LiPur, 2, 46, 13.1 sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam /
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //
LiPur, 2, 47, 2.2 munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ //
LiPur, 2, 47, 7.1 hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu vā /
LiPur, 2, 48, 34.2 pañca brahmāṅgajānīha pañcabhūtamayāni ca //
LiPur, 2, 55, 29.3 svayaṃbhuvaḥ parā mūrtirnūnaṃ brahmamayī varā //