Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 5.1 jayati jaṭākiñjalkaṃ gaṅgāmadhu muṇḍavalayabījamayam /
Āsapt, 1, 28.1 maṅgalakalaśadvayamayakumbham adambhena bhajata gajavadanam /
Āsapt, 1, 30.1 vihitaghanālaṅkāraṃ vicitravarṇāvalīmayasphuraṇam /
Āsapt, 1, 45.2 surasārthamayaṃ kāvyaṃ triviṣṭapaṃ vā samaṃ vidmaḥ //
Āsapt, 2, 43.2 paśyan pāṣāṇamayīḥ pratimā iva devatātvena //
Āsapt, 2, 200.1 grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle /
Āsapt, 2, 266.2 śaṅkhamayavalayarājī gṛhapatiśirasā saha sphuṭatu //
Āsapt, 2, 288.1 durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī /
Āsapt, 2, 316.1 nakhalikhitastani kurabakamayapṛṣṭhe bhūmilulitavirasāṅgi /
Āsapt, 2, 344.1 prāṅgaṇakoṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati /
Āsapt, 2, 374.2 navaniśitadarataraṅgitanayanamayenāsinā panthāḥ //
Āsapt, 2, 404.1 bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ /
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 417.1 bhramayasi guṇamayi kaṇṭhagrahayogyānātmamandiropānte /
Āsapt, 2, 418.2 tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete //
Āsapt, 2, 441.2 snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam //
Āsapt, 2, 453.2 kāñcanamayī vibhūṣā dāhāñcitaśuddhabhāveva //
Āsapt, 2, 536.1 vindhyamahīdharaśikhare mudiraśreṇīkṛpāṇamayam anilaḥ /
Āsapt, 2, 541.1 śaṅke yā sthairyamayī ślathayati bāhū manobhavasyāpi /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 569.1 snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya /
Āsapt, 2, 574.1 smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ /
Āsapt, 2, 580.1 sā guṇamayī svabhāvasvacchā sutanuḥ karagrahāyattā /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āsapt, 2, 652.1 sundari tāṭaṅkamayaṃ cakram ivodvahati tāvake karṇe /