Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 8, 7, 10.1 vāruṇaṃ yavamayaṃ carum //
TS, 1, 8, 8, 21.1 vāruṇaṃ yavamayaṃ carum //
TS, 1, 8, 10, 8.1 varuṇāya dharmapataye yavamayaṃ carum //
TS, 2, 1, 5, 7.11 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 7, 7.12 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 8, 2.10 śaramayam barhiḥ śṛṇāti //
TS, 5, 1, 9, 58.1 śamīmayīm ādadhāti //
TS, 5, 1, 10, 19.1 śamīmayīm ādadhāti //
TS, 5, 2, 7, 25.1 srucāv upadadhāty ājyasya pūrṇāṃ kārṣmaryamayīṃ dadhnaḥ pūrṇām audumbarīm //
TS, 5, 2, 7, 26.1 iyaṃ vai kārṣmaryamayī //
TS, 5, 2, 7, 31.1 dakṣiṇāṃ kārṣmaryamayīm //
TS, 5, 2, 7, 34.1 ājyasya pūrṇāṃ kārṣmaryamayīm //
TS, 5, 4, 7, 38.0 tāṃ savitur vareṇyasya citrām iti śamīmayīṃ śāntyai //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 2, 1, 50.0 te kārṣmaryamayān paridhīn akurvata //
TS, 6, 2, 1, 52.0 yat kārṣmaryamayāḥ paridhayo bhavanti rakṣasām apahatyai //
TS, 6, 4, 7, 26.0 yāni hi dārumayāṇi pātrāṇy asyai tāni yoneḥ sambhūtāni //
TS, 6, 4, 7, 27.0 yāni mṛnmayāni sākṣāt tāny asyai //