Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 118, 19.3 paryaṣiñcajjalenāśu śātakumbhamayair ghaṭaiḥ //
MBh, 1, 160, 29.1 tayā baddhamanaścakṣuḥ pāśair guṇamayaistadā /
MBh, 2, 9, 2.2 divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā //
MBh, 2, 10, 3.2 divyā hemamayair uccaiḥ pādapair upaśobhitā //
MBh, 3, 151, 5.2 jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ //
MBh, 3, 170, 2.1 drumai ratnamayaiścaitrair bhāsvaraiś ca patatribhiḥ /
MBh, 3, 170, 3.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam //
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 4, 53, 35.1 jāmbūnadamayaiḥ puṅkhaiścitracāpavarātigaiḥ /
MBh, 6, BhaGī 7, 13.1 tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat /
MBh, 6, 50, 25.2 nakṣatrair ardhacandraiśca śātakumbhamayaiścitam //
MBh, 6, 92, 48.1 jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ /
MBh, 7, 17, 17.1 tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ /
MBh, 8, 6, 36.3 śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ //
MBh, 8, 14, 29.1 jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ /
MBh, 8, 14, 32.1 jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ /
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
MBh, 12, 46, 33.2 masāragalvarkamayair vibhaṅgair vibhūṣitaṃ hemapinaddhacakram //
MBh, 12, 99, 20.2 śaikyāyasamayaistīkṣṇair abhighāto bhaved vasu //
MBh, 12, 122, 5.1 sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ /
MBh, 12, 227, 17.1 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ /
MBh, 13, 80, 24.1 sarvaratnamayaiścitrair avagāḍhā nagottamaiḥ /
MBh, 13, 80, 24.2 jātarūpamayaiścānyair hutāśanasamaprabhaiḥ //
MBh, 14, 19, 27.1 duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ /
MBh, 14, 57, 34.2 upapannaṃ mahābhāga śātakumbhamayaistathā //
MBh, 14, 58, 5.2 babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha //
Rāmāyaṇa
Rām, Bā, 7, 17.2 sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ //
Rām, Ay, 29, 5.1 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ /
Rām, Ki, 39, 50.2 jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ //
Rām, Ki, 41, 31.2 jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ //
Rām, Ki, 42, 43.1 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ /
Rām, Ki, 42, 43.2 jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ //
Rām, Ki, 49, 22.2 jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ //
Rām, Yu, 34, 30.1 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ /
Rām, Yu, 113, 39.1 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt /
Saundarānanda
SaundĀ, 17, 25.1 sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 54.2 śātakumbhamayaiḥ kumbhair ambhogarbhaiḥ samaṅgalam //
BKŚS, 17, 83.2 śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva //
Daśakumāracarita
DKCar, 1, 5, 17.4 iyamahamayomayairasaṃkhyairiṣubhiranena hanye /
Divyāvadāna
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Kūrmapurāṇa
KūPur, 2, 38, 19.1 stambhairmaṇimayairdivyairvajravaidūryabhūṣitam /
Laṅkāvatārasūtra
LAS, 2, 150.1 rājā śreṣṭhī yathā putrān vicitrairmṛnmayairmṛgaiḥ /
Liṅgapurāṇa
LiPur, 1, 44, 21.1 staṃbhaiś ca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
LiPur, 1, 51, 23.1 jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ /
LiPur, 1, 53, 20.1 citrairmaṇimayaiḥ kūṭaiḥ śilājālaiḥ samucchritaiḥ /
LiPur, 1, 56, 3.2 somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān //
LiPur, 1, 57, 2.2 śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ //
LiPur, 1, 57, 4.1 ratha āpomayairaśvairdaśabhistu sitetaraiḥ /
LiPur, 1, 71, 125.1 muktāphalamayairhāraiḥ pūrṇacandrasamaprabhaiḥ /
LiPur, 1, 80, 24.1 sphāṭikair maṇḍapaiḥ śubhrairjāṃbūnadamayais tathā /
LiPur, 1, 80, 24.2 nānāratnamayaiścaiva digvidikṣu vibhūṣitam //
LiPur, 1, 80, 25.2 anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā //
LiPur, 2, 9, 17.2 daśendriyamayaiḥ pāśairantaḥ karaṇasaṃbhavaiḥ //
LiPur, 2, 9, 18.2 indriyārthamayaiḥ pāśair baddhvā viṣayinaḥ prabhuḥ //
LiPur, 2, 9, 21.1 tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam /
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 9, 28.1 pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ /
LiPur, 2, 19, 12.1 muktāphalamayairhārairbhūṣitaṃ tilakojjvalam /
Matsyapurāṇa
MPur, 105, 5.2 sarvaratnamayairdivyair nānādhvajasamākulaiḥ /
MPur, 123, 14.1 kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ /
MPur, 125, 7.2 vātānīkamayair bandhairdhruve baddhaḥ prasarpati //
MPur, 161, 41.2 divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām //
MPur, 163, 70.1 bhrājamāno'rkasadṛśairjātarūpamayairdrumaiḥ /
Suśrutasaṃhitā
Su, Ka., 5, 10.1 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ /
Su, Ka., 5, 10.1 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ /
Su, Utt., 39, 256.1 lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ /
Viṣṇupurāṇa
ViPur, 2, 9, 3.2 vātānīkamayairbandhairdhruve baddhāni tāni vai //
ViPur, 2, 9, 9.2 some muñcatyathenduśca vāyunāḍīmayair divi /
ViPur, 2, 12, 14.2 vīrudhaścāmṛtamayaiḥ śītairapparamāṇubhiḥ //
ViPur, 5, 19, 1.3 arcayāmāsa sarveśaṃ puṣpadhūpairmanomayaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 33.1 asau guṇamayair bhāvair bhūtasūkṣmendriyātmabhiḥ /
BhāgPur, 3, 15, 20.1 yat saṃkulaṃ haripadānatimātradṛṣṭair vaiḍūryamārakatahemamayair vimānaiḥ /
BhāgPur, 3, 27, 13.1 evaṃ trivṛdahaṃkāro bhūtendriyamanomayaiḥ /
Bhāratamañjarī
BhāMañj, 13, 1426.1 kimapāyamayairyajñaiḥ kiṃ tapobhiḥ śramapradaiḥ /
BhāMañj, 14, 73.2 atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ //
Skandapurāṇa
SkPur, 23, 14.1 stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 4.1 suraiḥ pravālakamayairlāṅguladhvajaśobhitām /