Occurrences

Kauśikasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 4, 4, 4.0 haridrāṃ sarpiṣi pāyayati //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 9.1 haridrāyās tulāvarārddhaṃ cūrṇayitvaitenaiva kalpena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
Arthaśāstra
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 14, 4, 9.1 priyaṅgumañjiṣṭhātagaralākṣārasamadhukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananiḥsaṃjñānāṃ punaḥpratyānayanāya //
Carakasaṃhitā
Ca, Sū., 2, 5.1 śirīṣabījaṃ laśunaṃ haridre lavaṇadvayam /
Ca, Sū., 3, 3.1 āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṃ haridre /
Ca, Sū., 3, 8.1 kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū /
Ca, Sū., 3, 14.1 ubhe haridre kuṭajasya bījaṃ karañjabījaṃ sumanaḥpravālān /
Ca, Sū., 3, 25.1 rāsnā haridre naladaṃ śatāhve dve devadārūṇi sitopalā ca /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 23, 12.2 śvadaṃṣṭrā khadiro nimbo haridre tvakca vatsakāt //
Ca, Sū., 23, 19.2 bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām //
Ca, Nid., 4, 34.1 haridrodakasaṅkāśaṃ kaṭukaṃ yaḥ pramehati /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Cik., 1, 49.1 madhukasya haridrāyā vacāyāḥ kanakasya ca /
Mahābhārata
MBh, 1, 146, 22.3 haridrāñjanapuṣpādisaumaṅgalyayutā satī /
MBh, 3, 175, 13.2 citrāṅgam ajinaiś citrair haridrāsadṛśacchavim //
Amarakośa
AKośa, 1, 173.1 pīto gauro haridrābhaḥ palāśo harito harit /
AKośa, 2, 627.2 niśākhyā kāñcanī pītā haridrā varavarṇinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 25.1 tayor vāntaviriktasya haridre kaṭabhīṃ guḍam /
AHS, Sū., 7, 44.2 haridrāvahninā sadyo vyāpādayati jīvitam //
AHS, Sū., 15, 35.2 haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ //
AHS, Sū., 15, 36.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AHS, Sū., 26, 47.2 aśuddhau srāvayed daṃśān haridrāguḍamākṣikaiḥ //
AHS, Nidānasthāna, 10, 15.1 hāridramehī kaṭukaṃ haridrāsaṃnibhaṃ dahat /
AHS, Cikitsitasthāna, 3, 133.1 daśamūlaṃ balāṃ mūrvāṃ haridre pippalīdvayam /
AHS, Cikitsitasthāna, 4, 10.2 haridrāpattram eraṇḍamūlaṃ lākṣāṃ manaḥśilām //
AHS, Cikitsitasthāna, 10, 57.2 dve haridre vacā kuṣṭhaṃ citrakaḥ kaṭurohiṇī //
AHS, Cikitsitasthāna, 12, 5.2 dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām //
AHS, Cikitsitasthāna, 19, 65.1 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ /
AHS, Cikitsitasthāna, 19, 72.1 ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ /
AHS, Cikitsitasthāna, 19, 79.2 bījaṃ kārañjaṃ sārṣapaṃ prāpunāṭam śreṣṭhā jantughnaṃ tryūṣaṇaṃ dve haridre //
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Utt., 5, 36.2 harītakī haridre dve laśuno maricaṃ vacā //
AHS, Utt., 5, 45.2 haridrādvayamañjiṣṭhāmiśisaindhavanāgaram //
AHS, Utt., 22, 81.3 mustāharidrādvayayāvaśūkavṛkṣāmlakāmlāgrimavetasāśca //
AHS, Utt., 24, 22.1 paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ /
AHS, Utt., 26, 55.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
AHS, Utt., 30, 22.1 bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ /
AHS, Utt., 32, 22.1 jambvāmrapallavā mastu haridre dve navo guḍaḥ /
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
AHS, Utt., 35, 21.2 śeluḥ śirīṣaḥ kiṇihī haridre kṣaudrasāhvayā //
AHS, Utt., 37, 71.2 haridrādvayapattaṅgamañjiṣṭhānatakesaraiḥ //
AHS, Utt., 39, 11.2 haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet //
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
AHS, Utt., 39, 104.1 śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca /
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
Liṅgapurāṇa
LiPur, 1, 61, 24.2 haridrābhaṃ bṛhaccāpi ṣoḍaśārcirbṛhaspateḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
Matsyapurāṇa
MPur, 118, 16.1 puṣpāṅkuraiśca bakulaiḥ pāribhadraharidraiḥ /
MPur, 128, 54.2 bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
Suśrutasaṃhitā
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 37, 16.2 jātīmūlaṃ haridre dve kāsīsaṃ kaṭurohiṇīm //
Su, Sū., 37, 25.1 pṛthakparṇyātmaguptā ca haridre mālatī sitā /
Su, Sū., 37, 26.1 kālānusāryāguruṇī haridre devadāru ca /
Su, Sū., 38, 27.1 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti //
Su, Sū., 38, 28.1 etau vacāharidrādī gaṇau stanyaviśodhanau /
Su, Sū., 38, 54.1 mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti //
Su, Sū., 38, 64.1 lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 1, 73.1 dviharidrāyutāṃ kuryādropaṇārthāṃ rasakriyām /
Su, Cik., 1, 113.1 eraṇḍabhūrjapūtīkaharidrāṇāṃ tu vātaje /
Su, Cik., 1, 115.1 pāṭhāmūrvāguḍūcīnāṃ kākamācīharidrayoḥ /
Su, Cik., 2, 38.2 haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam //
Su, Cik., 2, 75.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
Su, Cik., 2, 90.1 trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ /
Su, Cik., 2, 93.2 trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 20.1 haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 41.2 rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavāḥ //
Su, Cik., 8, 48.1 trivṛddantīharidrārkamūlaṃ lohāśvamārakau /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 28.2 bījaṃ viḍaṅgāśvahantror haridre bṛhatīdvayam //
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 9, 46.2 āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre //
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Su, Cik., 9, 57.2 siddhārthakaḥ karañjau dvau dve haridre rasāñjanam //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 16, 17.2 dve haridre madhūcchiṣṭaṃ madhukaṃ tiktarohiṇī //
Su, Cik., 16, 25.1 haridrātrivṛtāśaktutilair madhusamāyutaiḥ /
Su, Cik., 17, 19.2 hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām //
Su, Cik., 17, 22.1 śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayo rodhrakavṛkṣayośca /
Su, Cik., 18, 41.2 tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ //
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Ka., 2, 48.2 haridre dve bṛhatyau ca sārive ca sthirā sahā //
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Ka., 5, 61.2 trivṛdviśalye madhukaṃ haridre raktā narendro lavaṇaśca vargaḥ //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 19.2 śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca //
Su, Ka., 7, 39.1 rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam /
Su, Ka., 8, 47.2 gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ //
Su, Utt., 11, 7.1 piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā /
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 12, 48.1 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ /
Su, Utt., 17, 42.2 vanaspatikvāthavipācitaṃ ghṛtaṃ hitaṃ haridrānalade ca tarpaṇam //
Su, Utt., 38, 27.1 bṛhatīphalakalkasya dviharidrāyutasya ca /
Su, Utt., 39, 187.2 kaṭutrikaṃ nāgapuṣpaṃ haridrā kaṭurohiṇī //
Su, Utt., 39, 188.2 haridrāṃ citrakaṃ nimbamuśīrātiviṣe vacām //
Su, Utt., 39, 205.2 haridrā bhadramustaṃ ca triphalā kaṭurohiṇī //
Su, Utt., 39, 241.2 triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām //
Su, Utt., 40, 40.1 elā sāvarakaṃ kuṣṭhaṃ haridre kauṭajā yavāḥ /
Su, Utt., 40, 42.2 paṭolaṃ dīpyako bilvaṃ haridre devadāru ca //
Su, Utt., 40, 61.1 haridrātiviṣāpāṭhāvatsabījarasāñjanam /
Su, Utt., 40, 61.2 rasāñjanaṃ haridre dve bījāni kuṭajasya ca //
Su, Utt., 40, 65.1 pāṭhā mustaṃ haridre dve pippalī kauṭajaṃ phalam /
Su, Utt., 41, 45.1 mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya /
Su, Utt., 42, 70.1 yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam /
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 44, 22.1 ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca /
Su, Utt., 44, 25.2 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre //
Su, Utt., 51, 22.1 saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ /
Su, Utt., 51, 41.2 haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm //
Su, Utt., 51, 44.2 bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm //
Su, Utt., 51, 50.2 manaḥśilādevadāruharidrāchadanāmiṣaiḥ //
Su, Utt., 52, 19.2 ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam //
Su, Utt., 52, 35.1 raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ /
Su, Utt., 55, 24.1 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā /
Su, Utt., 56, 18.2 vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samaṃ cāpyatha mātuluṅgyāḥ //
Su, Utt., 60, 45.1 haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam /
Trikāṇḍaśeṣa
TriKŚ, 2, 60.2 kaṭaṃkaṭerī haridrā śiṃśapā yugmapattrikā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 37.0 haridrāśṛṅgaverakandau //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 12.0 haridrāmūlakalaśunanāgarakandapattrāṇi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 150.1 vacāharidrādigaṇāv āmātīsāranāśanau /
AṣṭNigh, 1, 152.1 haridrādigaṇaṃ vakṣye gaurī śyāmā ca nirviṣā /
AṣṭNigh, 1, 153.1 svarṇavarṇā haridrā tu niśāhvā rajanī tathā /
Bhāgavatapurāṇa
BhāgPur, 10, 5, 7.1 gāvo vṛṣā vatsatarā haridrātailarūṣitāḥ /
BhāgPur, 10, 5, 12.2 haridrācūrṇatailādbhiḥ siñcantyo 'janamujjaguḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 53.1 haridrā pītikā piṅgā rajanī rañjinī niśā /
DhanvNigh, 1, 55.1 haridrā svarase tiktā rūkṣoṣṇā viṣamehanut /
Garuḍapurāṇa
GarPur, 1, 11, 37.1 sitāruṇaharidrābhā nīlaśyāmalohitāḥ /
GarPur, 1, 43, 19.1 carcitaṃ kuṅkumenaiva haridrācandanena vā /
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
GarPur, 1, 147, 79.1 haridrābhedavarṇābhastadvallepaṃ pramehati /
GarPur, 1, 156, 28.2 pāṇḍupittaṃ haridrāktaṃ picchilaṃ copaveśyate //
GarPur, 1, 159, 2.2 hāridramehī kaṭukaṃ haridrāsannibhaṃ śakṛt //
GarPur, 1, 162, 4.1 svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
Kṛṣiparāśara
KṛṣiPar, 1, 99.3 baddhvā śyāmalatāṃ śṛṅge liptvā tailaharidrayā //
KṛṣiPar, 1, 102.2 tailaṃ haridrayā yuktaṃ militvā kṛṣakaiḥ saha //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 228.1 haridrā rajanī gaurī rañjinī varavarṇinī /
MPālNigh, Abhayādivarga, 229.1 haridrā kaṭukā tiktā rūkṣoṣṇā śleṣmapittanut /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 195.1 haridrāyāṃ varṇavatī kāñcanī varavarṇinī /
Rasamañjarī
RMañj, 4, 8.2 hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam //
Rasaprakāśasudhākara
RPSudh, 4, 96.1 dālayecca rase nāgaṃ sinduvāraharidrayoḥ /
RPSudh, 5, 125.1 śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /
Rasaratnasamuccaya
RRS, 2, 150.1 haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /
RRS, 2, 155.1 lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /
RRS, 3, 130.2 sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //
RRS, 5, 172.1 sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /
RRS, 10, 89.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
RRS, 11, 40.1 haridrāṅkolaśampākakumārītriphalāgnibhiḥ /
RRS, 11, 56.2 kākamācī mahārāṣṭrī haridrā tilaparṇikā //
RRS, 12, 90.2 indravāruṇikā mustā haridrāṅkolamūlikā //
RRS, 13, 66.6 bhāgavṛddhaṃ vacākuṣṭhaharidrākṣāracitrakaiḥ //
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 17, 15.0 haridrāguḍakarṣaikaṃ cāranālena vā pibet //
Rasaratnākara
RRĀ, R.kh., 3, 36.2 kākamācī mahārāṣṭrī haridrā tilakarṇikā //
RRĀ, R.kh., 7, 54.2 jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //
RRĀ, R.kh., 8, 42.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
RRĀ, R.kh., 9, 29.2 mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //
RRĀ, R.kh., 10, 54.2 viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam //
RRĀ, V.kh., 13, 53.1 haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam /
Rasendracintāmaṇi
RCint, 4, 13.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RCint, 7, 16.1 haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
RCint, 8, 248.1 viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
Rasendracūḍāmaṇi
RCūM, 9, 24.1 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
RCūM, 10, 118.1 haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /
RCūM, 14, 147.1 sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 97.2 matsyākṣī yamaciñcā haridre dve punarnavādvitayam //
Rasādhyāya
RAdhy, 1, 100.1 kākamācī mahārāṣṭrī haridrā tilaparṇikā /
Rasārṇava
RArṇ, 12, 322.1 śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /
RArṇ, 17, 60.2 haridre dve varārohe chāgamūtreṇa peṣayet //
RArṇ, 17, 117.1 kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 18, 17.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
Rājanighaṇṭu
RājNigh, Pipp., 7.2 mañjiṣṭhā ca caturdhā syāddharidre ca dvidhā mate //
RājNigh, Pipp., 196.1 haridrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā /
RājNigh, Pipp., 199.1 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
RājNigh, Mūl., 1.2 vaṃśo dvir vetro mākandī haridrā vanajā tathā //
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, Miśrakādivarga, 61.1 kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 29.2 piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 34.2 matsyapittātha rajanī haridrānīlikākhyayoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 66.0 akāraṇaguṇapūrvakaṃ ca dṛṣṭam yathā haridrākṣārasaṃyogād raktatā //
Ānandakanda
ĀK, 1, 7, 6.2 śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā //
ĀK, 1, 14, 19.1 kṛṣṇapiṅgaṃ ca raktābhaṃ haridrābhaṃ haridrakam /
ĀK, 1, 15, 408.2 haridrayā ca sahitā sarvamehavināśinī //
ĀK, 1, 23, 522.2 śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ //
ĀK, 2, 1, 4.3 capalāśmajabhūnāgaharidrāśmāgnijārakāḥ //
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
ĀK, 2, 3, 29.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
ĀK, 2, 5, 56.1 mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
ĀK, 2, 7, 35.1 śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam /
Āryāsaptaśatī
Āsapt, 2, 516.1 vāsasi haridrayeva tvayi gaurāṅgyā niveśito rāgaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 45.1 haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 145.2 haridrāvāriṇā caiva mocakandarasena ca //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 6.1 brahmaputraḥ pāṇḍuraḥ syāt haridrābhaṃ haridrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
Abhinavacintāmaṇi
ACint, 1, 90.1 kaṇājīrakasindhūtthaṃ haridrāmaricaṃ pṛthak /
Bhāvaprakāśa
BhPr, 6, 2, 198.1 haridrā kāñcanī pītā niśākhyā varavarṇinī /
BhPr, 6, 2, 199.1 haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut /
BhPr, 6, 2, 201.1 āmragandhir haridrā yā sā śītā vātalā matā /
BhPr, 6, 8, 192.0 haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 11.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 5, 7.2, 9.3 samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ /
MuA zu RHT, 11, 7.2, 1.2 kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 130.2, 4.0 pūrvaḥ pūrvaḥ haridrābhagaurīpāṣāṇāt śaṅkhābhaḥ śaṅkhābhapāṣāṇāt sphaṭikābhaḥ śreṣṭhaḥ //
RRSBoṬ zu RRS, 5, 197.1, 1.0 śyāmārajo'nvite haridrācūrṇasaṃyute //
RRSBoṬ zu RRS, 10, 88.2, 1.0 karpūragandhinī karpūragandhiharidrāviśeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
Rasasaṃketakalikā
RSK, 1, 4.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //
RSK, 4, 78.1 sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī /
RSK, 5, 1.1 viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 59.1 kuṣṭhāmṛtā cātiviṣā haridrāyā vilepanam /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 15, 2.3 tathā ṭaṅkanaharidrābhyāṃ kṛte lepe kuṅkumakāntir bhavati //
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
Yogaratnākara
YRā, Dh., 85.2 haridrā lohacūrṇaṃ ca pippalī madhunā saha /
YRā, Dh., 270.1 haridrā śarkarāsārdhaṃ rudhirasya vikāranut /
YRā, Dh., 278.1 sauvarcalaṃ haridrā ca vijayā dīpyakastathā /