Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Amarakośa
AKośa, 2, 627.2 niśākhyā kāñcanī pītā haridrā varavarṇinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
Suśrutasaṃhitā
Su, Cik., 2, 38.2 haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam //
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 39, 187.2 kaṭutrikaṃ nāgapuṣpaṃ haridrā kaṭurohiṇī //
Su, Utt., 39, 205.2 haridrā bhadramustaṃ ca triphalā kaṭurohiṇī //
Su, Utt., 44, 22.1 ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca /
Su, Utt., 55, 24.1 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā /
Trikāṇḍaśeṣa
TriKŚ, 2, 60.2 kaṭaṃkaṭerī haridrā śiṃśapā yugmapattrikā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 153.1 svarṇavarṇā haridrā tu niśāhvā rajanī tathā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 53.1 haridrā pītikā piṅgā rajanī rañjinī niśā /
DhanvNigh, 1, 55.1 haridrā svarase tiktā rūkṣoṣṇā viṣamehanut /
Garuḍapurāṇa
GarPur, 1, 162, 4.1 svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 228.1 haridrā rajanī gaurī rañjinī varavarṇinī /
MPālNigh, Abhayādivarga, 229.1 haridrā kaṭukā tiktā rūkṣoṣṇā śleṣmapittanut /
Rasaprakāśasudhākara
RPSudh, 5, 125.1 śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /
Rasaratnasamuccaya
RRS, 11, 56.2 kākamācī mahārāṣṭrī haridrā tilaparṇikā //
RRS, 12, 90.2 indravāruṇikā mustā haridrāṅkolamūlikā //
Rasaratnākara
RRĀ, R.kh., 3, 36.2 kākamācī mahārāṣṭrī haridrā tilakarṇikā //
RRĀ, R.kh., 9, 29.2 mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //
Rasendracintāmaṇi
RCint, 8, 248.1 viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam /
Rasādhyāya
RAdhy, 1, 100.1 kākamācī mahārāṣṭrī haridrā tilaparṇikā /
Rājanighaṇṭu
RājNigh, Pipp., 196.1 haridrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā /
RājNigh, Pipp., 199.1 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
RājNigh, Mūl., 1.2 vaṃśo dvir vetro mākandī haridrā vanajā tathā //
Ānandakanda
ĀK, 2, 5, 56.1 mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
ĀK, 2, 7, 35.1 śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
Bhāvaprakāśa
BhPr, 6, 2, 198.1 haridrā kāñcanī pītā niśākhyā varavarṇinī /
BhPr, 6, 2, 199.1 haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut /
BhPr, 6, 2, 201.1 āmragandhir haridrā yā sā śītā vātalā matā /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
Rasasaṃketakalikā
RSK, 4, 78.1 sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī /
RSK, 5, 1.1 viṣaṃ vyoṣaṃ haridrābdaṃ nimbapatraṃ viḍaṅgakam /
Yogaratnākara
YRā, Dh., 85.2 haridrā lohacūrṇaṃ ca pippalī madhunā saha /
YRā, Dh., 270.1 haridrā śarkarāsārdhaṃ rudhirasya vikāranut /
YRā, Dh., 278.1 sauvarcalaṃ haridrā ca vijayā dīpyakastathā /