Occurrences

Kauśikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasārṇava
Ānandakanda
Śyainikaśāstra

Kauśikasūtra
KauśS, 4, 4, 4.0 haridrāṃ sarpiṣi pāyayati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 12, 5.2 dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām //
AHS, Utt., 39, 11.2 haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet //
Suśrutasaṃhitā
Su, Cik., 9, 45.1 pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 17, 19.2 hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām //
Su, Utt., 39, 188.2 haridrāṃ citrakaṃ nimbamuśīrātiviṣe vacām //
Su, Utt., 42, 70.1 yavānīṃ ca haridrāṃ ca viḍaṅgānyamlavetasam /
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 51, 41.2 haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm //
Su, Utt., 51, 44.2 bhārgītvak tryūṣaṇaṃ tailaṃ haridrāṃ kaṭurohiṇīm //
Rasārṇava
RArṇ, 12, 322.1 śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /
Ānandakanda
ĀK, 1, 23, 522.2 śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 45.1 haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā /