Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 3, 5.1 vacā hareṇustrivṛtā nikumbho bhallātakaṃ gairikamañjanaṃ ca /
Ca, Sū., 5, 65.2 hareṇuṃ bṛhatīṃ vyāghrīṃ surabhīṃ padmakesaram //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Amarakośa
AKośa, 2, 169.1 hareṇū reṇukā kauntī kapilā bhasmagandhinī /
AKośa, 2, 603.1 hareṇureṇukau cāsmin koradūṣas tu kodravaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 15.1 hareṇumātrā piṇḍasya vellamātrā rasakriyā /
AHS, Cikitsitasthāna, 5, 50.2 hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt //
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 21, 76.1 padmakātibalāmustāśūrpaparṇīhareṇubhiḥ /
AHS, Kalpasiddhisthāna, 4, 64.1 viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā /
AHS, Utt., 1, 8.2 hareṇumātraṃ medhāyurbalārtham abhimantritam //
AHS, Utt., 25, 40.1 kalāyayavagodhūmamāṣamudgahareṇavaḥ /
AHS, Utt., 26, 55.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
AHS, Utt., 34, 5.1 hareṇupuṣpakāsīsasaurāṣṭrīlavaṇottamaiḥ /
AHS, Utt., 35, 25.1 hareṇur madhukaṃ māṃsī rocanā kākamālikā /
Suśrutasaṃhitā
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 37, 13.2 pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ //
Su, Sū., 46, 27.1 mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ //
Su, Sū., 46, 33.1 hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ /
Su, Cik., 2, 40.1 hareṇavo mṛṇālaṃ ca triphalā padmakotpale /
Su, Cik., 2, 75.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 7, 14.1 gaṇo varuṇakādistu guggulvelāhareṇavaḥ /
Su, Cik., 8, 43.2 māgadhyo madhukaṃ rodhraṃ kuṣṭhamelā hareṇavaḥ //
Su, Ka., 2, 46.1 punarnave hareṇuśca trikaṭuḥ sārive balā /
Su, Ka., 2, 47.1 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ /
Su, Ka., 5, 68.2 māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni //
Su, Ka., 5, 73.2 lākṣā hareṇurnaladaṃ priyaṅguḥ śigrudvayaṃ yaṣṭikapṛthvikāśca //
Su, Ka., 6, 8.1 viḍaṅgatriphalādantībhadradāruhareṇavaḥ /
Su, Ka., 8, 104.1 tatra candanarāsnailāhareṇunalavañjulāḥ /
Su, Utt., 17, 9.1 puṣpair hareṇukṛṣṇāhvāpathyāmalakasaṃyutaiḥ /
Su, Utt., 17, 23.1 hareṇumagadhājāsthimajjailāyakṛdanvitam /
Su, Utt., 18, 59.1 hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ /
Su, Utt., 32, 6.2 elā hareṇavaścāpi yojyā uddhūpane sadā //
Su, Utt., 39, 169.1 pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ /
Su, Utt., 57, 7.1 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām /
Rasamañjarī
RMañj, 8, 4.1 hareṇumātrāṃ kurvīta vartiṃ tīkṣṇāñjane bhiṣak /
RMañj, 8, 15.2 hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 96.1 kalāyo muṇḍacaṇako hareṇuś ca satīnakaḥ /
Ānandakanda
ĀK, 1, 16, 45.1 hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 11.0 khaṇḍikā tripuṭakalāyaḥ hareṇuḥ vartulakalāyaḥ //