Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 6, 5.2 teṣāṃ saṃ dadhmo akṣāṇi yathedaṃ harmyaṃ tathā //
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 5.2 teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā //
AVŚ, 18, 4, 55.1 yathā yamāya harmyam avapan pañca mānavāḥ /
AVŚ, 18, 4, 55.2 evā vapāmi harmyaṃ yathā me bhūrayo 'sata //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 37.1 idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam /
Ṛgveda
ṚV, 1, 121, 1.2 pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ //
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 5, 32, 5.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ //
ṚV, 7, 55, 6.2 teṣāṃ saṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā //
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 8, 5, 23.1 yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye /
ṚV, 9, 71, 4.1 pari dyukṣaṃ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim /
ṚV, 9, 78, 3.2 tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam //
ṚV, 10, 46, 3.2 sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya //
ṚV, 10, 73, 10.2 manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda //
ṚV, 10, 114, 10.2 śramasya dāyaṃ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ //
Arthaśāstra
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 20.1 daśabhāgikau dvau pratimañcau antaram āṇīharmyaṃ ca //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
Buddhacarita
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 2, 29.2 harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ //
BCar, 3, 13.2 didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ //
BCar, 3, 19.2 strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni //
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
BCar, 9, 41.1 jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam /
Carakasaṃhitā
Ca, Sū., 6, 30.2 bhajeccandanadigdhāṅgaḥ pravāte harmyamastake //
Lalitavistara
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 67, 14.13 arhase harmyaprāsādān sauvarṇān maṇikuṭṭimān /
MBh, 1, 68, 13.16 harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām /
MBh, 1, 68, 13.78 harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ /
MBh, 1, 199, 34.3 harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam /
MBh, 1, 212, 1.400 prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca /
MBh, 3, 268, 21.1 sa mukto harmyaśikharāt tasmāt punar avāpatat /
MBh, 5, 116, 19.1 harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca /
MBh, 15, 22, 1.2 tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva /
MBh, 15, 29, 12.1 prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm /
MBh, 15, 38, 8.1 atha harmyatalasthāhaṃ ravim udyantam īkṣatī /
Rāmāyaṇa
Rām, Ay, 30, 3.1 tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca /
Rām, Ay, 45, 19.2 harmyaprāsādasampannāṃ gaṇikāvaraśobhitām //
Rām, Ay, 53, 9.1 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam /
Rām, Ay, 80, 19.2 harmyaprāsādasampannāṃ sarvaratnavibhūṣitām //
Rām, Ay, 85, 29.2 harmyaprāsādasaṃghātās toraṇāni śubhāni ca //
Rām, Ār, 36, 21.1 harmyaprāsādasambādhāṃ nānāratnavibhūṣitām /
Rām, Ār, 53, 7.1 harmyaprāsādasambādhaṃ strīsahasraniṣevitam /
Rām, Ki, 32, 5.1 harmyaprāsādasambādhāṃ nānāpaṇyopaśobhitām /
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Su, 7, 9.1 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam /
Rām, Su, 13, 3.2 harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām //
Rām, Yu, 62, 19.1 harmyāgrair dahyamānaiśca jvālāprajvalitair api /
Rām, Yu, 109, 23.2 śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam //
Rām, Yu, 109, 25.2 bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhaiḥ //
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 116, 30.2 prayayau puruṣavyāghras tāṃ purīṃ harmyamālinīm //
Saundarānanda
SaundĀ, 1, 43.2 harmyamālāparikṣiptaṃ kukṣiṃ himagireriva //
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 4, 43.1 adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam /
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
Amarakośa
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 48.1 harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite /
AHS, Utt., 39, 6.1 pure prāpyopakaraṇe harmyanirvātanirbhaye /
Bodhicaryāvatāra
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 5, 25.2 śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā //
BKŚS, 5, 127.2 ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam //
BKŚS, 10, 62.1 tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ /
BKŚS, 12, 12.2 harmyāgre krīḍayāmi sma candrikāsaṅgaśītale //
BKŚS, 16, 93.1 tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham /
BKŚS, 20, 20.2 samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ //
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 28, 43.1 avatīrya ca harmyāgrād dīpikācandrikāsakhīm /
BKŚS, 28, 44.2 cirād āropayāmi sma harmyāgraśayanāntikam //
BKŚS, 28, 112.2 harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā //
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 6, 200.1 tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi //
Kirātārjunīya
Kir, 9, 76.2 harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
Kumārasaṃbhava
KumSaṃ, 6, 42.1 yatra sphaṭikaharmyeṣu naktam āpānabhūmiṣu /
Kāmasūtra
KāSū, 2, 10, 2.7 harmyatalasthitayor vā candrikāsevanārtham āsanam /
Kūrmapurāṇa
KūPur, 1, 47, 50.3 harmyaprākārasaṃyuktamaṭṭālakasamākulam //
Liṅgapurāṇa
LiPur, 1, 80, 15.1 harmyaprāsādasambādhaṃ mahāṭṭālasamanvitam /
Matsyapurāṇa
MPur, 140, 70.1 dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni /
MPur, 154, 86.1 tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām /
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 471.1 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam /
Meghadūta
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Megh, Pūrvameghaḥ, 36.2 harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu //
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Utt., 64, 45.2 pratyagrakusumākīrṇe śayane harmyasaṃsthite //
Su, Utt., 64, 51.1 harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām /
Śatakatraya
ŚTr, 2, 89.2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
ŚTr, 2, 98.1 ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.1 suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu /
ṚtuS, Prathamaḥ sargaḥ, 9.1 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ /
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.1 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 25.2 harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ //
BhāgPur, 3, 22, 17.1 yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm /
BhāgPur, 4, 25, 15.2 kᄆptaharmyasthalīṃ dīptāṃ śriyā bhogavatīmiva //
Bhāratamañjarī
BhāMañj, 12, 62.1 candrikābharaṇe harmye tvatpremābharaṇāḥ striyaḥ /
BhāMañj, 13, 560.1 vrajantīṃ brahmadattastāṃ harmyādālokya saṃbhramāt /
BhāMañj, 13, 1714.1 niṣkuṭe dvāri harmye vā rājamārgāvalokinī /
Garuḍapurāṇa
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
Kathāsaritsāgara
KSS, 2, 6, 19.1 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 3, 72.2 harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām //
KSS, 3, 4, 12.1 apūri hāriharmyastharāmānanaśatairnabhaḥ /
KSS, 3, 6, 135.2 āruhya śūnyagovāṭaharmye tasthau samīpage //
KSS, 3, 6, 136.2 tāvat tatraiva harmye sā kālarātrir upāyayau //
KSS, 3, 6, 140.2 kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ //
KSS, 3, 6, 141.2 saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau //
KSS, 3, 6, 142.1 tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake /
KSS, 3, 6, 159.2 tad eva śūnyagovāṭaharmyaṃ niśi punar yayau //
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 4, 1, 6.1 harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
KSS, 5, 3, 174.1 tacchrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ /
KSS, 6, 1, 136.1 rājate sitaharmyair yā mahākālanivāsabhūḥ /
Narmamālā
KṣNarm, 1, 148.1 ityadhastāṃ samālokya harmye kāyasthasundarīm /
KṣNarm, 2, 33.1 tāmeva harmye hariṇalocanām /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
Ānandakanda
ĀK, 1, 19, 171.2 ramyārāmāparivṛte harmye jyotsnātisundare //
Āryāsaptaśatī
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Haṃsadūta
Haṃsadūta, 1, 45.1 ghanaśyāmā bhrāmyatyupari hariharmyasya śikhibhiḥ kṛtastotrā mugdhairagurujanitā dhūmalatikā /
Kokilasaṃdeśa
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 58.2 anekaharmyasaṃchannam anekāyatanojjvalam //
Uḍḍāmareśvaratantra
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //