Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
Buddhacarita
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 3, 13.2 didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ //
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
Carakasaṃhitā
Ca, Sū., 6, 30.2 bhajeccandanadigdhāṅgaḥ pravāte harmyamastake //
Lalitavistara
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 67, 14.13 arhase harmyaprāsādān sauvarṇān maṇikuṭṭimān /
MBh, 1, 68, 13.16 harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām /
MBh, 1, 68, 13.78 harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ /
MBh, 1, 199, 34.3 harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam /
MBh, 3, 268, 21.1 sa mukto harmyaśikharāt tasmāt punar avāpatat /
MBh, 15, 29, 12.1 prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm /
MBh, 15, 38, 8.1 atha harmyatalasthāhaṃ ravim udyantam īkṣatī /
Rāmāyaṇa
Rām, Ay, 45, 19.2 harmyaprāsādasampannāṃ gaṇikāvaraśobhitām //
Rām, Ay, 80, 19.2 harmyaprāsādasampannāṃ sarvaratnavibhūṣitām //
Rām, Ay, 85, 29.2 harmyaprāsādasaṃghātās toraṇāni śubhāni ca //
Rām, Ār, 36, 21.1 harmyaprāsādasambādhāṃ nānāratnavibhūṣitām /
Rām, Ār, 53, 7.1 harmyaprāsādasambādhaṃ strīsahasraniṣevitam /
Rām, Ki, 32, 5.1 harmyaprāsādasambādhāṃ nānāpaṇyopaśobhitām /
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Su, 13, 3.2 harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām //
Rām, Yu, 62, 19.1 harmyāgrair dahyamānaiśca jvālāprajvalitair api /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 116, 30.2 prayayau puruṣavyāghras tāṃ purīṃ harmyamālinīm //
Saundarānanda
SaundĀ, 1, 43.2 harmyamālāparikṣiptaṃ kukṣiṃ himagireriva //
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
Amarakośa
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 48.1 harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite /
AHS, Utt., 39, 6.1 pure prāpyopakaraṇe harmyanirvātanirbhaye /
Bodhicaryāvatāra
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 69.2 śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ //
BKŚS, 5, 127.2 ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam //
BKŚS, 10, 62.1 tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ /
BKŚS, 12, 12.2 harmyāgre krīḍayāmi sma candrikāsaṅgaśītale //
BKŚS, 16, 93.1 tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham /
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 28, 43.1 avatīrya ca harmyāgrād dīpikācandrikāsakhīm /
BKŚS, 28, 44.2 cirād āropayāmi sma harmyāgraśayanāntikam //
BKŚS, 28, 112.2 harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā //
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 6, 200.1 tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi //
Kāmasūtra
KāSū, 2, 10, 2.7 harmyatalasthitayor vā candrikāsevanārtham āsanam /
Kūrmapurāṇa
KūPur, 1, 47, 50.3 harmyaprākārasaṃyuktamaṭṭālakasamākulam //
Liṅgapurāṇa
LiPur, 1, 80, 15.1 harmyaprāsādasambādhaṃ mahāṭṭālasamanvitam /
Matsyapurāṇa
MPur, 154, 471.1 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam /
Meghadūta
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Utt., 64, 45.2 pratyagrakusumākīrṇe śayane harmyasaṃsthite //
Su, Utt., 64, 51.1 harmyamadhye nivāte ca bhajecchayyāṃ mṛdūttarām /
Śatakatraya
ŚTr, 2, 89.2 mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
ŚTr, 2, 98.1 ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.1 suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu /
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
Bhāgavatapurāṇa
BhāgPur, 3, 22, 17.1 yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm /
BhāgPur, 4, 25, 15.2 kᄆptaharmyasthalīṃ dīptāṃ śriyā bhogavatīmiva //
Garuḍapurāṇa
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
Kathāsaritsāgara
KSS, 2, 6, 19.1 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 3, 72.2 harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām //
KSS, 3, 4, 12.1 apūri hāriharmyastharāmānanaśatairnabhaḥ /
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 4, 1, 6.1 harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
Āryāsaptaśatī
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Kokilasaṃdeśa
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 58.2 anekaharmyasaṃchannam anekāyatanojjvalam //
Uḍḍāmareśvaratantra
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //