Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 5, 39.4 harṣaṃ krodhaṃ bhayaṃ cāpi yāvat sthairyopasambhavāt //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Sū., 27, 4.2 tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti //
Su, Sū., 27, 5.12 hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 45, 207.1 sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ /
Su, Nid., 1, 36.1 asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte /
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 2, 45.2 harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet //
Su, Śār., 3, 8.2 harṣautsukyaparāṃ cāpi vidyādṛtumatīm iti //
Su, Śār., 4, 23.2 strīṣu vyāyacchataś cāpi harṣāttat sampravartate //
Su, Cik., 24, 74.1 harṣalāghavasaubhāgyakaram utsāhavardhanam /
Su, Ka., 2, 30.1 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ /
Su, Utt., 1, 37.1 manthasyandau kliṣṭavartma harṣotpātau tathaiva ca /
Su, Utt., 6, 4.2 dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ //
Su, Utt., 6, 6.1 nistodanaṃ stambhanaromaharṣasaṃgharṣapāruṣyaśirobhitāpāḥ /
Su, Utt., 13, 11.2 vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat //
Su, Utt., 17, 77.1 rāgāśruvedanāstambhaharṣāścātivighaṭṭite /
Su, Utt., 18, 39.2 aplutau śītalau cāśrustambharuggharṣakārakau //
Su, Utt., 18, 41.1 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau /
Su, Utt., 39, 26.1 jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ /
Su, Utt., 39, 33.1 gauravaṃ śītamutkleśo romaharṣo 'tinidratā /
Su, Utt., 39, 47.2 kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā //
Su, Utt., 42, 68.2 romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā //
Su, Utt., 47, 5.2 harṣadaṃ ca vyavāyitvādvikāśitvādvisarpati //
Su, Utt., 47, 11.2 pūrve vīryaratiprītiharṣabhāṣyādivardhanam //