Occurrences

Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 4, 4, 27.0 athāto halābhiyogaḥ //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 21.0 muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyo ṇic //
Aṣṭādhyāyī, 3, 2, 183.0 halasūkarayoḥ puvaḥ //
Aṣṭādhyāyī, 4, 3, 124.0 halasīrāṭ ṭhak //
Aṣṭādhyāyī, 4, 4, 81.0 halasīrāṭ ṭhak //
Aṣṭādhyāyī, 4, 4, 97.0 matajanahalāt karaṇajalpakarṣeṣu //
Aṣṭādhyāyī, 6, 3, 83.0 prakṛtyā āśiṣy agovatsahaleṣu //
Buddhacarita
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
Mahābhārata
MBh, 1, 192, 7.29 haladhṛkpragṛhītāni balāni balināṃ svayam /
MBh, 3, 184, 10.1 anaḍvāhaṃ suvrataṃ yo dadāti halasya voḍhāram anantavīryam /
MBh, 3, 241, 37.1 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ /
MBh, 13, 61, 28.1 halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api /
MBh, 13, 72, 43.2 halasya voḍhāram anantavīryaṃ prāpnoti lokān daśadhenudasya //
Rāmāyaṇa
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Su, 14, 16.1 utthitā medinīṃ bhittvā kṣetre halamukhakṣate /
Rām, Yu, 59, 103.2 jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiścāpyavipannaceṣṭaḥ //
Rām, Yu, 83, 24.1 asibhiḥ paṭṭasaiḥ śūlair gadābhir musalair halaiḥ /
Saundarānanda
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
Agnipurāṇa
AgniPur, 248, 12.1 halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ /
Amarakośa
AKośa, 2, 600.1 nirīṣaṃ kuṭakaṃ phālaḥ kṛṣako lāṅgalaṃ halam /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 47.2 hālikān halamūleṣu vīṇāvādanatatparān //
Divyāvadāna
Divyāv, 9, 12.0 kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Kāmasūtra
KāSū, 5, 5, 5.1 grāmādhipater ayuktakasya halotthavṛttiputrasya yūno grāmīṇayoṣito vacanamātrasādhyāḥ /
Liṅgapurāṇa
LiPur, 1, 72, 72.1 halaiś ca phālair musalair bhuśuṇḍair girīndrakūṭair girisannibhāste /
LiPur, 1, 104, 18.2 lavarephahalāṅgāya niraṅgāya ca te namaḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 17.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
ViPur, 5, 22, 7.1 halaṃ ca balabhadrasya gaganādāgataṃ jvalat /
ViPur, 5, 25, 9.2 nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī //
ViPur, 5, 25, 13.2 so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā //
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
ViPur, 5, 36, 13.1 tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam /
Abhidhānacintāmaṇi
AbhCint, 2, 139.2 musalaṃ tvasya saunandaṃ halaṃ saṃvartakāhvayam //
Bhāratamañjarī
BhāMañj, 10, 91.2 prāhottālahalaḥ kopakarālastālalāñchanaḥ //
Garuḍapurāṇa
GarPur, 1, 13, 3.2 halamādāya saunande namaste puruṣottama //
GarPur, 1, 65, 94.1 vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
Gītagovinda
GītGov, 1, 21.2 paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 96.1 halamaṣṭagavaṃ proktaṃ ṣaḍgavaṃ vyavahārikam /
KṛṣiPar, 1, 97.1 nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam /
KṛṣiPar, 1, 97.1 nityaṃ daśahale lakṣmīrnityaṃ pañcahale dhanam /
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
KṛṣiPar, 1, 97.2 nityaṃ tu trihale bhaktaṃ nityamekahale ṛṇam //
KṛṣiPar, 1, 98.1 ātmapoṣaṇamātraṃ tu dvihalena ca sarvadā /
KṛṣiPar, 1, 112.1 atha halasāmagrīkathanam /
KṛṣiPar, 1, 112.2 īṣāyugahalasthāṇurniryolastasya pāśikāḥ /
KṛṣiPar, 1, 112.3 aḍḍacallaśca śaulaśca paccanī ca halāṣṭakam //
KṛṣiPar, 1, 119.1 iyaṃ hi halasāmagrī parāśaramunermatā /
KṛṣiPar, 1, 121.1 atha halaprasāraṇam /
KṛṣiPar, 1, 121.3 puṣyaśravaṇahastāsu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 122.1 halaprasāraṇaṃ kāryaṃ kṛṣakaiḥ śasyavṛddhaye /
KṛṣiPar, 1, 127.2 eteṣu śubhalagneṣu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 132.2 aheḥ kroḍe vāmapārśve kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 133.2 sampūjyāgniṃ dvijaṃ devaṃ kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 134.1 kṛṣṇau vṛṣau halaślāghyau raktau vā kṛṣṇalohitau /
KṛṣiPar, 1, 141.2 sarvaśuklastathā varjyaḥ kṛṣakairhalakarmaṇi //
KṛṣiPar, 1, 142.2 ekā tisrastathā pañca halarekhāḥ prakīrtitāḥ //
KṛṣiPar, 1, 144.1 halaṃ pravahamāṇaṃ tu kūrmamutpāṭayedyadi /
KṛṣiPar, 1, 148.1 halapravāhakāle tu gaurekaḥ prapatedyadi /
KṛṣiPar, 1, 149.1 hale pravāhamāṇe tu vṛṣo dhāvan yadā vrajet /
KṛṣiPar, 1, 150.1 halapravāhamātraṃ tu gaureko nardate yadā /
KṛṣiPar, 1, 151.1 hale pravāhamāṇe tu śakṛnmūtraṃ bhaved yadā /
KṛṣiPar, 1, 152.1 halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ /
KṛṣiPar, 1, 153.1 halaprasāraṇaṃ naiva kṛtvā yaḥ karṣaṇaṃ caret /
KṛṣiPar, 1, 155.2 niṣphalā karkaṭe caiva halairutpāṭitā tu yā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.1 tatra kṛṣau halasya ekasya balīvardasaṃkhyāniyamam āha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.2 aṣṭāgavaṃ dharmyahalaṃ ṣaḍgavaṃ jīvitārthinām /
Āryāsaptaśatī
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 11.2, 1.2 karṣaṇaṃ halādinā /
Haribhaktivilāsa
HBhVil, 3, 172.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 7.2 hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 35.1 halenākṛṣya sahasā gadāpātairapātayat /
SkPur (Rkh), Revākhaṇḍa, 156, 28.1 suvarṇaṃ dhanadhānyaṃ ca śrāddhaṃ yuktahalaṃ tathā /