Occurrences

Arthaśāstra
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 14, 1, 30.1 bhallātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
Mahābhārata
MBh, 1, 16, 15.7 viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam /
MBh, 1, 16, 27.16 kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ //
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
Agnipurāṇa
AgniPur, 3, 8.2 kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hy abhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 4.2 kālakūṭendravatsākhyaśṛṅgīhālāhalādikam //
AHS, Utt., 40, 75.2 yāti hālāhalatvaṃ tu sadyo durbhājanasthitam //
Liṅgapurāṇa
LiPur, 1, 64, 86.1 bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ /
Matsyapurāṇa
MPur, 47, 51.2 saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ //
Suśrutasaṃhitā
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 17.1 cireṇocchvasiti śyāvo naro hālāhalena vai /
Viṣṇupurāṇa
ViPur, 1, 15, 154.1 daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam /
ViPur, 1, 16, 10.1 hālāhalaṃ viṣaṃ ghoraṃ daityasūdair mahātmanaḥ /
ViPur, 1, 18, 3.1 hālāhalaṃ viṣaṃ tasya sarvabhakṣyeṣu dīyatām /
ViPur, 1, 18, 5.1 hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ /
Śatakatraya
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 2, 53.1 madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 42.1 tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam /
Bhāratamañjarī
BhāMañj, 5, 27.1 mantrimantraparityaktamanyuhālāhalaḥ paraiḥ /
BhāMañj, 11, 6.1 dhyāyanduryodhanavadhaṃ manyuhālāhalākulaḥ /
Bījanighaṇṭu
BījaN, 1, 4.0 viśabījaṃ śrutimukhaṃ dhruvaṃ hālāhalaṃ priye ca tat //
Hitopadeśa
Hitop, 1, 83.3 madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 108.2 tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam //
Rasamañjarī
RMañj, 4, 3.1 hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam /
Rasaprakāśasudhākara
RPSudh, 5, 10.1 viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /
RPSudh, 5, 69.1 sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /
Rasaratnasamuccaya
RRS, 2, 119.1 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /
RRS, 2, 121.2 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RRS, 3, 23.2 apathyādanyathā hanyātpītaṃ hālāhalaṃ yathā //
Rasaratnākara
RRĀ, R.kh., 10, 39.2 kālakūṭaṃ meṣaśṛṅgī hālāhalaṃ ca darduram //
Rasendracintāmaṇi
RCint, 7, 12.0 kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //
RCint, 7, 47.2 hālāhalo brahmaputro hāridraḥ saktukastathā /
Rasendracūḍāmaṇi
RCūM, 10, 71.2 pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā //
RCūM, 10, 73.3 hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //
RCūM, 11, 11.1 apathyādanyathā hanyāt pītaṃ hālāhalaṃ yathā /
Rasārṇava
RArṇ, 17, 75.2 bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /
Rājanighaṇṭu
RājNigh, Pipp., 221.1 nīlaṃ ca garadaṃ kṣveḍo ghoraṃ hālāhalaṃ haram /
Skandapurāṇa
SkPur, 7, 16.2 hālāhala iti khyātastaṃ deśaṃ so 'bhyagacchata //
SkPur, 9, 8.1 hālāhalavināśāya kapālavaradhāriṇe /
Tantrāloka
TĀ, 8, 450.2 hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.1 kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam /
Ānandakanda
ĀK, 1, 10, 118.2 hālāhalādisaṃvartakhecaratvapradāyinī //
ĀK, 1, 14, 13.2 hālāhalaṃ meṣaśṛṅgaṃ mohadaṃ granthi karkaṭam //
ĀK, 1, 14, 17.1 darduraṃ nīlavarṇaṃ ca hālāhalaviṣaṃ samam /
ĀK, 1, 15, 320.2 jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam //
ĀK, 1, 20, 4.2 hālāhalāsitagala saptabhogīndrabhūṣaṇa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 18.2 hālāhalo brahmaputro hāridraḥ saktukastathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.2 cakrākāraṃ bhavedvakraṃ nīlaṃ hālāhalaṃ matam //
Bhāvaprakāśa
BhPr, 6, 8, 190.4 hālāhalo brahmaputro viṣabhedā amī nava //
BhPr, 6, 8, 198.3 asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye /
Yogaratnākara
YRā, Dh., 352.2 hālāhalo brahmaputro haridraḥ saktukastathā /