Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Parāśarasmṛtiṭīkā

Aitareyabrāhmaṇa
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 12.0 varuṇapraghāsair vyākhyātaṃ brahmatvaṃ haviryajñeṣu //
DrāhŚS, 13, 4, 16.0 sapta haviryajñasya saṃsthā agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇī ceti //
Gautamadharmasūtra
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 23, 2.3 ity ete haviryajñāḥ //
GB, 1, 5, 25, 1.1 sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ /
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 17, 2.0 akṛtsnā vā eṣā devayajyā yaddhaviryajñaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 57, 4.0 atho ha khalv eṣaiva sarveṣāṃ haviryajñānāṃ prāyaścittiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 26.0 sa eṣa somo haviryajñān anupraviṣṭaḥ //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 9, 29.0 etān haviryajñānt saumyam adhvaram iti //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 4.0 vratopāyanapraṇītājyabhāgabhāgāvadānapūrṇapātraviṣṇukramān kuryāddhaviryajñavidhe //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 4.0 agnyādheyamagnihotraṃ darśapūrṇamāsāv āgrayaṇeṣṭiś cāturmāsyo nirūḍhapaśubandhaḥ sautrāmaṇīti sapta haviryajñāḥ //
VaikhGS, 1, 1, 8.0 svādhyāyapara āhitāgnirhaviryajñair apyanūcānaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 2, 2, 2, 1.4 ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.4 pākayajñā haviryajñāḥ saumāśca daivaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /