Occurrences

Bhāradvājaśrautasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa

Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 6.1 adrir asi vānaspatya iti musalam ādāya haviṣkṛtaṃ trir āhvayati /
BhārŚS, 1, 22, 9.1 haviṣkṛtaṃ preṣyati triṣphalīkartavā iti //
BhārŚS, 1, 23, 10.1 haviṣkṛtaṃ preṣyaty asaṃvapantī piṃṣāṇūni kurutād iti //
Vasiṣṭhadharmasūtra
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 11.1 atha haviṣkṛtam udvādayati /
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //