Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Śvetāśvataropaniṣad
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 6.2 ahaṃ dadhāmi draviṇā haviṣmate suprāvyā yajamānāya sunvate //
AVŚ, 6, 39, 1.2 prasarsrāṇam anu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye //
AVŚ, 6, 84, 2.1 bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
BaudhŚS, 16, 24, 16.0 haviṣmannidhanaṃ pūrvam ahar bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
Gopathabrāhmaṇa
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 23.0 havir haviṣmo mahi sadma daivyam iti purāhuteḥ prāpaṇāt //
KauṣB, 12, 8, 14.0 pra kāravo mananā vacyamānā iti haviṣmatī haviṣaḥ //
Kaṭhopaniṣad
KaṭhUp, 4, 8.2 dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaraḥ /
MS, 1, 3, 1, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaraḥ /
MS, 1, 3, 1, 1.2 haviṣmaṃ āvivāsati haviṣmaṃ astu sūryaḥ //
MS, 1, 3, 1, 1.2 haviṣmaṃ āvivāsati haviṣmaṃ astu sūryaḥ //
MS, 1, 6, 1, 1.1 pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
MS, 1, 8, 6, 66.0 yo 'gnihotraṃ juhoti sa haviṣmān //
MS, 1, 10, 2, 3.2 mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
MS, 3, 11, 4, 10.2 sarasvatī haviṣmatīndraṃ karmasv avatu //
Mānavagṛhyasūtra
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.3 upa tvāgne haviṣmatīḥ /
Taittirīyasaṃhitā
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
TS, 1, 3, 12, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūryaḥ /
TS, 1, 8, 3, 7.3 mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ /
TS, 6, 4, 2, 38.0 haviṣmatīr imā āpa ity āha //
TS, 6, 4, 2, 40.0 haviṣmāṃ astu sūrya ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
VSM, 6, 23.1 haviṣmatīr imā āpo haviṣmāṁ āvivāsati /
VSM, 6, 23.1 haviṣmatīr imā āpo haviṣmāṁ āvivāsati /
VSM, 6, 23.2 haviṣmān devo adhvaro haviṣmāṁ astu sūryaḥ //
VSM, 6, 23.2 haviṣmān devo adhvaro haviṣmāṁ astu sūryaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 5.1 uttame prāguttamāyā havir haviṣmo mahi sadma daivyam ity āvapeta //
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
Ṛgveda
ṚV, 1, 12, 9.1 yo agniṃ devavītaye haviṣmāṁ āvivāsati /
ṚV, 1, 13, 1.1 susamiddho na ā vaha devāṁ agne haviṣmate /
ṚV, 1, 14, 5.2 haviṣmanto araṅkṛtaḥ //
ṚV, 1, 36, 2.1 janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te /
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 60, 2.1 asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ /
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 127, 10.2 prati yad īṃ haviṣmān viśvāsu kṣāsu joguve /
ṚV, 1, 128, 2.1 taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā /
ṚV, 1, 128, 2.1 taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā /
ṚV, 1, 156, 1.2 adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā //
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 162, 22.2 anāgāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān //
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 173, 12.2 mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ //
ṚV, 1, 180, 3.2 antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 1, 183, 5.1 yuvāṃ gotamaḥ purumīᄆho atrir dasrā havate 'vase haviṣmān /
ṚV, 3, 10, 4.2 añjānaḥ sapta hotṛbhir haviṣmate //
ṚV, 3, 19, 2.1 pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm /
ṚV, 3, 26, 1.1 vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam /
ṚV, 3, 27, 1.1 pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
ṚV, 3, 27, 14.2 taṃ haviṣmanta īḍate //
ṚV, 3, 29, 2.2 dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ //
ṚV, 3, 41, 7.1 vayam indra tvāyavo haviṣmanto jarāmahe /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 45, 7.2 yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 9, 1.1 tvām agne haviṣmanto devam martāsa īᄆate /
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 16, 46.1 vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān /
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 85, 4.2 āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān //
ṚV, 8, 5, 17.1 janāso vṛktabarhiṣo haviṣmanto araṅkṛtaḥ /
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 13, 16.2 indre haviṣmatīr viśo arāṇiṣuḥ //
ṚV, 8, 23, 22.2 prati srug eti namasā haviṣmatī //
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 74, 2.1 yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim /
ṚV, 9, 83, 5.1 havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram /
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 10, 30, 2.1 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ /
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 43, 8.2 sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate //
ṚV, 10, 70, 3.1 śaśvattamam īḍate dūtyāya haviṣmanto manuṣyāso agnim /
ṚV, 10, 77, 1.1 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ /
ṚV, 10, 91, 9.2 yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ //
ṚV, 10, 125, 2.2 ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate //
Ṛgvedakhilāni
ṚVKh, 1, 2, 10.2 sate dadhāmi draviṇaṃ haviṣmate gharmaś cit taptaḥ pravṛje vahanti //
ṚVKh, 1, 8, 2.2 vācaṃ hinvānāḥ purupeśasaṃ vāṃ haviṣmatīṃ savane mandayadhyai //
ṚVKh, 2, 3, 1.1 jāgarṣi tvaṃ bhuvane jātavedo jāgarṣi yatra yajate haviṣmān /
Mahābhārata
MBh, 5, 96, 18.2 vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā //
MBh, 6, 46, 5.2 lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam //
Śvetāśvataropaniṣad
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 27.0 havir haviṣma iti purā homāt //