Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Ṛgveda
Liṅgapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 89, 4.1 vi vo yaśo havāmahe vi vo haviṣyam odanam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 9, 3.1 haviṣyam annam icched apaḥ phalāni vā //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 2, 3, 18.0 haviṣyam annaṃ prathamaṃ parijapitaṃ bhuñjīta //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 3.0 haviṣyam annam aśanam icched apaḥ phalāni vā //
Khādiragṛhyasūtra
KhādGS, 1, 4, 10.1 haviṣyam annaṃ parijapyānnapāśenety asāv iti vadhvā nāma brūyāt //
KhādGS, 1, 5, 10.0 haviṣyasyānnasyākṛtaṃ cet prakṣālya juhuyātpāṇinā //
KhādGS, 1, 5, 21.0 haviṣyasyānnasya juhuyāt prājāpatyaṃ sauviṣṭakṛtaṃ ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 39, 2.1 sarvāṇi haviṣyānnāni saṃyūya /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 3, 16, 1, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
Mānavagṛhyasūtra
MānGS, 2, 13, 2.1 śuklapakṣasya pañcamyāṃ pratyaṅmukho haviṣyam annam aśnīta //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
Taittirīyasaṃhitā
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
Vasiṣṭhadharmasūtra
VasDhS, 27, 16.1 haviṣyān prātar āśāṃstrīn sāyam āśāṃstathaiva ca /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 8.2 yad vo revatī revatyaṃ yad vo haviṣyā haviṣyam /
Ṛgveda
ṚV, 1, 162, 4.1 yaddhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
Liṅgapurāṇa
LiPur, 1, 18, 17.1 suhotrāya haviṣyāya subrahmaṇyāya sūriṇe /