Occurrences

Atharvaprāyaścittāni

Atharvaprāyaścittāni
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 2, 1, 21.0 atha yasya havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 25.0 ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 9.0 athānyaddhavir nirvapet //
AVPr, 2, 4, 4.0 saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ //
AVPr, 2, 4, 5.0 vanvan havir yathā devebhyo yajamānaṃ ca vardhaya agniś ca deva savitaḥ //
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
AVPr, 2, 6, 8.0 yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke //
AVPr, 2, 9, 28.0 atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 3, 2, 13.0 haviḥ paryagnikṛtaḥ //
AVPr, 3, 2, 23.0 havirupāvahṛtaḥ //
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 3, 10, 7.0 āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt //
AVPr, 3, 10, 9.0 kasmai devāya haviṣā paridadema svāheti //
AVPr, 4, 1, 7.0 sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta //
AVPr, 4, 1, 9.0 brāhmaṇair abhakṣyaṃ duṣṭaṃ haviḥ //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 5, 1, 12.4 havyā deveṣu no dadhad iti havīṃṣi dadyāt //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 3, 13.0 yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //