Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śivasūtra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 4.0 virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṃyājye syātāṃ ye trayastriṃśadakṣare //
AB, 1, 13, 21.0 yā te dhāmāni haviṣā yajantīty anvāha //
AB, 1, 15, 1.0 havir ātithyaṃ nirupyate some rājany āgate //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
AB, 1, 25, 3.0 tasmād etā ājyahaviṣo bhavanti //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 9, 10.0 havir evāsmā etat svadayatīṣam ūrjam ātman dhatte //
AB, 2, 10, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty āhādhvaryuḥ //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 5.0 agnīṣomā haviṣaḥ prasthitasyeti haviṣo yajati //
AB, 2, 10, 5.0 agnīṣomā haviṣaḥ prasthitasyeti haviṣo yajati //
AB, 2, 10, 6.0 haviṣa iti rūpasamṛddha prasthitasyeti rūpasamṛddhā //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 13, 5.0 tasmāt svāhākṛtaṃ havir adantu devā iti yajantīti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 24, 11.0 havir agne vīhīty anusasavanam puroᄆāśasviṣṭakṛto yajati //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 25, 9.0 prāṇo havir āsīt //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
Aitareyopaniṣad
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 2, 1, 21.0 atha yasya havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 25.0 ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 9.0 athānyaddhavir nirvapet //
AVPr, 2, 4, 4.0 saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ //
AVPr, 2, 4, 5.0 vanvan havir yathā devebhyo yajamānaṃ ca vardhaya agniś ca deva savitaḥ //
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 6.2 taṃ nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
AVPr, 2, 6, 8.0 yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke //
AVPr, 2, 9, 28.0 atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 3, 2, 13.0 haviḥ paryagnikṛtaḥ //
AVPr, 3, 2, 23.0 havirupāvahṛtaḥ //
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 3, 10, 7.0 āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt //
AVPr, 3, 10, 9.0 kasmai devāya haviṣā paridadema svāheti //
AVPr, 4, 1, 7.0 sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta //
AVPr, 4, 1, 9.0 brāhmaṇair abhakṣyaṃ duṣṭaṃ haviḥ //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 5, 1, 12.4 havyā deveṣu no dadhad iti havīṃṣi dadyāt //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 3, 13.0 yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
Atharvaveda (Paippalāda)
AVP, 1, 2, 3.2 sindhubhyaḥ kartvaṃ haviḥ //
AVP, 1, 17, 2.2 aṅkān samaṅkān haviṣā yajāmi hṛdi śrito manasā yo jajāna //
AVP, 1, 22, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVP, 1, 22, 3.1 aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi /
AVP, 1, 27, 1.2 abhayaṃ svar antarikṣaṃ no astu saptarṣīṇāṃ haviṣābhayaṃ no astu //
AVP, 1, 30, 5.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
AVP, 1, 30, 5.2 tan naḥ sarvaṃ sam ṛdhyatām athaitasya haviṣo vīhi svāhā //
AVP, 1, 51, 1.1 gātau havir janayan tastha indrāgraṃ jyeṣṭha pary agāmeha deva /
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVP, 1, 62, 3.1 sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam /
AVP, 1, 62, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVP, 1, 80, 2.2 ariṣṭo 'yaṃ vardhatāṃ sarvam āyur varma jyāyobhyo haviṣā kṛṇotu //
AVP, 1, 86, 2.1 indrāgnī vītaṃ haviṣaḥ saṃvidānau samiddho agniḥ samidhā gīrbhir indraḥ /
AVP, 1, 103, 1.2 amāvāsyāyai haviṣā vidhemorjaṃ vasānā payasā na āgan //
AVP, 1, 105, 1.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVP, 1, 105, 3.1 iḍayā juhvato havir devān ghṛtavatā yaje /
AVP, 1, 106, 1.2 tasmai devāya haviṣā vidhema sa u naḥ śarma yacchatu //
AVP, 1, 106, 2.1 ekāṣṭakāyai haviṣā vidhema yartūn pañcānu praviṣṭā /
AVP, 1, 107, 3.2 ghoṣa id asya śrūyate na rūpaṃ tasmai vātāya haviṣā vidhema //
AVP, 1, 110, 1.1 ghṛtasya jūtiḥ samanā sadevāḥ saṃvatsaraṃ haviṣā vardhayantī /
AVP, 4, 1, 1.2 sa dādhāra pṛthivīṃ dyām utāmuṃ tasmai devāya haviṣā vidhema //
AVP, 4, 1, 2.2 yasya chāyāmṛtaṃ yasya mṛtyus tasmai devāya haviṣā vidhema //
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 4.2 yo antarikṣaṃ vimame varīyas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 5.2 yasminn adhi vitata eti sūryas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 6.2 diśo yasya pradiśaḥ pañca devīs tasmai devāya haviṣā vidhema //
AVP, 4, 4, 3.2 athedam agne no havir indraś ca prati haryatam //
AVP, 4, 4, 8.1 idaṃ havir yātudhānān nadī phenam ivā vahāt /
AVP, 4, 9, 1.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVP, 4, 9, 4.2 sa no 'vatu havir idaṃ juṣāṇo gandharvaiḥ sadhamādaṃ madema //
AVP, 4, 11, 1.2 sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 4, 40, 1.2 āgrayaṇaṃ brahmaṇāṃ havis tasmin jāgāra kaśyapaḥ //
AVP, 4, 40, 2.2 ariṣṭaṃ brahmabhyo haviḥ śivaṃ kṛṇotu kaśyapaḥ //
AVP, 4, 40, 3.2 trayas tiṣṭhanti parigṛhya kumbhīṃ yathā haviḥ kaśyapa na vyathātai //
AVP, 4, 40, 5.2 prāśnantu brahmāṇo havir yathā vedena kaśyapaḥ //
AVP, 5, 13, 4.2 aṃśuṃ somasyaitaṃ manye vaiśvadevam idaṃ haviḥ //
AVP, 5, 14, 1.2 uc chrayethāṃ haviṣkṛtau sādhu devān saparyatam ṛjīṣam apa lumpatam //
AVP, 5, 14, 2.1 āpo devīr yajñakṛtaś citrā devīr haviṣkṛtaḥ /
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 16, 6.2 viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam //
AVP, 5, 17, 7.2 juhomi vidvāṃs te havir yathānunmadito bhuvaḥ //
AVP, 5, 19, 7.1 yena devā haviṣā yajatrā apa pāpmānam aghnata /
AVP, 5, 22, 2.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 3.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 4.2 tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 5.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 7.2 tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 8.2 yā ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 9.2 rudra jalāṣabheṣaja vidvāṃsas ta enā haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 28, 5.1 yan no agraṃ haviṣa ājagāmānnasya pātram uta sarpiṣo vā /
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca //
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 4, 3.2 asmai rāṣṭrāya balim anye harantv ahaṃ devebhyo haviṣā vidheyam //
AVP, 10, 4, 4.2 yenartīyādhenavo astu tasmā ahaṃ devebhyo haviṣā juhomi //
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 12, 6, 2.2 haviṣaiṣām api dadhāmi prāṇāṃs tathaibhyo amuciḥ kṛtaḥ //
AVP, 12, 6, 3.1 abhīvardham abhibhavaṃ sapatnakṣayaṇaṃ haviḥ /
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 18, 1.2 tasmai juhomi haviṣā ghṛtena mā devānāṃ yūyavad bhāgadheyam //
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 3.2 sindhubhyaḥ kartvaṃ haviḥ //
AVŚ, 1, 7, 3.2 athedam agne no havir indraś ca prati haryatam //
AVŚ, 1, 8, 1.1 idaṃ havir yātudhānān nadī phenam ivā vahat /
AVŚ, 1, 12, 2.1 aṅge aṅge śociṣā śiśriyāṇaṃ namasyantas tvā haviṣā vidhema /
AVŚ, 1, 12, 2.2 aṅkānt samaṅkān haviṣā vidhema yo agrabhīt parvāsyā grabhītā //
AVŚ, 1, 15, 1.2 imaṃ yajñaṃ pradivo me juṣantāṃ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 1, 31, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 2, 26, 3.2 saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 3, 10, 5.1 vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam /
AVŚ, 3, 10, 13.2 kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ //
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 3, 11, 3.1 sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam /
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 3, 17, 5.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai //
AVŚ, 3, 19, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham //
AVŚ, 4, 2, 1.2 yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 3.2 yasyāsau panthā rajaso vimānaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 4.2 yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 5.2 imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 7.2 sa dādhāra pṛthivīm uta dyāṃ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 8.2 tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 5, 1, 7.2 uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ //
AVŚ, 5, 12, 10.1 upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi /
AVŚ, 5, 12, 11.2 asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
AVŚ, 5, 27, 12.2 indrāya yajñaṃ viśve devā havir idaṃ juṣantām //
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 15, 3.1 yathā soma oṣadhīnām uttamo haviṣāṃ kṛtaḥ /
AVŚ, 6, 27, 2.2 agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
AVŚ, 6, 39, 1.1 yaśo havir vardhatām indrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam /
AVŚ, 6, 40, 1.2 abhayaṃ no 'stūrv antarikṣaṃ saptarṣīṇāṃ ca haviṣābhayaṃ no astu //
AVŚ, 6, 41, 1.2 matyai śrutāya cakṣase vidhema haviṣā vayam //
AVŚ, 6, 41, 2.2 sarasvatyā uruvyace vidhema haviṣā vayam //
AVŚ, 6, 50, 2.2 brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita //
AVŚ, 6, 64, 2.2 samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam //
AVŚ, 6, 65, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣāham //
AVŚ, 6, 73, 2.2 tānt sīvayāmi haviṣā ghṛtena mayi sajātā ramatir vo astu //
AVŚ, 6, 75, 1.2 nairbādhyena haviṣendra enaṃ parāśarīt //
AVŚ, 6, 78, 1.1 tena bhūtena haviṣāyam ā pyāyatāṃ punaḥ /
AVŚ, 6, 80, 1.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 80, 3.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 87, 3.1 indra etam adīdharat dhruvaṃ dhruveṇa haviṣā /
AVŚ, 6, 97, 1.2 abhy ahaṃ viśvāḥ pṛtanā yathāsāny evā vidhemāgnihotrā idaṃ haviḥ //
AVŚ, 6, 125, 2.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
AVŚ, 7, 5, 3.1 yad devā devān haviṣā 'yajantāmartyān manasā martyena /
AVŚ, 7, 5, 4.1 yat puruṣeṇa haviṣā yajñaṃ devā atanvata /
AVŚ, 7, 46, 2.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 7, 47, 2.1 kuhūr devānām amṛtasya patnī havyā no asya haviṣo juṣeta /
AVŚ, 7, 54, 2.1 ṛcaṃ sāma yad aprākṣaṃ havir ojo yajur balam /
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 70, 4.2 agner devasya manyunā tena te 'vadhiṣaṃ haviḥ //
AVŚ, 7, 70, 5.2 agner ghorasya manyunā tena 'vadhiṣaṃ haviḥ //
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 7, 77, 1.1 sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 7, 79, 3.2 amāvāsyāyai haviṣā vidhemorjaṃ duhānā payasā na āgan //
AVŚ, 7, 94, 1.1 dhruvaṃ dhruveṇa haviṣāva somaṃ nayāmasi /
AVŚ, 7, 98, 1.1 saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ /
AVŚ, 7, 98, 1.2 saṃ devair viśvadevebhir aktam indraṃ gacchatu haviḥ svāhā //
AVŚ, 7, 109, 5.2 sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema //
AVŚ, 7, 109, 6.2 tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 9, 2, 1.1 sapatnahanam ṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena /
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 9, 6, 2.1 sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam iddhaviḥ //
AVŚ, 9, 6, 20.1 upa harati havīṃṣy ā sādayati //
AVŚ, 11, 1, 4.2 tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākam adhi rohayemam //
AVŚ, 11, 7, 18.2 saṃvatsaro 'dhy ucchiṣṭa iḍā praiṣā grahā haviḥ //
AVŚ, 12, 1, 60.1 yām anvaicchaddhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām /
AVŚ, 12, 2, 32.1 vyākaromi haviṣāham etau tau brahmaṇā vy ahaṃ kalpayāmi /
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 12, 4, 48.1 etad vo brāhmaṇā havir iti manvīta yācitaḥ /
AVŚ, 18, 1, 49.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
AVŚ, 18, 1, 52.1 ācyā jānu dakṣiṇato niṣadyedaṃ no havir abhi gṛṇantu viśve /
AVŚ, 18, 1, 56.2 uśann uśata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 57.2 dyumān dyumata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 1.1 yamāya somaḥ pavate yamāya kriyate haviḥ /
AVŚ, 18, 2, 3.1 yamāya ghṛtavat payo rājñe havir juhotana /
AVŚ, 18, 2, 29.2 tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ //
AVŚ, 18, 2, 34.2 sarvāṃs tān agna ā vaha pitṝn haviṣe attave //
AVŚ, 18, 3, 13.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 3, 46.2 tebhir yamaḥ saṃrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
AVŚ, 18, 3, 63.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
AVŚ, 18, 3, 64.2 somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam //
AVŚ, 18, 4, 2.1 devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni /
AVŚ, 18, 4, 35.1 vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam /
AVŚ, 18, 4, 54.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
AVŚ, 18, 4, 63.2 adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ //
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 15.3 ṛṣayo niṣkṛtiṃ tasya prāhur vaiśvānaraṃ haviḥ //
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 7.3 tasmād aśraddhayā dattaṃ havir nāśnanti devatāḥ //
BaudhDhS, 1, 14, 14.1 evaṃ siddhahaviṣām //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 2, 6, 41.2 tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ //
BaudhDhS, 2, 15, 4.1 yātudhānāḥ piśācāś ca pratilumpanti taddhaviḥ /
BaudhDhS, 2, 15, 5.2 na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ //
BaudhDhS, 2, 18, 19.3 havir brāhmaṇakāmyā ca guror vacanam auṣadham iti //
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 4, 5, 4.2 strīśūdrair nābhibhāṣeta brahmacārī havirvrataḥ //
BaudhDhS, 4, 6, 2.1 mṛgāreṣṭiḥ pavitreṣṭis trihaviḥ pāvamāny api /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 49.1 ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 4, 43.1 athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ //
BaudhGS, 2, 6, 22.1 agnihotrahaviṣām anyatamena juhuyāt //
BaudhGS, 2, 11, 30.2 somāya pitṛmate śuṣmiṇe juhumo haviḥ /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
BaudhGS, 3, 7, 20.2 yam apyeti bhuvanaṃ sāmparāye sa no havir ghṛtam ihāyuṣe 'ttu devaḥ svāhā //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 1.0 āmāvāsyena vā paurṇamāsena vā haviṣā yakṣyamāṇo bhavati //
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 7, 11.0 haviḥpeṣyai prayacchann āha asaṃvapantī piṃṣāṇūni kurutād iti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 24.0 udvāsayanty etaddhavirucchiṣṭam //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 1, 21, 13.0 saṃtiṣṭhata āmāvāsyaṃ vā paurṇamāsyaṃ vā haviḥ //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
BaudhŚS, 4, 7, 15.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 9, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 9, 21.0 atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BaudhŚS, 4, 9, 22.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 25.0 vaṣaṭkṛte havir juhoti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 18, 8.0 viśvakarman haviṣā vāvṛdhāna ity anudrutyopayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 18, 1, 13.0 prajñātaṃ devasuvāṃ haviṣāṃ karaṇam //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 5, 6.0 atha ratnināṃ havirbhir yajate //
BaudhŚS, 18, 5, 7.0 atha devasuvāṃ havirbhir yajate //
BaudhŚS, 18, 5, 13.0 atha saṃsṛpāṃ havirbhir yajate //
BaudhŚS, 18, 5, 14.0 atha pañcahaviṣā diśām aveṣṭyā yajate //
BaudhŚS, 18, 5, 16.0 atha sātyadūtānāṃ havirbhir yajate //
BaudhŚS, 18, 5, 17.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 5, 18.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 5, 19.0 atha devikāhavirbhir yajate //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 6.0 atha ratnināṃ havirbhir yajate //
BaudhŚS, 18, 6, 7.0 atha devasuvāṃ havirbhir yajate //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
BaudhŚS, 18, 6, 13.0 atha saṃsṛpāṃ havirbhir yajate //
BaudhŚS, 18, 6, 14.0 atha pañcahaviṣā diśām aveṣṭyā yajate //
BaudhŚS, 18, 6, 15.0 athopātītya dvipaśuṃ paśubandhaṃ sātyadūtānāṃ havirbhir yajate //
BaudhŚS, 18, 6, 16.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 17.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 18.0 atha devikāhavirbhir yajate //
BaudhŚS, 18, 11, 3.0 sa purastān mārgaśīrṣyai paurṇamāsyā āmāvāsyena haviṣeṣṭvā saptadaśa mārutīḥ pṛśnīr vatsatarīr ālabhate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
BhārGS, 2, 2, 4.3 havir idaṃ juṣasva /
BhārGS, 2, 11, 2.7 eha gacchantu pitaro haviṣe attavā iti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
BhārGS, 2, 26, 3.2 avajihvaka nijihvakāva tvā haviṣā yaje /
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 2.0 āmāvāsyena haviṣā yakṣyamāṇa ekasyā dvayor vā pūrvedyur havirātañcanaṃ dohayati //
BhārŚS, 1, 6, 10.2 indrāya haviḥ kṛṇvantaḥ śivaḥ śagmo bhavāsi na iti //
BhārŚS, 1, 10, 1.2 abhūn no dūto haviṣo jātavedā avāḍḍhavyāni surabhīṇi kṛtvā /
BhārŚS, 1, 11, 9.1 yavāgvāsyaitāṃ rātrim agnihotraṃ hutvāgnihotroccheṣaṇaṃ havir ātañcanaṃ nidadhāti //
BhārŚS, 1, 13, 6.1 taṃ pṛcchati kām adhukṣaḥ pra ṇo brūhīndrāya havir indriyam iti //
BhārŚS, 1, 14, 9.1 āpo haviḥṣu jāgṛta yathā deveṣu jāgratha /
BhārŚS, 1, 19, 1.0 yajamānam āmantrayate yajamāna havir nirvapsyāmīti //
BhārŚS, 1, 19, 3.0 yadi yajamānaḥ pravased agne havir nirvapsyāmīti brūyāt //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 20, 12.1 haviḥ prokṣan nāgnim abhiprokṣati //
BhārŚS, 1, 20, 13.1 haviḥ prokṣya pātrāṇi prokṣati //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 22, 2.1 havir udvapati prati tvā varṣavṛddhaṃ vettv iti //
BhārŚS, 1, 25, 2.1 praṇītābhir havīṃṣi saṃyauti //
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 11, 16.0 tayaiva haviṣaḥ śṛtasyāvadyatītarayā viśāsti //
BhārŚS, 7, 18, 1.1 śṛtaṃ havī3ḥ śamitar iti //
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BhārŚS, 7, 20, 3.0 tataḥ saṃpreṣyati indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BhārŚS, 7, 20, 4.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti //
BhārŚS, 7, 20, 7.0 vaṣaṭkṛte havir juhoti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 13, 1, 10.0 haviryajñeṣv eṣa saṃcara uttareṇa vihāraṃ karmabhyaḥ //
DrāhŚS, 13, 1, 20.0 tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet //
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
Gautamadharmasūtra
GautDhS, 2, 6, 29.1 haviḥṣu caivam //
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 6.0 āmāvāsyena haviṣā pūrvapakṣam abhiyajate paurṇamāsenāparapakṣam //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā vā //
GobhGS, 1, 8, 5.0 atha haviṣa upastīryāvadyati //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 1, 9, 24.0 eṣo 'ta ūrdhvaṃ havirāhutiṣu nyāyaḥ //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
GobhGS, 3, 8, 12.0 havirucchiṣṭaśeṣaṃ prāśayed yāvanta upetāḥ syuḥ //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
GobhGS, 4, 3, 29.0 abhūn no dūto haviṣo jātavedā ity ulmukam adbhir abhyukṣya //
GobhGS, 4, 4, 5.0 dakṣiṇāgnau haviṣaḥ saṃskaraṇam //
Gopathabrāhmaṇa
GB, 1, 2, 21, 51.0 tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ //
GB, 1, 2, 22, 3.0 te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ //
GB, 1, 2, 22, 4.0 etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate //
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
GB, 1, 2, 23, 1.0 sāṃtapanā idaṃ havir iti //
GB, 1, 3, 8, 1.0 atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt //
GB, 1, 3, 9, 6.0 yaddhavīṃṣi puronuvākyāvanti bhavanti tasmād āsām aparam iva jāyante //
GB, 1, 3, 9, 17.0 yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 19.0 yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati //
GB, 1, 3, 9, 20.0 yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 10, 2.0 havir hy eva saumyam //
GB, 1, 3, 10, 4.0 agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ //
GB, 1, 3, 10, 10.0 havīṃṣy ātmā //
GB, 1, 3, 14, 27.0 annaṃ haviḥ //
GB, 1, 4, 7, 15.0 devībhyo devikābhyo devatāhavīṃṣi //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 5, 24, 3.2 grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti //
GB, 2, 1, 9, 1.0 yasya havir niruptaṃ purastāccandramā abhyudiyāt tāṃstredhā tāṇḍulān vibhajet //
GB, 2, 1, 19, 9.0 tāny etāny aṣṭau havīṃṣi bhavanti //
GB, 2, 1, 19, 10.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
GB, 2, 1, 19, 20.0 atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti //
GB, 2, 1, 21, 16.0 atha yan nava prayājā navānuyājā navaitāni havīṃṣi //
GB, 2, 1, 21, 17.0 samānāni tv eva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 2, 12, 4.0 agnir hi sukṛtīnāṃ haviṣāṃ pratiṣṭhā //
GB, 2, 3, 4, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 5.2 avajihva nijihvikāva tvā haviṣā yaje /
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /
HirGS, 2, 14, 4.2 ulūkhalā grāvāṇo ghoṣamakrata haviḥ kṛṇvantaḥ parivatsarīṇām /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
JaimGS, 1, 4, 3.0 mūlāni haviṣi pṛthivyām aṅkṣveti //
JaimGS, 1, 14, 8.0 dhānāvantaṃ dadhikrāvṇa ityetābhyām abhimantrya haviḥśeṣaṃ prāśya prāhṇe pradhīyate //
JaimGS, 1, 24, 9.1 dvir haviṣo 'vadyati //
JaimGS, 1, 24, 12.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
JaimGS, 2, 3, 2.0 tatra śākamāṃsāpūpāni havīṃṣy odanaṃ ca //
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 5, 30.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvaikavat piṇḍaṃ dadyāt //
Jaiminīyabrāhmaṇa
JB, 1, 2, 3.0 athaitaddha vāva brāhmaṇasya svaṃ yaddhaviḥ //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
Jaiminīyaśrautasūtra
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 24.0 stīrṇaṃ prokṣati haviṣāṃ tvā juṣṭaṃ prokṣāmi iti //
KauśS, 1, 2, 27.0 nānutpūtaṃ haviḥ //
KauśS, 1, 2, 36.0 śṛtaṃ havir abhighārayati madhvā samañjan ghṛtavat karātha iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 4.0 ṛtaṃ tvā satyena pariṣiñcāmi jātavedaḥ iti saha havirbhiḥ paryukṣya jīvābhir ācamyotthāya vedaprapadbhiḥ prapadyata oṃ prapadye bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye janat prapadye iti //
KauśS, 1, 4, 3.0 madhye haviḥ //
KauśS, 1, 4, 4.0 upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo 'vadyati madhyāt pūrvārdhācca //
KauśS, 1, 4, 5.0 avattam abhighārya dvir haviḥ pratyabhighārayati //
KauśS, 1, 5, 3.0 aindrāgnasya haviṣo 'māvāsyāyām //
KauśS, 1, 5, 10.0 na havīṃṣi //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 7, 22.0 paścād agneś carmaṇi haviṣāṃ saṃskāraḥ //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 2, 4, 4.0 siṃhe vyāghre yaśo havir iti snātakasiṃhavyāghrabastakṛṣṇavṛṣabharājñāṃ nabhilomāni //
KauśS, 3, 1, 27.0 dvitīyena pravatsyan haviṣām upadadhīta //
KauśS, 3, 3, 14.0 śaṣpahaviṣām avadhāya //
KauśS, 7, 3, 16.0 aṃholiṅgānām āpo bhojanahavīṃṣyabhimarśanopasthānam ādityasya //
KauśS, 7, 3, 17.0 svayaṃ haviṣāṃ bhojanam //
KauśS, 7, 9, 24.1 aṃholiṅgānām āpo bhojanahavīṃṣyuktāni //
KauśS, 8, 2, 6.0 darbhāgrābhyāṃ carmahaviḥ samprokṣati //
KauśS, 9, 5, 12.1 ardhāhutis tu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā /
KauśS, 9, 5, 14.2 vaiśvadevaṃ havir ubhaye saṃcaranti /
KauśS, 9, 5, 15.1 viśve devā idaṃ havir ādityāsaḥ saparyata /
KauśS, 9, 5, 16.1 vaiśvadevasya haviṣaḥ sāyaṃ prātar juhoti /
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 11, 3, 22.1 ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare havir idaṃ juhomīti //
KauśS, 11, 8, 10.0 yathā havis tathā paricarati //
KauśS, 11, 8, 11.0 havir hy eva pitṛyajñaḥ //
KauśS, 12, 3, 21.1 api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
KauśS, 12, 3, 31.2 tan naḥ sarvaṃ samṛdhyatām athaitasya haviṣo vīhi svāheti //
KauśS, 13, 1, 30.0 haviḥṣvabhimṛṣṭeṣu //
KauśS, 13, 14, 7.6 kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade /
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 37, 2.2 tannirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 14, 2, 2.0 tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanas tilaudano yathopapādipaśuḥ //
KauśS, 14, 2, 3.0 sarveṣāṃ haviṣāṃ samuddhṛtya //
KauśS, 14, 2, 12.0 haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 4, 15.0 trir ayanam ahnām upatiṣṭhante haviṣā ca yajante //
KauśS, 14, 4, 17.0 indra kṣatram iti haviṣo hutvā brāhmaṇān paricareyuḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 16.1 havīṃṣi ca susaṃskṛtāni bhokṣyāmi //
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 15.0 trayaṃ haika upāṃśu kurvanti vibhaktīr uttaram ājyabhāgaṃ havir iti //
KauṣB, 2, 1, 24.0 āpaḥ kṛtsnāni ha vai sarvāṇi havīṃṣi bhavanti //
KauṣB, 2, 1, 25.0 haviṣa eva kṛtsnatāyai //
KauṣB, 3, 1, 2.0 na ha vā avratasya devā havir aśnanti //
KauṣB, 3, 1, 4.0 uta me devā havir aśnīyur iti //
KauṣB, 3, 3, 5.0 na ha vā anārṣeyasya devā havir aśnanti //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 3, 5, 11.0 ardhaṃ ha vai yajñasyājyam ardhaṃ haviḥ //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 6, 4.0 brahmaṇaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 14.0 hūtvaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 18.0 brahmakṣatrābhyām eva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 8, 9.0 eṣa ha vai devebhyo haviḥ prayacchati //
KauṣB, 3, 10, 10.0 agnir idaṃ havir ajuṣata iti haika āhuḥ //
KauṣB, 3, 10, 13.0 punar me haviḥ pradāsyatīti //
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 15.0 tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt //
KauṣB, 3, 10, 15.0 tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt //
KauṣB, 4, 5, 16.0 tad yad adhvaryur havīṃṣi prajanayati tat prajātyai rūpam //
KauṣB, 4, 7, 9.0 tāni vai trīṇi havīṃṣi bhavanti //
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ vā haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 4, 10, 11.0 trihavis tu sthitā //
KauṣB, 5, 1, 13.0 tāni vā aṣṭau havīṃṣi bhavanti //
KauṣB, 5, 1, 14.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
KauṣB, 5, 1, 20.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamam //
KauṣB, 5, 4, 6.0 atha yan nava prayājā navānuyājā navaitāni havīṃṣi //
KauṣB, 5, 4, 8.0 samānāni pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 5, 7, 9.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 7, 11.0 samānāni ṣaṭ saṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni vāruṇapraghāsikāni //
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 36.0 trīṇi vai havīṃṣi bhavanti //
KauṣB, 5, 8, 38.0 tasmāt tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 10, 11.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 10, 13.0 samānāni tveva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 7, 2, 4.0 yaddhaviṣā taccharīram //
KauṣB, 7, 2, 12.0 triṣṭubhau haviṣo yājyāpuronuvākye //
KauṣB, 7, 2, 17.0 athāto haviṣo yājyāpuronuvākye //
KauṣB, 7, 3, 13.0 havireṣa bhavati yad dīkṣate //
KauṣB, 7, 3, 14.0 tad yathā haviṣo 'navattasyāśnīyād evaṃ tat //
KauṣB, 7, 3, 16.0 tad yathā haviṣo yātayāmasyāśnīyād evam u tat //
KauṣB, 7, 12, 31.0 yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 8, 1, 3.0 āsanne haviṣyātithye 'gniṃ manthanti //
KauṣB, 8, 2, 28.0 triṣṭubhau haviṣo yājyāpuronuvākye //
KauṣB, 8, 3, 7.0 upāṃśuhaviṣa etā iṣṭayo bhavanti dīkṣaṇīyā prāyaṇīyātithyopasadaḥ //
KauṣB, 8, 8, 23.0 havir haviṣmo mahi sadma daivyam iti purāhuteḥ prāpaṇāt //
KauṣB, 8, 11, 18.0 ājyahaviṣo devatāḥ //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 7, 19.0 yaddha vā aduṣṭaṃ tad devānāṃ haviḥ //
KauṣB, 10, 7, 20.0 na vai te duṣṭaṃ havir adanti //
KauṣB, 10, 9, 28.0 sa vai devebhyo haviḥ śrapayati //
KauṣB, 10, 10, 3.0 atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 12, 1, 4.0 aurjena eva tad rasena haviḥ saṃsṛjanti //
KauṣB, 12, 2, 17.0 ūrjam eva tad rasaṃ nigadena haviṣi dadhāti //
KauṣB, 12, 8, 14.0 pra kāravo mananā vacyamānā iti haviṣmatī haviṣaḥ //
KauṣB, 12, 10, 2.0 manotāyai ca haviṣaḥ //
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 1, 15.0 sarvāṇyevaṃ havīṃṣi //
KhādGS, 2, 1, 19.0 ājyamupastīrya haviṣo 'vadyen mekṣaṇena madhyātpurastāditi //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 1, 29.0 havirucchiṣṭam udag udvāsya brahmaṇe dadyāt //
KhādGS, 2, 2, 15.0 ājyaṃ juhuyāddhaviṣo 'nādeśe //
KhādGS, 3, 5, 34.0 gṛhye 'gnau haviḥ śrapayet //
KhādGS, 4, 2, 15.0 payaso haviḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 31.0 haviṣpātrasvāmyṛtvijāṃ pūrvaṃ pūrvam antaram //
KātyŚS, 1, 9, 1.0 vrīhīn yavān vā haviṣi //
KātyŚS, 1, 9, 20.0 ubhayata ājyaṃ haviṣaḥ //
KātyŚS, 5, 5, 4.0 sarvāṇi havīṃṣy uttarasyām āsādayati //
KātyŚS, 5, 5, 16.0 havirbhiś carati //
KātyŚS, 5, 5, 21.0 havirbhiś carita ubhau sviṣṭakṛtprabhṛti //
KātyŚS, 5, 6, 30.0 yajamānagṛhyā havirucchiṣṭāśā ṛtvijo brāhmaṇāś cānye bahuścet //
KātyŚS, 5, 8, 32.0 prāksaṃsthaṃ havirāsādanam //
KātyŚS, 5, 9, 1.0 havirbhiś cariṣyantaḥ prativiparyanti //
KātyŚS, 5, 9, 34.0 havirucchiṣṭaṃ ca //
KātyŚS, 5, 11, 23.0 paśupuroḍāśam anu havīṃṣi nirvapati //
KātyŚS, 5, 12, 1.0 mitravindā śrīrāṣṭramitrāyuṣkāmasya daśahaviḥ //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 4.0 juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam //
KātyŚS, 6, 8, 9.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ //
KātyŚS, 6, 8, 14.0 jāghanīgudaṃ nidhāyāhendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
KātyŚS, 6, 8, 15.0 āśrāvyāhendrāgnibhyāṃ chāgasya haviḥ preṣyeti //
KātyŚS, 10, 1, 23.0 vādyānte śrātaṃ havir ity uttiṣṭhann āha //
KātyŚS, 15, 4, 4.0 agnīṣomīyasya paśupuroḍāśam anu devasūhavīṃṣi nirvapati yajapraiṣāṇi //
KātyŚS, 15, 8, 1.0 daśottarāṇi saṃsṛpāhavīṃṣi nirvapati //
KātyŚS, 15, 8, 15.0 upasaddevatāhavīṃṣi nirvapaty upasadanta icchan yathoktam //
KātyŚS, 15, 9, 11.0 dvādaśottarāṇi prayugghavīṃṣi māsāntarāṇi //
KātyŚS, 15, 10, 19.0 havīṃṣi nirvapati sāvitravāruṇaindrāṇi yathoktaṃ paśupuroḍāśārthe //
KātyŚS, 15, 10, 23.0 havirbhir vāśvinābhāvas tu //
KātyŚS, 20, 7, 9.0 prājāpatyavapānām uttarataḥ śrapaṇaṃ homo haviṣaś ca //
KātyŚS, 21, 2, 8.0 tṛtīyasavane ca huteṣu haviḥṣu //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 6.0 yathāsthānaṃ paśur yathāsthānam avadānāni tathā haviḥ //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 55, 2.0 śrāvaṇyāṃ catvāri havīṃṣy āsādayed apūpaṃ sthālīpākaṃ dhānāḥ saktūn ubhayam akṣatānām //
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 63, 1.0 havirarhān upaveśya //
Kāṭhakasaṃhitā
KS, 3, 6, 4.0 asya haviṣas tmanā yaja //
KS, 6, 4, 25.0 havir vā etad yad agnihotram //
KS, 6, 4, 26.0 yajamāno haviḥ //
KS, 6, 4, 27.0 havirbhūtam eva yajamānam apanudate //
KS, 6, 4, 41.0 pura evānyāni havīṃṣi śṛtāni kurvanti puro juhvati //
KS, 6, 7, 52.0 yarhy ayaṃ devaḥ prajā abhimanyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti //
KS, 8, 5, 53.0 triṃśanmāne pūrvayor haviṣor deye catvāriṃśanmānam uttame //
KS, 8, 5, 56.0 ātmā vai haviḥ pavitraṃ hiraṇyam //
KS, 8, 5, 57.0 sarveṣv evainaṃ haviṣṣu punāti //
KS, 8, 7, 1.0 niruptaṃ havir upasannam aprokṣitaṃ bhavati //
KS, 8, 8, 31.0 trīṇi havīṃṣi bhavanti //
KS, 8, 8, 61.0 yad etāni havīṃṣi nirupyante //
KS, 8, 8, 64.0 ime vai lokā etāni havīṃṣi //
KS, 8, 8, 76.0 paśavo vā etāni havīṃṣi //
KS, 8, 9, 26.0 yad etāni havīṃṣi nirupyante //
KS, 8, 9, 29.0 ime vai lokā etāni havīṃṣi //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 8, 10, 6.0 uttarayor haviṣor anuvākyāṃ kuryāt //
KS, 9, 3, 37.0 ketas suketas saketas te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 3, 38.0 salilas saligas sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 14, 55.0 pañcahotāraṃ haviṣām avadīyamāne vyācakṣīta //
KS, 9, 14, 63.0 caturhotrā pūrṇamāse havīṃṣy āsannāny abhimṛśet //
KS, 9, 14, 67.0 pañcahotrāmāvasyāyāṃ havīṃṣy āsannāṇy abhimṛśet //
KS, 11, 1, 22.0 tad etad anuvartma nāma haviḥ //
KS, 11, 1, 91.0 tad etat tridhātu nāma haviḥ //
KS, 11, 4, 13.0 yaddhaviṣ karoti //
KS, 11, 8, 30.0 pañcaitāni havīṃṣi //
KS, 11, 10, 12.0 havir eva karoti //
KS, 11, 10, 66.0 apy avarṣiṣyan varṣaty eva ṣaḍ etāni havīṃṣi //
KS, 12, 2, 54.0 ātmā haviḥ //
KS, 12, 3, 18.0 tasmād aindrāvaiṣṇavaṃ havir bhavati //
KS, 12, 3, 42.0 tasmād aindrāvaiṣṇavaṃ havir bhavati //
KS, 12, 6, 8.0 sa etena vāruṇena haviṣāyajata //
KS, 12, 6, 10.0 yo 'śvaṃ pratigṛhṇīyāt sa etena vāruṇena haviṣā yajeta //
KS, 12, 11, 12.0 tena haviṣ kriyate //
KS, 13, 12, 89.0 tapaso havir asi prajāpater varṇaḥ //
KS, 15, 5, 6.0 atha maitrābārhaspatyaṃ havir nirvapati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 2.1 havir asi vaiśvānaram unnītaśuṣmaṃ satyaujāḥ /
MS, 1, 1, 11, 3.3 ājyasyājyam asi haviṣo haviḥ satyasya satyam /
MS, 1, 1, 11, 3.3 ājyasyājyam asi haviṣo haviḥ satyasya satyam /
MS, 1, 2, 2, 2.2 bṛhaspatir no haviṣā vṛdhātu svāhā //
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 2, 7, 5.1 tasmai vidhema haviṣā vayaṃ mā devānāṃ yūyupāma bhāgadheyam //
MS, 1, 2, 15, 1.9 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi /
MS, 1, 2, 15, 1.16 svāttaṃ saddhavir āpo devīḥ svadantu /
MS, 1, 2, 15, 4.1 tmanāsya haviṣo yaja sam asya tanvā bhava /
MS, 1, 2, 17, 1.9 antarikṣasya havir asi /
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 1, 3, 38, 5.2 vahamānā bharamāṇā havīṃṣy asuṃ gharmaṃ divam ātiṣṭhatānu //
MS, 1, 4, 1, 3.2 vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //
MS, 1, 4, 3, 9.1 yenendrāya samabharan payāṃsy uttamena haviṣā jātavedaḥ /
MS, 1, 4, 5, 15.0 yena havir nirvapsyant syāt tad abhimṛśet //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 11, 2.0 predhmam ukṣanti pra haviḥ //
MS, 1, 4, 11, 4.0 kasmād anyeṣāṃ haviṣāṃ yājyānuvākyāḥ santi //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 13, 9.0 atha yasya puroḍāśau duḥśṛtau bhavatas taddhavir yamadevatyam //
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 4, 13, 13.0 yadā taddhaviḥ saṃtiṣṭhetātha tad eva havir nirvapet //
MS, 1, 4, 13, 13.0 yadā taddhaviḥ saṃtiṣṭhetātha tad eva havir nirvapet //
MS, 1, 4, 13, 24.0 yadā taddhaviḥ saṃtiṣṭhetāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 1, 5, 1, 14.2 upa yajñaṃ haviś ca naḥ //
MS, 1, 5, 6, 22.0 tad etāny evāgnyādheyasya havīṃṣi saṃvatsare saṃvatsare nirvapet //
MS, 1, 5, 12, 32.0 etenaiva havīṃṣy āsannāny abhimṛśet //
MS, 1, 6, 4, 60.0 pūrvayor haviṣor dve triṃśanmāne deye uttarasmiṃś catvāriṃśanmānam //
MS, 1, 6, 8, 8.0 yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 11, 20.0 saṃvatsare havīṃṣi nirvapati //
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 26.0 ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 8, 2, 33.0 tasmāddhavīṃṣi prokṣatāgnir abhi na prokṣyaḥ //
MS, 1, 8, 6, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt //
MS, 1, 8, 7, 41.0 upānyāni havīṃṣi vasanti //
MS, 1, 9, 1, 9.0 prāṇo haviḥ //
MS, 1, 9, 5, 68.0 pañcahotāraṃ vadet purastāddhaviṣām //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 5, 16.0 athaitābhyo devatābhya etāni havīṃṣi bhāgaṃ niravapat //
MS, 1, 10, 5, 19.0 ṛtavo vā etāni pañca havīṃṣi //
MS, 1, 10, 5, 41.0 vārtraghnāni vā etāni havīṃṣi //
MS, 1, 10, 5, 44.0 vijitir vā etāni havīṃṣi //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 8, 2.0 prāṇā vā etāni nava havīṃṣi //
MS, 1, 10, 8, 9.0 aṣṭau havīṃṣi //
MS, 1, 10, 8, 40.0 prajananaṃ vā etaddhavir yad vaiśvadevam //
MS, 1, 10, 10, 30.0 athaitāni pañca havīṃṣi saṃtatyai //
MS, 1, 10, 16, 33.0 athaitāni pañca havīṃṣi saṃtatyai //
MS, 1, 10, 18, 1.2 uśann uśata āvaha pitṝn haviṣe attave //
MS, 1, 10, 20, 13.0 na hi havir anabhighṛtam asti //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 2, 1, 8, 6.0 yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ //
MS, 2, 1, 9, 14.0 yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet //
MS, 2, 1, 12, 1.0 aindrābārhaspatyaṃ havir nirvaped yo rāṣṭrīyo neva prastiṅnuyāt //
MS, 2, 2, 1, 2.0 brūyāddhavir nirvapsyan //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 3, 9.0 yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet //
MS, 2, 2, 6, 7.2 samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //
MS, 2, 3, 3, 6.0 tad aśvahaviṣā yaṣṭavyam //
MS, 2, 3, 9, 23.0 tena haviḥ kriyate //
MS, 2, 6, 6, 9.0 atha maitrābārhaspatyaṃ havir nirvapanti //
MS, 2, 7, 3, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
MS, 2, 7, 12, 10.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 2.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 17.2 tasyai te devīṣṭake vidhema haviṣā vayam //
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 2, 5.2 śikṣā sakhibhyo haviṣā svadhāvaḥ svayaṃ yajasva tanvaṃ juṣāṇaḥ //
MS, 2, 10, 2, 6.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
MS, 2, 10, 2, 7.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
MS, 2, 10, 4, 3.1 yasya kurmo gṛhe havis tam agne vardhayā tvam /
MS, 2, 10, 6, 7.2 yasmād yoner udārithā yajā taṃ pra tve samiddhe juhure havīṃṣi //
MS, 2, 10, 6, 10.2 viśvāhādābhyaṃ haviḥ //
MS, 2, 12, 1, 4.1 vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti /
MS, 2, 12, 3, 6.2 iṣṭo agnir āhutaḥ pipartu na iṣṭaṃ haviḥ /
MS, 2, 12, 6, 12.2 viśve devā havir idaṃ juṣantām //
MS, 2, 13, 23, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 3.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 4.2 diśo yasya pradiśaḥ pañca devīḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 5.2 yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
MS, 2, 13, 23, 6.4 tato devānāṃ niravartatāsuḥ kasmai devāya haviṣā vidhema //
MS, 3, 11, 1, 3.1 īḍito devair harivaṃ abhiṣṭir ājuhvāno haviṣā śardhamānaḥ /
MS, 3, 11, 1, 7.2 mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ //
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 4, 1.1 aśvinā havir indriyaṃ namucer dhiyā sarasvatī /
MS, 3, 11, 4, 2.1 yam aśvinā sarasvatī haviṣendram avardhayan /
MS, 3, 11, 4, 3.2 dadhānā abhyanūṣata haviṣā yajña indriyam //
MS, 3, 11, 4, 9.2 haviṣendraṃ sarasvatī yajamānam avardhayan //
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 11, 7, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
MS, 3, 11, 9, 10.1 aśvibhyāṃ cakṣur amṛtaṃ grahābhyāṃ chāgena tejo haviṣā ghṛtena /
MS, 3, 11, 9, 16.1 tejaḥ paśūnāṃ havir indriyāvat parisrutā payasā sāraghaṃ madhu /
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
MS, 3, 11, 12, 1.2 rathantareṇa tejasā havir indre vayo dadhuḥ //
MS, 3, 11, 12, 2.2 bṛhatā yaśasā balaṃ havir indre vayo dadhuḥ //
MS, 3, 11, 12, 3.2 vairūpeṇa viśaujasā havir indre vayo dadhuḥ //
MS, 3, 11, 12, 4.2 vairājena śriyā śriyaṃ havir indre vayo dadhuḥ //
MS, 3, 11, 12, 5.2 balena śakvarīḥ saho havir indre vayo dadhuḥ //
MS, 3, 11, 12, 6.2 satyena revatīḥ kṣatraṃ havir indre vayo dadhuḥ //
MS, 3, 16, 2, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
MS, 3, 16, 2, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
Mānavagṛhyasūtra
MānGS, 1, 2, 21.1 tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 13, 15.3 viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati /
MānGS, 2, 3, 14.0 brāhmaṇa eva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
MānGS, 2, 8, 4.4 ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam /
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
Nirukta
N, 1, 5, 23.0 agastya indrāya havir nirūpya marudbhyaḥ saṃpraditsāṃcakāra //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
PB, 6, 7, 21.0 prastaram āsadyodgāyeddhaviṣo 'skandāya //
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 5.1 prāṅ mahāvyāhṛtibhyaḥ sviṣṭakṛd anyac ced ājyāddhaviḥ //
PārGS, 3, 1, 4.2 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 5.1 indrāya pavate mada iti pavamānahavīṃṣy etena kalpena //
SVidhB, 1, 4, 6.1 māsaṃ caturthe kāle bhuñjāna ā juhotā haviṣā marjayadhvam iti daśatā dvādaśāham //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.1 trīṇi havīṃṣi nirvapati /
TB, 1, 1, 6, 6.9 paśavo vā etāni havīṃṣi /
TB, 1, 1, 6, 7.1 yat sadya etāni havīṃṣi nirvapet /
TB, 1, 1, 6, 7.10 yad ekamekam etāni havīṃṣi nirvapet //
TB, 1, 2, 1, 11.7 āyurdā agne haviṣo juṣāṇaḥ /
TB, 2, 1, 3, 3.7 yacchṛtaṃ havir anabhighāritam /
TB, 2, 2, 1, 6.5 havir nirvapsyan daśahotāraṃ vyācakṣīta /
TB, 2, 2, 4, 2.2 tasya somo havir āsīt /
TB, 2, 2, 4, 4.3 sa havir nāvindata /
TB, 2, 2, 4, 4.5 etat te havir iti /
TB, 3, 1, 4, 1.8 ya etena haviṣā yajate /
TB, 3, 1, 4, 2.12 ya etena haviṣā yajate /
TB, 3, 1, 4, 3.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 4.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 5.7 ya etena haviṣā yajate /
TB, 3, 1, 4, 6.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 7.5 ya etena haviṣā yajate /
TB, 3, 1, 4, 8.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 9.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 10.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 11.8 ya etena haviṣā yajate /
TB, 3, 1, 4, 12.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 13.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 14.5 ya etena haviṣā yajate /
TB, 3, 1, 5, 1.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 2.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 3.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 4.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 5.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 6.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 7.9 ya etena haviṣā yajate /
TB, 3, 1, 5, 8.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 9.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 10.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 11.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 12.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 13.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 14.6 ya etena haviṣā yajate /
TB, 3, 1, 6, 1.9 ya etena haviṣā yajate /
TB, 3, 1, 6, 2.13 ya etena haviṣā yajate /
TB, 3, 1, 6, 3.6 ya etena haviṣā yajate /
TB, 3, 1, 6, 4.6 ya etena haviṣā yajate /
TB, 3, 1, 6, 5.6 ya etena haviṣā yajate /
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.2 ṛtasya tvā devahaviḥ pāśenārabhe /
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 10, 3.3 antarikṣasya havir asi /
TS, 1, 3, 14, 4.6 āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi /
TS, 1, 5, 5, 10.2 upa yajñaṃ haviś ca naḥ //
TS, 1, 6, 8, 10.0 askannahavir bhavati ya evaṃ veda //
TS, 1, 6, 8, 22.0 havir nirupyamāṇam abhimantrayeta //
TS, 1, 6, 10, 20.0 darśapūrṇamāsau cāturmāsyāny ālabhamāna etābhir vyāhṛtībhir havīṃṣy āsādayet //
TS, 2, 1, 11, 6.6 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
TS, 2, 5, 2, 4.10 sa devatā vṛtrān nirhūya vārtraghnaṃ haviḥ pūrṇamāse niravapat /
TS, 2, 5, 2, 5.3 tat saṃsthāpya vārtraghnaṃ havir vajram ādāya punar abhyāyata /
TS, 3, 1, 4, 16.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ //
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 7.5 manaso havir asīty āha /
TS, 5, 1, 11, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
TS, 5, 1, 11, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
TS, 5, 5, 1, 57.0 trīṇy etāni havīṃṣi bhavanti //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 6, 1, 2, 28.0 bṛhaspatir no haviṣā vṛdhātv ity āha //
TS, 6, 1, 4, 42.0 havir vai dīkṣitaḥ //
TS, 6, 2, 1, 63.0 yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati //
TS, 6, 2, 6, 1.0 purohaviṣi devayajane yājayed yaṃ kāmayeta //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 10, 1.4 śṛtaṃ havī3ḥ śamitar iti triṣatyā hi devā yo 'śṛtaṃ śṛtam āha sa enasā /
TS, 6, 3, 10, 3.4 manotāyai haviṣo 'vadīyamānasyānubrūhīty āha mana evāsyāvarunddhe /
TS, 6, 4, 2, 39.0 haviṣkṛtānām eva gṛhṇāti //
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 3, 1, 1.18 prāṇo haviḥ /
TĀ, 5, 3, 9.15 chṛndhi havir ity āha /
TĀ, 5, 3, 9.16 havir evākaḥ /
TĀ, 5, 7, 7.5 madhu havir asīty āha /
TĀ, 5, 8, 1.10 atho havir evākaḥ //
TĀ, 5, 8, 11.8 hutaṃ havir madhu havir ity āha /
TĀ, 5, 8, 11.8 hutaṃ havir madhu havir ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 2, 8, 5.0 haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 18, 7.0 jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣi //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 7.0 yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha //
VaikhŚS, 2, 5, 10.0 āgneyaṃ haviḥ prajananam iti prācīnadaṇḍayā srucā bhakṣayati sauryaṃ haviḥ prajananam iti prātar dviś ca nirleḍhi //
VaikhŚS, 2, 5, 10.0 āgneyaṃ haviḥ prajananam iti prācīnadaṇḍayā srucā bhakṣayati sauryaṃ haviḥ prajananam iti prātar dviś ca nirleḍhi //
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 18, 13.0 plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 18, 13.0 plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 1, 8.1 devatāhavirdakṣiṇā yajurvedāt //
VaitS, 1, 2, 10.1 āsāditeṣu haviḥṣūktān purastāddhomān juhoti /
VaitS, 3, 3, 13.1 dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti //
VaitS, 3, 4, 6.1 bhakṣo vājinavacchṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvata iti //
VaitS, 3, 4, 6.1 bhakṣo vājinavacchṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvata iti //
VaitS, 3, 6, 4.1 havirupāvahṛta ityādi vaiśvānaro 'gniṣṭoma ityantābhir yajñatanūbhiḥ purā pracaritor āgnīdhrīye juhoti //
VaitS, 3, 13, 1.1 āgnīdhrīye havirucchiṣṭaṃ bhakṣayanti //
VaitS, 3, 14, 1.10 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām /
VaitS, 3, 14, 13.2 vaśāpaśupuroḍāśād devikāhavīṃṣi //
Vasiṣṭhadharmasūtra
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 11, 33.1 havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ /
VasDhS, 11, 33.2 pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ //
VasDhS, 26, 13.1 yathāgnir vāyunā dhūto haviṣā caiva dīpyate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 15.3 sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣva /
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 22.1 saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ /
VSM, 4, 7.6 bṛhaspataye haviṣā vidhema svāhā //
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 6, 8.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ //
VSM, 6, 10.2 āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 8, 18.2 bharamāṇā vahamānā havīṃṣy asme dhatta vasavo vasūni svāhā //
VSM, 8, 46.1 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
VSM, 11, 35.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
VSM, 12, 69.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
VSM, 13, 21.2 tasyās te devīṣṭake vidhema haviṣā vayam //
Vārāhagṛhyasūtra
VārGS, 1, 14.0 pari vājapatir ityājyaṃ haviś ca triḥ paryagnikaroti //
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 5, 43.1 tatraiva haviḥśeṣaṃ bhuñjīteti śrutiḥ //
VārGS, 15, 10.4 viśvahādābhyaṃ haviḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 21.1 gārhapatye haviḥśrapaṇaṃ pratitarpaṇaṃ ca //
VārŚS, 1, 1, 1, 32.1 yathādiṣṭaṃ havirbhir devatā yajaty ājyenetarāḥ //
VārŚS, 1, 1, 1, 34.1 ājyasyopastīrya haviṣo 'vadānam abhighāraṇaṃ ca //
VārŚS, 1, 1, 1, 35.1 avadāyāvadāya havirdhruvāṃ pratyabhighārayed ā sviṣṭakṛdavadānāt //
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 1, 1, 42.1 sarveṣāṃ haviṣāṃ sviṣṭakṛte samavadyed uttarārdhāt sakṛt sakṛc caturavadānasya dvir dviḥ pañcāvadānasya //
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 1, 1, 53.1 mukhenāsekaṃ haviṣo vyṛṣan yaṃ dviṣyāt tam āhutiṣu hūyamānāsu manasā dhyāyet //
VārŚS, 1, 1, 2, 3.4 paurṇamāsaṃ havir idaṃ juṣantām āmāvāsyaṃ havir idaṃ juṣantām /
VārŚS, 1, 1, 2, 3.4 paurṇamāsaṃ havir idaṃ juṣantām āmāvāsyaṃ havir idaṃ juṣantām /
VārŚS, 1, 1, 2, 10.1 āraṇyahaviś cet syād udakam //
VārŚS, 1, 1, 2, 18.1 agniṃ hotāram iti havirnirvapaṇam abhimṛśen nirupyamāṇe vā japet //
VārŚS, 1, 1, 2, 25.1 mamāgne varca ity aṣṭābhir vaihavībhir havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 3, 3.1 agnir hoteti pañcahotāraṃ purastāddhaviṣām //
VārŚS, 1, 1, 3, 12.2 sā no annena haviṣota gobhir iḍā pinvatāṃ payasābhyasmān /
VārŚS, 1, 1, 3, 13.1 bradhna pāhīti barhiṣi havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 4, 17.1 idaṃ havir iti śṛtasya //
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 2, 2, 26.1 bahu dugdhīndrāya devebhyo havir iti saṃpreṣyati /
VārŚS, 1, 2, 4, 16.1 pratyuṣṭaṃ rakṣa ity āhavanīye pratitapya yajamāna havir nirvapsyāmīti yajamānam āmantrayate //
VārŚS, 1, 3, 1, 12.1 taptā apo madantīr utpūya havir utpunāti paccho gāyatryā //
VārŚS, 1, 3, 1, 25.1 pari vājapatir ity ājyaṃ haviś ca triḥ paryagnikaroti saha lepena //
VārŚS, 1, 3, 1, 43.1 agreṇa gārhapatyam apareṇāhavanīyaṃ sphyena vediṃ parigṛhṇāti yajamānamātrāṃ prācīṃ yathā havīṃṣy āsannāni sambhaveyus tāvatīṃ tiraścīm //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 4, 13.2 samaktam agninā haviḥ samaktaṃ haviṣā ghṛtam /
VārŚS, 1, 3, 4, 13.2 samaktam agninā haviḥ samaktaṃ haviṣā ghṛtam /
VārŚS, 1, 3, 4, 26.1 dhruvādīni havīṃṣy abhighārayaty upabhṛtam antataḥ //
VārŚS, 1, 3, 5, 3.1 sarveṣāṃ haviṣāṃ dvir dvir iḍāṃ samavadāya sādayati //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 5, 14.1 anvāhāryam anu havīṃṣy udvāsayati //
VārŚS, 1, 3, 7, 14.2 avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantāṃ svāhā /
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 1, 4, 4, 43.1 sarasvatyai caruḥ sarasvate dvādaśakapāla iti havīṃṣi //
VārŚS, 1, 5, 2, 17.2 iḍāyās padaṃ ghṛtavac carācaram agne havir idaṃ juṣasva /
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 5, 5, 6.3 dyāvāpṛthivīya ekakapāla iti havīṃṣi //
VārŚS, 1, 5, 5, 8.5 agniḥ prāśnātu prathamaḥ sa hi veda yathā haviḥ /
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 6, 25.1 śṛtaṃ haviḥ śamitā iti pṛcchati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 7, 11.1 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhi /
VārŚS, 1, 6, 7, 11.2 indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 7, 2, 14.0 yathā vaiśvadeve havīṃṣy oṣadhapātrāṇi //
VārŚS, 1, 7, 2, 17.0 pañca saṃcarāṇyaindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājinam iti havīṃṣi //
VārŚS, 1, 7, 3, 25.0 pañca saṃcarāṇy aindrāgno dvādaśakapāla indrāya vṛtraghne carur vaiśvakarmaṇa ekakapāla iti havīṃṣi //
VārŚS, 1, 7, 4, 31.1 vipariharanti havīṃṣi //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 1, 7, 5, 2.1 pañca saṃcarāṇi vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapāla iti havīṃṣi //
VārŚS, 1, 7, 5, 11.1 vaiśvadeve sanneṣu haviḥṣu yūpāya vaiśvadevaṃ paśum upākaroti //
VārŚS, 1, 7, 5, 16.1 dhruvādīni havīṃṣy abhighārayati //
VārŚS, 1, 7, 5, 18.1 ājyabhāgābhyāṃ pracarya havirbhiḥ pracarati //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
VārŚS, 3, 3, 1, 25.0 ābhir iṣṭibhir yajate 'numatyai carur iti pañca devikāhavīṃṣi //
VārŚS, 3, 3, 1, 28.0 antarāṇi trīṇi saha havīṃṣi pūrvaṃ triṣaṃyuktam //
VārŚS, 3, 3, 1, 34.0 bārhaspatyaś carur brahmaṇo gṛha ity ekādaśa ratnihavīṃṣi //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 4, 32.1 vaiṣṇavād uttarāṇi pañca havīṃṣi //
VārŚS, 3, 3, 4, 35.1 sāyaṃ pūrvāḥ prayuja uttarāṇi havīṃṣi //
VārŚS, 3, 3, 4, 45.1 savitre prasavitra iti satyadūtās trīṇi havīṃṣi //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 43.0 bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārthe //
ĀpDhS, 1, 4, 2.0 havirucchiṣṭam eva tat //
ĀpDhS, 1, 18, 29.0 ahaviryājī //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 7.1 iḍāyāḥ padaṃ ghṛtavac carācaraṃ jātavedo havir idaṃ juṣasva /
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 12, 1.0 sauryaṃ havir iti prātarmantraṃ saṃnamati //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 16, 9.1 pavamānahavīṃṣi vā saṃvatsare saṃvatsare nirvaped etāsāṃ sthāne //
ĀpŚS, 6, 29, 12.1 niruptaṃ havirupasannam aprokṣitaṃ bhavati /
ĀpŚS, 6, 30, 10.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
ĀpŚS, 6, 31, 12.1 sa pratnavad iti dve dhāyye catasra ājyabhāgayor daśa haviṣāṃ dve sviṣṭakṛtaḥ //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 23, 2.0 havirāhutiprabhṛtīḍāntaḥ saṃtiṣṭhate //
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 7, 24, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
ĀpŚS, 7, 25, 8.0 atha haviṣā pracarati //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 9.0 evam avadāneṣu haviṣa ityantau namati //
ĀpŚS, 16, 8, 11.1 yat prāg dīkṣaṇīyāyās tat kṛtvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati //
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 18, 6, 12.1 mahartvijo havirucchiṣṭāśā bhavanti //
ĀpŚS, 18, 6, 13.1 āgnīdhre haviḥśeṣān bhakṣayanti //
ĀpŚS, 18, 7, 13.2 yatro haiva havirbhis taddhavirbhiḥ //
ĀpŚS, 18, 7, 13.2 yatro haiva havirbhis taddhavirbhiḥ //
ĀpŚS, 18, 9, 6.1 tataś caturhaviṣendraturīyeṇa yajate //
ĀpŚS, 18, 10, 1.1 agnihotraṃ hutvā devikāhavīṃṣi nirvapati //
ĀpŚS, 18, 10, 5.1 āgnāvaiṣṇavam ekādaśakapālam iti trīṇi havīṃṣi //
ĀpŚS, 18, 10, 12.1 bārhaspatyaṃ carum iti dvādaśānvahaṃ ratnināṃ havīṃṣi //
ĀpŚS, 18, 12, 4.1 agnīṣomīyasya paśupuroḍāśam aṣṭau devasuvāṃ havīṃṣy anunirvapati //
ĀpŚS, 18, 20, 7.1 śvo bhūte 'pareṇa saumikaṃ devayajanaṃ daśabhiḥ saptabhir vā saṃsṛpāṃ havirbhir yajeta /
ĀpŚS, 18, 21, 16.1 śvo bhūte sātyadūtānāṃ trihaviṣam iṣṭiṃ nirvapati /
ĀpŚS, 18, 22, 5.1 aparāhṇe ṣaḍbhiḥ prayujāṃ havirbhir yajate /
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 8, 12.1 idaṃ havir ity aindraṃ brahmā yajamānaś ca //
ĀpŚS, 19, 16, 4.2 vapāyāḥ puroḍāśasya haviṣa iti dve dve //
ĀpŚS, 19, 17, 5.2 caturthyā haviḥ /
ĀpŚS, 19, 17, 13.1 anulbaṇaṃ vayata joguvām apa iti haviḥ //
ĀpŚS, 19, 17, 14.1 manaso havir asīti haviḥśeṣān prāśnanti //
ĀpŚS, 19, 17, 14.1 manaso havir asīti haviḥśeṣān prāśnanti //
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
ĀpŚS, 19, 21, 14.1 teṣāṃ prājāpatyaṃ saṃsṛṣṭahavis tṛtīyaṃ bhavati //
ĀpŚS, 19, 21, 18.1 āgneyasya ca saumyasya caindre samāśleṣayed iti saṃhitāni havīṃṣy adhiśrayed ity arthaḥ //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 19, 27, 16.1 aindrāvaiṣṇavaṃ havir bhavati //
ĀpŚS, 20, 8, 11.1 saptamyām āgnikyā trihaviṣeti vājasaneyakam //
ĀpŚS, 20, 9, 2.1 vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 21, 5.1 haviṣa ity antau namati //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
ĀpŚS, 20, 23, 2.1 teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati //
ĀpŚS, 22, 25, 3.0 āgneyādīni sapta havīṃṣi nirvapati //
ĀpŚS, 22, 25, 7.0 āgneyādīny aṣṭau havīṃṣi nirvapati //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.5 ā te agna ṛcā havirhṛdā taṣṭam bharāmasi /
ĀśvGS, 1, 7, 10.1 pratyabhighārya haviḥ //
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 10, 17.0 madhye havīṃṣi pratyaktaram vā prāksaṃsthāny udaksaṃsthāni vā //
ĀśvGS, 1, 10, 19.0 madhyāt pūrvārdhācca haviṣo 'vadyati //
ĀśvGS, 1, 10, 22.0 nātra havīṃṣi pratyabhighārayati //
ĀśvGS, 1, 10, 27.0 havirucchiṣṭaṃ dakṣiṇā //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 6, 4.1 muñcāmi tvā haviṣā jīvanāya kam ity etena //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.2 yajamānāya parigṛhya devān dīkṣayedaṃ havir āgacchataṃ naḥ /
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 7, 5.1 uttame prāguttamāyā havir haviṣmo mahi sadma daivyam ity āvapeta //
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 9, 2, 6.1 vaiśvānarapārjanye haviṣī agnīṣomīyasya paśoḥ paśupurolāśe anvāyātayeyuḥ /
ĀśvŚS, 9, 2, 6.2 prātaḥsavanikeṣu purolāśeṣu vaiśvadevyā havīṃṣy anvāyātayeyuḥ /
ĀśvŚS, 9, 2, 9.0 uttarasyāhnaḥ prātaḥsavanikeṣu purolāśeṣu varuṇapraghāsahavīṃṣy anvāyātayeyuḥ //
ĀśvŚS, 9, 2, 14.0 dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi //
ĀśvŚS, 9, 2, 22.2 prātaḥsavanikeṣu purolāśeṣu śunāsīrīyāyā havīṃṣy anvāyātayeyuḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 23.1 sa yasya gārhapatye havīṃṣi śrapayanti /
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 8.1 atha havirāvapati /
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 20.1 atha havirnirvapati /
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 18.1 atha havir adhivapati /
ŚBM, 1, 2, 1, 18.2 dhānyamasi dhinuhi devāniti dhānyaṃ hi devān dhinavad ity u hi havirgṛhyate //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 3, 4.1 te vā ājyahaviṣo bhavanti /
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 1, 37.1 devā ma idaṃ havirjuṣantāmiti /
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 2, 2, 1, 2.1 sa etenānnena śānta uttarāṇi havīṃṣi śrapyamāṇāny uparamati /
ŚBM, 2, 2, 1, 5.1 tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 9.1 tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 9.3 tad u nirvaped evottarāṇi havīṃṣi /
ŚBM, 2, 2, 1, 14.7 tasmā etāni havīṃṣi niravapan //
ŚBM, 2, 2, 1, 15.5 tasmād u nirvaped evottarāṇi havīṃṣi //
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 3, 24.1 athāhāgnaye 'nubrūhīti haviṣaḥ /
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 8, 1, 13.1 asya haviṣastmanā yajeti /
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 13.2 vācam evaitad āhānārtasyāsya haviṣa ātmanā yajeti samasya tanvā bhaveti vācam evaitad āhānārtasyāsya haviṣastanvā saṃbhaveti //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 5.2 adhvaryur upaniṣkramya pṛcchati śṛtaṃ haviḥ śamitāriti śṛtam ityāha tad devānām ity upāṃśvadhvaryuḥ //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 14.1 atha manotāyai haviṣo 'nuvāca āha /
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 4, 5, 1, 2.3 tad vā etat samānam eva haviḥ /
ŚBM, 4, 5, 1, 16.7 nādakṣiṇaṃ haviḥ syād iti hy āhuḥ /
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 6, 4, 6.2 viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 5, 6.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 4, 5, 16.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 2, 1.1 sa vai prayujāṃ havirbhiryajate /
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.1 ṣaḍevottarāṇi havīṃṣi nirvapati /
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 5, 5, 4, 29.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 5, 7.1 atha yadaindrāvaiṣṇavaṃ havirbhavati /
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 22.2 reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 6, 1, 1.1 bhūyāṃsi havīṃṣi bhavanti /
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 7.1 yad v evaite haviṣī nirvapati /
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 10, 1, 5, 1.3 atha yad ukhāṃ saṃbharati tāny agnyādheyahavīṃṣi /
ŚBM, 10, 3, 5, 16.6 upāṃśu yajuṣā havir nirvapati /
ŚBM, 10, 5, 5, 2.2 na te haviḥ pratigrahīṣyati //
ŚBM, 10, 5, 5, 4.2 naiva te haviḥ pratigrahīṣyati //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.1 yathā vai haviṣo 'hutasya skandet /
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 7, 1, 9.8 prātaḥsavane hutāsu vapāsv evam eva tṛtīyasavane huteṣu haviḥṣu //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 15.1 pākasaṃsthā haviḥsaṃsthāḥ somasaṃsthās tathāparāḥ /
ŚāṅkhGS, 1, 2, 8.1 naivaṃvidhe havir nyastaṃ na gacched devatāṃ kvacit /
ŚāṅkhGS, 1, 3, 10.0 nityāhutyor vrīhiyavataṇḍulānām anyatamaddhaviḥ kurvīta //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 10, 8.1 anūrdhvajñur vyūḍhajānur juhuyāt sarvadā haviḥ /
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 2, 13, 5.4 upa yajñaṃ haviś ca naḥ /
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 5, 10.0 hutaśeṣāddhaviḥ prāśnanti dadhikrāvṇo akāriṣam ity etayā //
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
Ṛgveda
ṚV, 1, 12, 10.2 upa yajñaṃ haviś ca naḥ //
ṚV, 1, 13, 11.1 ava sṛjā vanaspate deva devebhyo haviḥ /
ṚV, 1, 23, 18.2 sindhubhyaḥ kartvaṃ haviḥ //
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 26, 6.2 tve iddhūyate haviḥ //
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 46, 4.1 haviṣā jāro apām piparti papurir narā /
ṚV, 1, 58, 1.2 vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati //
ṚV, 1, 72, 7.2 antarvidvāṁ adhvano devayānān atandro dūto abhavo havirvāṭ //
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 84, 18.1 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ /
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 93, 7.1 agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām /
ṚV, 1, 93, 8.1 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena /
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 101, 8.2 ata ā yāhy adhvaraṃ no acchā tvāyā haviś cakṛmā satyarādhaḥ //
ṚV, 1, 101, 9.1 tvāyendra somaṃ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 153, 3.1 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde /
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 170, 5.2 indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi //
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 2, 1.1 yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā /
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 2, 10, 4.1 jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā /
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 16, 4.2 vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā //
ṚV, 2, 24, 12.2 acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam //
ṚV, 2, 26, 2.2 haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe //
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 2, 32, 7.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
ṚV, 2, 33, 5.1 havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya /
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 2, 35, 12.1 asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ /
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 2, 37, 6.2 viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ //
ṚV, 3, 1, 15.1 īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ /
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 6, 1.2 dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 3, 28, 1.1 agne juṣasva no haviḥ puroḍāśaṃ jātavedaḥ /
ṚV, 3, 29, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 49, 1.1 idaṃ vām āsye haviḥ priyam indrābṛhaspatī /
ṚV, 4, 50, 6.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
ṚV, 5, 1, 11.2 vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi //
ṚV, 5, 3, 6.1 vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ /
ṚV, 5, 4, 4.2 juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi //
ṚV, 5, 5, 11.2 svāhā devebhyo haviḥ //
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 28, 1.2 eti prācī viśvavārā namobhir devāṁ īᄆānā haviṣā ghṛtācī //
ṚV, 5, 28, 2.1 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye /
ṚV, 5, 37, 2.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum //
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 47, 27.2 apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
ṚV, 6, 52, 17.2 asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam //
ṚV, 6, 54, 4.1 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate /
ṚV, 6, 69, 6.1 indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā /
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 7, 2, 4.2 ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam //
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 14, 1.2 havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye //
ṚV, 7, 14, 2.2 vayaṃ ghṛtenādhvarasya hotar vayaṃ deva haviṣā bhadraśoce //
ṚV, 7, 15, 1.1 upasadyāya mīᄆhuṣa āsye juhutā haviḥ /
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 7, 40, 5.1 asya devasya mīᄆhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ /
ṚV, 7, 57, 6.1 uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi /
ṚV, 7, 59, 9.1 sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
ṚV, 7, 68, 2.1 pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me /
ṚV, 7, 68, 6.1 uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde /
ṚV, 7, 97, 3.1 tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇaspatiṃ gṛṇīṣe /
ṚV, 7, 102, 3.1 tasmā id āsye havir juhotā madhumattamam /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 48, 12.2 tasmai somāya haviṣā vidhema mṛᄆīke asya sumatau syāma //
ṚV, 8, 48, 13.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 72, 1.1 haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 9, 7, 2.2 havir haviṣṣu vandyaḥ //
ṚV, 9, 7, 2.2 havir haviṣṣu vandyaḥ //
ṚV, 9, 34, 5.2 cāru priyatamaṃ haviḥ //
ṚV, 9, 67, 28.2 devebhya uttamaṃ haviḥ //
ṚV, 9, 74, 6.2 catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 83, 5.1 havir haviṣmo mahi sadma daivyaṃ nabho vasānaḥ pari yāsy adhvaram /
ṚV, 9, 107, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 2, 2.2 svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan //
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 14, 1.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya //
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 14, 14.1 yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata /
ṚV, 10, 15, 8.2 tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 16, 12.2 uśann uśata ā vaha pitṝn haviṣe attave //
ṚV, 10, 20, 6.1 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti /
ṚV, 10, 20, 8.2 agniṃ haviṣā vardhantaḥ //
ṚV, 10, 30, 3.1 adhvaryavo 'pa itā samudram apāṃ napātaṃ haviṣā yajadhvam /
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 51, 7.2 athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //
ṚV, 10, 51, 8.1 prayājān me anuyājāṃś ca kevalān ūrjasvantaṃ haviṣo datta bhāgam /
ṚV, 10, 51, 9.1 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ /
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 70, 8.2 manuṣvad yajñaṃ sudhitā havīṃṣīḍā devī ghṛtapadī juṣanta //
ṚV, 10, 70, 10.2 svadāti devaḥ kṛṇavaddhavīṃṣy avatāṃ dyāvāpṛthivī havam me //
ṚV, 10, 81, 5.2 śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ //
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 88, 1.1 haviṣpāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 90, 6.1 yat puruṣeṇa haviṣā devā yajñam atanvata /
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
ṚV, 10, 91, 1.2 viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 98, 4.2 ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya //
ṚV, 10, 107, 4.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ /
ṚV, 10, 110, 10.1 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi /
ṚV, 10, 110, 11.2 asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 5.2 yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 6.2 yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 7.2 tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
ṚV, 10, 161, 3.1 sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam /
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 165, 2.2 agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
ṚV, 10, 168, 4.2 ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema //
ṚV, 10, 173, 3.1 imam indro adīdharad dhruvaṃ dhruveṇa haviṣā /
ṚV, 10, 173, 6.1 dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi /
ṚV, 10, 174, 1.1 abhīvartena haviṣā yenendro abhivāvṛte /
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 179, 2.1 śrātaṃ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
Ṛgvedakhilāni
ṚVKh, 1, 4, 9.2 indrasyādhipatyam me bṛhaspate havīṃṣi te //
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 8, 3.1 śrutaṃ havaṃ tarpayatam makhasyuṃ kāmam eṣām ā vahatho havīṃṣi /
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
ṚVKh, 2, 9, 1.2 saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 61.0 preṣyabruvor haviṣo devatāsampradāne //
Aṣṭādhyāyī, 3, 1, 129.0 pāyyasāṃnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣu //
Aṣṭādhyāyī, 5, 1, 4.0 vibhāṣā havirapūpādibhyaḥ //
Buddhacarita
BCar, 7, 32.2 tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa //
Carakasaṃhitā
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Cik., 1, 4, 46.1 grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṃṣi ca /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 3, 6.3 nāvekṣe havīṃṣi nāvaliha iti //
MBh, 1, 7, 7.1 vedoktena vidhānena mayi yaddhūyate haviḥ /
MBh, 1, 7, 11.2 manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ /
MBh, 1, 21, 16.2 abhiṣṭutaḥ pibasi ca somam adhvare vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye //
MBh, 1, 25, 26.7 ṛco yajūṃṣi sāmāni pavitrāṇi havīṃṣi ca /
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 67, 17.12 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava /
MBh, 1, 70, 44.8 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 80, 9.5 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 81, 13.1 atithīn pūjayāmāsa vanyena haviṣā vibhuḥ /
MBh, 1, 84, 21.2 havirgandhaṃ deśikaṃ yajñabhūmer dhūmāpāṅgaṃ pratigṛhya pratītaḥ //
MBh, 1, 146, 17.2 pramathyaināṃ hareyuste havir dhvāṅkṣā ivādhvarāt /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 155, 50.2 niṣaṇṇakarṣaṇād bhūme rasācca haviṣo 'bhavat /
MBh, 1, 165, 8.2 tathaiva pratijagrāha vanyena haviṣā tathā //
MBh, 1, 205, 8.1 brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate /
MBh, 1, 215, 11.108 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ /
MBh, 1, 217, 1.12 nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ /
MBh, 1, 223, 13.1 tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ /
MBh, 2, 11, 22.3 tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha //
MBh, 2, 34, 19.2 haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane //
MBh, 3, 93, 8.2 saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān //
MBh, 3, 93, 26.1 kathaṃ nu devā haviṣā gayena paritarpitāḥ /
MBh, 3, 184, 13.3 bubhukṣavaḥ śucikāmā hi devā nāśraddadhānāddhi havir juṣanti //
MBh, 3, 208, 6.1 paśyatyarciṣmatī bhābhir havirbhiśca haviṣmatī /
MBh, 3, 209, 2.1 āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate /
MBh, 3, 209, 6.1 paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam /
MBh, 3, 209, 10.1 haviṣā yo dvitīyena somena saha yujyate /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 210, 16.1 havir vedyāṃ tadādānaṃ kuśalaiḥ sampravartitam /
MBh, 3, 210, 19.2 mitravindāya vai tasya havir adhvaryavo viduḥ /
MBh, 3, 211, 12.1 darśe ca paurṇamāse ca yasyeha havir ucyate /
MBh, 3, 211, 13.1 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam /
MBh, 3, 211, 14.1 cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ /
MBh, 3, 211, 16.1 pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ /
MBh, 3, 212, 11.2 naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat //
MBh, 3, 239, 21.1 juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ /
MBh, 3, 242, 15.1 yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ /
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 3, 275, 13.2 notsahe paribhogāya śvāvalīḍhaṃ havir yathā //
MBh, 5, 15, 26.1 tataḥ prajvālya vidhivajjuhāva paramaṃ haviḥ /
MBh, 5, 16, 4.1 tvam evāgne havyavāhastvam eva paramaṃ haviḥ /
MBh, 5, 39, 56.2 havir brāhmaṇakāmyā ca guror vacanam auṣadham //
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 5, 56, 46.2 arciṣmato maheṣvāsān haviṣā pāvakān iva //
MBh, 5, 57, 13.2 cāturhotraṃ ca dhuryā me śarā darbhā havir yaśaḥ //
MBh, 5, 70, 63.2 haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate //
MBh, 5, 139, 39.2 havistu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati //
MBh, 6, BhaGī 4, 24.1 brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam /
MBh, 6, 45, 43.3 śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva //
MBh, 6, 92, 19.2 prajajvāla raṇe kruddho haviṣā havyavāḍ iva //
MBh, 7, 102, 38.1 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ /
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 27, 81.1 rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet //
MBh, 10, 7, 51.2 havir ātmavataścātmā tasmin bhārata karmaṇi //
MBh, 10, 7, 57.1 sarvabhūtāśaya vibho havirbhūtam upasthitam /
MBh, 10, 7, 59.1 tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam /
MBh, 10, 18, 23.2 sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan //
MBh, 12, 8, 10.1 yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ /
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 15, 36.2 adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca //
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 30, 6.1 haviḥpavitrabhojyena devabhojyena caiva ha /
MBh, 12, 47, 27.1 ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim /
MBh, 12, 47, 61.1 yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ /
MBh, 12, 97, 20.1 agnihotrāṇyagniśeṣaṃ havir bhājanam eva ca /
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā /
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 185, 3.2 yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān //
MBh, 12, 214, 1.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ /
MBh, 12, 224, 61.1 ārambhayajñāḥ kṣatrasya haviryajñā viśastathā /
MBh, 12, 230, 12.1 ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MBh, 12, 235, 11.2 amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam /
MBh, 12, 236, 7.2 havīṃṣi samprayaccheta makheṣvatrāpi pañcasu //
MBh, 12, 237, 27.1 uttāna āsyena havir juhoti lokasya nābhir jagataḥ pratiṣṭhā /
MBh, 12, 254, 47.3 bhrūṇahaṃ nahuṣaṃ tvāhur na te hoṣyāmahe haviḥ //
MBh, 12, 255, 8.1 namaskāreṇa haviṣā svādhyāyair auṣadhaistathā /
MBh, 12, 256, 11.1 aśraddadhāna evaiko devānāṃ nārhate haviḥ /
MBh, 12, 260, 25.2 havir bhūmir diśaḥ śraddhā kālaścaitāni dvādaśa //
MBh, 12, 329, 7.3 havir mantrāṇāṃ sampūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ /
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 15, 22.1 chandāṃsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ /
MBh, 13, 15, 34.1 vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ /
MBh, 13, 17, 79.2 agnijvālo mahājvālo 'tidhūmro huto haviḥ //
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 23, 16.2 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ /
MBh, 13, 34, 5.1 brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ /
MBh, 13, 34, 9.1 tathaiva te 'pi prīyante yeṣāṃ bhavati taddhaviḥ /
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 40, 39.2 kratāvupahitaṃ nyastaṃ haviḥ śveva durātmavān //
MBh, 13, 51, 28.2 annam eva sadā gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 51, 36.1 havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ /
MBh, 13, 65, 12.2 samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ //
MBh, 13, 65, 38.1 payasā haviṣā dadhnā śakṛtāpyatha carmaṇā /
MBh, 13, 76, 26.1 imāṃllokān bhariṣyanti haviṣā prasnavena ca /
MBh, 13, 77, 6.3 annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ //
MBh, 13, 80, 2.3 dhārayanti prajāścemāḥ payasā haviṣā tathā //
MBh, 13, 82, 17.1 dhārayanti prajāścaiva payasā haviṣā tathā /
MBh, 13, 88, 1.3 kiṃ haviścirarātrāya kim ānantyāya kalpate //
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 90, 16.2 yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ //
MBh, 13, 90, 34.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
MBh, 13, 91, 42.2 pitaraścaiva devāśca nābhinandanti taddhaviḥ //
MBh, 13, 93, 1.2 dvijātayo vratopetā haviste yadi bhuñjate /
MBh, 13, 101, 51.1 haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ /
MBh, 13, 110, 45.1 ekādaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 55.1 trayodaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 60.1 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ /
MBh, 13, 110, 68.1 ṣoḍaśe divase yastu samprāpte prāśate haviḥ /
MBh, 13, 110, 72.1 divase saptadaśame yaḥ prāpte prāśate haviḥ /
MBh, 13, 116, 50.1 havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci /
MBh, 13, 117, 14.1 pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate /
MBh, 13, 136, 22.2 havir yajñeṣu ca vahan bhūya evābhiśobhate //
MBh, 13, 143, 15.2 taṃ brāhmaṇā brahmamantraiḥ stuvanti tasmai havir adhvaryavaḥ kalpayanti //
MBh, 13, 148, 25.1 saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ /
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 10, 28.2 sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan //
MBh, 14, 10, 31.2 havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ //
MBh, 14, 20, 22.2 havīṃṣyagniṣu hotāraḥ saptadhā sapta saptasu /
MBh, 14, 20, 24.1 havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham /
MBh, 14, 21, 3.2 tataścāhavanīyastu tasmin saṃkṣipyate haviḥ //
MBh, 14, 24, 11.2 sattvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ //
MBh, 14, 25, 8.2 guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ //
MBh, 14, 25, 13.2 manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ //
MBh, 14, 53, 9.2 adhvaryuḥ kalpakaścāpi haviḥ paramasaṃskṛtam //
MBh, 14, 92, 15.2 devā havirbhiḥ puṇyaiśca rakṣaṇaiḥ śaraṇāgatāḥ //
Manusmṛti
ManuS, 2, 94.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ManuS, 3, 87.1 evaṃ samyagghavir hutvā sarvadikṣu pradakṣiṇam /
ManuS, 3, 132.1 jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca /
ManuS, 3, 139.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
ManuS, 3, 139.2 tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca //
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 3, 144.2 dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam //
ManuS, 3, 169.2 daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 211.2 havirdānena vidhivat paścāt saṃtarpayet pitṝn //
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 3, 240.2 daive haviṣi pitrye vā tad gacchaty ayathātatham //
ManuS, 3, 257.2 akṣāralavaṇaṃ caiva prakṛtyā havir ucyate //
ManuS, 3, 266.1 havir yac cirarātrāya yac cānantyāya kalpate /
ManuS, 4, 206.1 aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ /
ManuS, 5, 7.2 anupākṛtamāṃsāni devānnāni havīṃṣi ca //
ManuS, 5, 24.2 tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet //
ManuS, 6, 12.1 devatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ /
ManuS, 7, 21.1 adyāt kākaḥ puroḍāśaṃ śvā ca lihyāddhavis tathā /
ManuS, 11, 95.2 tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ //
ManuS, 12, 68.2 avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ //
Rāmāyaṇa
Rām, Bā, 13, 32.1 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ /
Rām, Bā, 34, 8.2 hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ //
Rām, Bā, 58, 14.2 kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ //
Rām, Ay, 6, 2.1 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā /
Rām, Ay, 6, 3.1 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam /
Rām, Ay, 55, 13.1 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ /
Rām, Ay, 106, 5.2 havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām //
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Yu, 51, 6.2 kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva //
Rām, Yu, 60, 21.1 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ /
Rām, Yu, 60, 25.2 havistat pratijagrāha pāvakaḥ svayam utthitaḥ //
Rām, Yu, 67, 9.2 havistat pratijagrāha pāvakaḥ svayam utthitaḥ //
Saundarānanda
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
SaundĀ, 1, 6.2 havirdhūmavitānena yaḥ sadābhra ivābabhau //
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 10, 6.1 tasmin girau cāraṇasiddhajuṣṭe śive havirdhūmakṛtottarīye /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 4, 13.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
Amarakośa
AKośa, 2, 421.2 prāgvaṃśaḥ prāgghavir gehātsadasyā vidhidarśinaḥ //
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
AKośa, 2, 639.1 ghṛtamājyaṃ haviḥ sarpir navanītaṃ navoddhṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 92.2 tiktakaṃ vṛṣaghṛtaṃ ca paittike yacca pālanikayā śṛtaṃ haviḥ //
AHS, Cikitsitasthāna, 8, 149.1 droṇaṃ pīlurasasya vastragalitaṃ nyastaṃ havirbhājane /
AHS, Cikitsitasthāna, 9, 48.1 gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ //
AHS, Cikitsitasthāna, 14, 90.1 eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe /
AHS, Cikitsitasthāna, 16, 54.1 mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu /
AHS, Cikitsitasthāna, 18, 17.2 sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham //
AHS, Utt., 1, 49.3 śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ //
AHS, Utt., 7, 18.2 gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ //
AHS, Utt., 13, 14.2 traiphalenātha haviṣā lihānastriphalāṃ niśi //
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 16, 28.1 śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam /
AHS, Utt., 24, 5.2 tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ //
AHS, Utt., 24, 31.1 athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ /
AHS, Utt., 26, 17.2 tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ //
AHS, Utt., 38, 36.2 aṅkollottaramūlāmbu tripalaṃ sahaviḥpalam //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
Harivaṃśa
HV, 22, 37.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
HV, 30, 14.2 pātālastho 'rṇavagataṃ papau toyamayaṃ haviḥ //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 10, 12.2 havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ //
Kumārasaṃbhava
KumSaṃ, 6, 28.2 utpattaye havirbhoktur yajamāna ivāraṇim //
KumSaṃ, 7, 43.2 jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim //
Kūrmapurāṇa
KūPur, 2, 4, 8.1 ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
KūPur, 2, 16, 51.2 nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ //
KūPur, 2, 17, 22.2 anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca //
KūPur, 2, 21, 19.1 prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
KūPur, 2, 21, 24.2 dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam //
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 21, 35.1 yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ /
KūPur, 2, 22, 51.2 trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ //
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 27, 11.1 devatābhyaśca taddhutvā vanyaṃ medhyataraṃ haviḥ /
Liṅgapurāṇa
LiPur, 1, 8, 25.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 65, 102.1 nityo hyanīśaḥ śuddhātmā śuddho māno gatirhaviḥ /
LiPur, 1, 67, 17.1 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
LiPur, 1, 86, 24.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 103, 56.1 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
LiPur, 2, 5, 10.2 bhūmerālepanādīni haviṣāṃ pacanaṃ tathā //
LiPur, 2, 17, 21.1 gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca /
LiPur, 2, 51, 8.1 tasminyajñe yathāprāptaṃ vidhinopakṛtaṃ haviḥ /
Matsyapurāṇa
MPur, 7, 25.2 gavyena haviṣā tadvatpāyasena ca dharmavit //
MPur, 16, 35.1 ṣaṭ ca tasmāddhaviḥśeṣātpiṇḍānkṛtvā tatodakam /
MPur, 34, 10.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
MPur, 35, 14.1 atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ /
MPur, 38, 22.2 havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām //
MPur, 50, 62.2 paurṇamāsena haviṣā iṣṭvā tasminprajāpatim /
MPur, 141, 16.2 gṛhasthā ye tu yajvāno haviryajñārtavāśca ye /
MPur, 142, 50.1 ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MPur, 143, 7.2 hūyamāne devahotre agnau bahuvidhaṃ haviḥ //
MPur, 145, 43.1 paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
MPur, 163, 99.1 parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca /
MPur, 166, 14.2 divyatoyena haviṣā tarpayāmāsa medinīm //
MPur, 167, 59.1 vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ /
MPur, 168, 11.2 bahujanmā hi viśvātmā brahmaṇo havirucyate //
MPur, 172, 50.2 yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ //
MPur, 175, 59.1 yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ /
MPur, 175, 59.2 taddhavistava putrasya visṛjāmyālayaṃ ca tat //
Nāṭyaśāstra
NāṭŚ, 3, 90.1 homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 1.1, 2.2 puruṣadhvajaśṛṅgeṣu havirbhūṣaṇalakṣmasu /
PABh zu PāśupSūtra, 5, 34, 75.3 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
Suśrutasaṃhitā
Su, Cik., 16, 22.1 karañjādyena haviṣā praśāmyanti na saṃśayaḥ /
Su, Utt., 13, 8.1 prakṣālya haviṣā siktaṃ vraṇavat samupācaret /
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 75.2 tatra koṣṇena haviṣā pariṣekaḥ praśasyate //
Su, Utt., 21, 29.2 kākolyādau daśakṣīraṃ tiktaṃ cātra hitaṃ haviḥ //
Su, Utt., 26, 9.1 tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ haviḥ /
Su, Utt., 27, 18.2 gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ //
Su, Utt., 39, 248.2 dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃ haviḥ //
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 50, 24.1 pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram /
Su, Utt., 51, 27.1 pañcaitāni havīṃṣyāhurbhiṣajaḥ śvāsakāsayoḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 1, 4, 33.2 sūktāny aśeṣāṇi saṭākalāpo ghrāṇaṃ samastāni havīṃṣi deva //
ViPur, 1, 9, 90.2 havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā //
ViPur, 1, 13, 25.3 haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
ViPur, 3, 9, 32.2 viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān //
ViPur, 3, 18, 26.2 havīṃṣyanaladagdhāni phalāyet arbhakoditam //
ViPur, 4, 10, 23.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ViPur, 5, 18, 49.1 satyarūpāya te 'cintyahavirbhūtāya te namaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 7.1 vediskandho havirgandho havyakavyādivegavān /
ViSmṛ, 44, 44.2 avaśyam yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ //
ViSmṛ, 51, 37.1 śālūkavṛthākṛsarasaṃyāvapāyasāpūpaśaṣkulīdevānnāni havīṃṣi ca //
ViSmṛ, 71, 49.1 nocchiṣṭahaviṣī //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 81, 20.1 havirguṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ //
ViSmṛ, 81, 21.2 tāvad aśnanti pitaro yāvan noktā havirguṇāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 171.1 devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā /
YāSmṛ, 1, 304.2 dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca //
Śivasūtra
ŚSūtra, 2, 8.1 mātṛkācakrasaṃbodhaḥ śarīraṃ haviḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 325.2 ghṛtamājyaṃ haviḥ sarpiḥ navanītaṃ ghṛtālayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 8.1 nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena /
BhāgPur, 4, 1, 36.1 pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi /
BhāgPur, 4, 7, 18.1 adhvaryuṇāttahaviṣā yajamāno viśāmpate /
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 13, 26.2 havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ //
BhāgPur, 4, 13, 27.1 rājanhavīṃṣyaduṣṭāni śraddhayāsāditāni te /
BhāgPur, 8, 8, 2.2 yajñasya devayānasya medhyāya haviṣe nṛpa //
BhāgPur, 10, 4, 40.2 tapasvino yajñaśīlāngāśca hanmo havirdughāḥ //
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
BhāgPur, 11, 11, 42.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
BhāgPur, 11, 12, 18.2 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī //
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
Bhāratamañjarī
BhāMañj, 6, 78.1 brahmārpaṇena brahmāgnau hutvā brahmamayaṃ haviḥ /
BhāMañj, 13, 229.1 yajñāya yajñahaviṣe yajñasomamayātmane /
BhāMañj, 13, 1708.1 annaṃ haviḥ sudhā prāṇāstaddātā jīvitapradaḥ /
BhāMañj, 14, 38.2 jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan //
Garuḍapurāṇa
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 101, 11.1 dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca /
GarPur, 1, 106, 23.2 tilaudanarasakṣāramadhu lākṣā śṛtaṃ haviḥ //
Kālikāpurāṇa
KālPur, 55, 1.3 modakair gajavaktraṃ ca haviṣā toṣayedravim //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.2 te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe //
Madanapālanighaṇṭu
MPālNigh, 2, 19.2 dvīpī pālī haviḥ pāṭhī vahnināmā viśeṣataḥ //
Mātṛkābhedatantra
MBhT, 3, 42.1 havir āropamātreṇa vahnir dīpto yathā bhavet /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.8 vividhairhavirviśeṣair āgneyair aharahar agniṃ samindhet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Rasendracintāmaṇi
RCint, 8, 29.2 trighasraṃ luṅgāmbholavakadalitaḥ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //
RCint, 8, 249.2 trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 4.1 ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam /
Skandapurāṇa
SkPur, 13, 129.2 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
Tantrāloka
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Ānandakanda
ĀK, 1, 3, 23.1 svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 8.1, 5.0 hūyamānaṃ haviḥ proktaṃ tanmātṛtvanimajjanāt //
Haribhaktivilāsa
HBhVil, 3, 315.2 haviṣāgnau jale puṣpair dhyānena hṛdaye harim /
HBhVil, 5, 149.1 bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ /
HBhVil, 5, 254.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 133.0 śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ //
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
KaṭhĀ, 2, 5-7, 138.0 yan na prāśnīyād ahavis syāt //
KaṭhĀ, 3, 4, 121.0 havir vai dīkṣitaḥ //
KaṭhĀ, 3, 4, 122.0 havir evātti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 39.1 dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.1 saṃbhṛte tu havirdravye vartamāneṣu karmasu /
SkPur (Rkh), Revākhaṇḍa, 10, 41.2 hūyadbhir agnihotraiśca havirdhūmasamākulā //
SkPur (Rkh), Revākhaṇḍa, 17, 4.2 grasatsamudranihitavātavārimayaṃ haviḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 12.1 pṛthivyāṃ dahyamānāyāṃ havirgandhaśca jāyate /
SkPur (Rkh), Revākhaṇḍa, 26, 144.1 kṣamāpya devīṃ deveśāṃ naktam adyātsvayaṃ haviḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 176, 10.1 havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām /
SkPur (Rkh), Revākhaṇḍa, 176, 11.3 yathā hi nīrujaḥ kāyo haviṣāṃ grahaṇakṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 22.2 haviḥśeṣaṃ svayaṃ prāśya candrahāsyeśamīkṣayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //
ŚāṅkhŚS, 1, 3, 1.0 upoṣya paurṇamāsena haviṣā yajate //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 8, 7.0 juṣāṇāv agnīṣomāv ājyasya haviṣo vītām iti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 14, 6.0 agnir havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 7.0 somo havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 8.0 agnir havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 9.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 11.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 12.0 indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 13.1 indro havir ajuṣata avīvṛdhata maho jyāyo 'kṛta /
ŚāṅkhŚS, 1, 14, 15.0 agnir hotreṇa havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 16, 16.0 haviṣṭo vā //
ŚāṅkhŚS, 1, 16, 17.0 saṃnipāte haviṣṭaḥ //
ŚāṅkhŚS, 1, 16, 21.0 kāmyāsūpāṃśuhaviṣṭā //
ŚāṅkhŚS, 1, 17, 1.0 codanāprakaraṇe haviṣāṃ pratīkagrahaṇam yājyāpuronuvākyānāṃ na ced anyo 'rthasaṃyogaḥ //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 2, 3, 3.0 dvihaviṣo vā //
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 2, 4, 6.0 pañcahaviṣam eke 'gnaye bhagine vratapataye ca //
ŚāṅkhŚS, 2, 5, 18.0 agne tam adyeti prathamātṛtīye haviṣo dvitīyācaturthyau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 5, 23.0 haviś ca //
ŚāṅkhŚS, 2, 5, 25.0 havirantaṃ vā //
ŚāṅkhŚS, 2, 5, 26.0 havir eva vā //
ŚāṅkhŚS, 2, 7, 9.0 payo yavāgūr dadhyājyam agnihotrahavīṃṣi //
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /
ŚāṅkhŚS, 4, 11, 1.1 āpyāyatāṃ dhruvā haviṣā ghṛtena yajñaṃ yajñaṃ prati devayaḍbhyaḥ /
ŚāṅkhŚS, 4, 13, 1.8 idaṃ haviḥ prajananaṃ me 'stu daśavīraṃ sarvagaṇaṃ svastaye /
ŚāṅkhŚS, 4, 14, 3.0 āhavanīye sarvāṇi havīṃṣy anuprahṛtya //
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //
ŚāṅkhŚS, 4, 20, 6.0 āgneyaḥ saumyaś cājyabhāgau devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cājyāhutiś cānumataye sthālīpākānām //
ŚāṅkhŚS, 5, 3, 4.0 upāṃśuhaviḥ //
ŚāṅkhŚS, 5, 5, 2.3 tvaṃ soma pra cikito yā te dhāmāni haviṣā /
ŚāṅkhŚS, 5, 5, 4.0 upāṃśuhaviḥ //
ŚāṅkhŚS, 5, 6, 6.0 yā te dhāmāni haviṣety anuprapadya //
ŚāṅkhŚS, 5, 7, 5.0 agnimanthanīyāś cāsanne haviṣi //
ŚāṅkhŚS, 5, 7, 6.0 upāṃśuhaviḥ //
ŚāṅkhŚS, 5, 10, 27.0 havir haviṣma iti purā homāt //
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 5, 19, 16.0 agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt //
ŚāṅkhŚS, 16, 1, 17.0 atha savitre prasavitre savitra āsavitre savitre satyaprasavāyeti saṃvatsaraṃ havīṃṣi //
ŚāṅkhŚS, 16, 10, 4.0 athāgnaye kāmāya dātre pathikṛta iti havīṃṣi //
ŚāṅkhŚS, 16, 10, 11.0 athānumataye pathyāyai svastaye 'ditaya iti saṃvatsaraṃ havīṃṣi //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //