Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Manusmṛti
Saundarānanda
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 9, 28.0 atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 9.1 āpo haviḥṣu jāgṛta yathā deveṣu jāgratha /
Gautamadharmasūtra
GautDhS, 2, 6, 29.1 haviḥṣu caivam //
Kauśikasūtra
KauśS, 13, 1, 30.0 haviḥṣvabhimṛṣṭeṣu //
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 10, 10, 3.0 atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
Kātyāyanaśrautasūtra
KātyŚS, 21, 2, 8.0 tṛtīyasavane ca huteṣu haviḥṣu //
Kāṭhakasaṃhitā
KS, 8, 5, 57.0 sarveṣv evainaṃ haviṣṣu punāti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 15, 10.0 āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
Vaitānasūtra
VaitS, 1, 2, 10.1 āsāditeṣu haviḥṣūktān purastāddhomān juhoti /
Vārāhaśrautasūtra
VārŚS, 1, 7, 5, 11.1 vaiśvadeve sanneṣu haviḥṣu yūpāya vaiśvadevaṃ paśum upākaroti //
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 9.8 prātaḥsavane hutāsu vapāsv evam eva tṛtīyasavane huteṣu haviḥṣu //
Ṛgveda
ṚV, 9, 7, 2.2 havir haviṣṣu vandyaḥ //
Manusmṛti
ManuS, 3, 139.2 tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca //
Saundarānanda
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
Bhāgavatapurāṇa
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //