Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Kauśikasūtra
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Nāradasmṛti

Aitareyabrāhmaṇa
AB, 1, 16, 28.0 agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā //
Atharvaprāyaścittāni
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
Jaiminīyabrāhmaṇa
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
Kauśikasūtra
KauśS, 9, 3, 1.2 kravyādaṃ nirṇudāmasi havyavāḍ iha tiṣṭhatv iti vibhāgaṃ japati //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.11 agnir yajñasya havyavāṭ /
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 11.5 devebhyo havyavāḍ asi /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
Ṛgveda
ṚV, 1, 12, 6.2 havyavāḍ juhvāsyaḥ //
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 3, 2, 2.2 havyavāḍ agnir ajaraś canohito dūḍabho viśām atithir vibhāvasuḥ //
ṚV, 3, 11, 2.1 sa havyavāᄆ amartya uśig dūtaś canohitaḥ /
ṚV, 3, 27, 5.2 agnir yajñasya havyavāṭ //
ṚV, 5, 4, 2.1 havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 28, 5.2 tvaṃ hi havyavāᄆ asi //
ṚV, 8, 56, 5.1 acety agniś cikitur havyavāṭ sa sumadrathaḥ /
ṚV, 10, 124, 1.2 aso havyavāḍ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ //
Ṛgvedakhilāni
ṚVKh, 3, 8, 5.1 acety agniś cikitir havyavāṭ sa sumadrathaḥ /
ṚVKh, 4, 9, 2.1 dhruvam agnir no dūto rodasī havyavāḍ devāṁ ā vakṣad adhvare /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
Mahābhārata
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 1, 221, 12.1 sneham utsṛjya mātastvaṃ pata yatra na havyavāṭ /
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 4, 2, 19.2 tridaśānāṃ yathā śakro vasūnām iva havyavāṭ /
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 153, 13.2 kumāra iva bhūtānāṃ vasūnām iva havyavāṭ //
MBh, 6, 8, 26.1 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ /
MBh, 6, 45, 43.3 śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva //
MBh, 6, 92, 19.2 prajajvāla raṇe kruddho haviṣā havyavāḍ iva //
MBh, 12, 112, 62.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
Rāmāyaṇa
Rām, Yu, 31, 62.2 jagāmākāśam āviśya mūrtimān iva havyavāṭ //
Nāradasmṛti
NāSmṛ, 1, 1, 63.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /