Occurrences

Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.6 agniśca havyavāhanastat karotu samṛdhyatāṃ svāhā /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 13.2 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.1 yadā lelāyate hyarciḥ samiddhe havyavāhane /
Mānavagṛhyasūtra
MānGS, 2, 1, 7.2 ihaivāstu havyavāhano 'gniḥ kravyādaṃ nudasva /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.2 vahnir asi havyavāhanaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 31.2 vahnir asi havyavāhanaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
Ṛgveda
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 44, 2.1 juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām /
ṚV, 1, 44, 5.2 agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana //
ṚV, 2, 41, 19.2 agniṃ ca havyavāhanam //
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 28, 6.2 vṛṇīdhvaṃ havyavāhanam //
ṚV, 6, 16, 23.2 dūtaś ca havyavāhanaḥ //
ṚV, 7, 15, 6.2 yajiṣṭho havyavāhanaḥ //
ṚV, 8, 19, 21.2 yajiṣṭhaṃ havyavāhanam //
ṚV, 8, 23, 6.2 yathā dūto babhūtha havyavāhanaḥ //
Mahābhārata
MBh, 1, 47, 20.1 tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane /
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 52, 6.2 ete vāsukijā nāgāḥ praviṣṭā havyavāhanam /
MBh, 1, 52, 9.2 ete takṣakajā nāgāḥ praviṣṭā havyavāhanam //
MBh, 1, 52, 11.1 airāvatakulād ete praviṣṭā havyavāhanam /
MBh, 1, 52, 12.3 kauravyakulajāstvete praviṣṭā havyavāhanam /
MBh, 1, 55, 35.1 atarpayacca kaunteyaḥ khāṇḍave havyavāhanam /
MBh, 1, 114, 32.1 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ /
MBh, 1, 215, 11.11 yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ /
MBh, 1, 215, 11.110 tejasā viprahīṇatvāt sahasā havyavāhana /
MBh, 1, 215, 11.130 saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ /
MBh, 1, 215, 11.132 pitāmaham upāgacchat saṃkruddho havyavāhanaḥ /
MBh, 1, 215, 11.145 etacchrutvā tu vacanaṃ tvarito havyavāhanaḥ /
MBh, 1, 217, 1.12 nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ /
MBh, 1, 218, 5.2 sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt //
MBh, 1, 220, 31.1 tam abravīn mandapālaḥ prāñjalir havyavāhanam /
MBh, 1, 220, 32.1 tatheti tat pratiśrutya bhagavān havyavāhanaḥ /
MBh, 1, 222, 17.1 tatastīkṣṇārcir abhyāgājjvalito havyavāhanaḥ /
MBh, 2, 8, 28.1 kālacakraṃ ca sākṣācca bhagavān havyavāhanaḥ /
MBh, 2, 28, 13.2 cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ //
MBh, 2, 28, 17.2 tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ /
MBh, 2, 28, 19.2 prajajvāla tataḥ kopād bhagavān havyavāhanaḥ //
MBh, 2, 28, 28.2 pāvanāt pāvakaścāsi vahanāddhavyavāhanaḥ //
MBh, 2, 28, 29.2 yajñavighnam imaṃ kartuṃ nārhastvaṃ havyavāhana //
MBh, 3, 73, 13.1 atha prajvalitas tatra sahasā havyavāhanaḥ /
MBh, 3, 109, 4.2 sāyaṃ prātaśca bhagavān dṛśyate havyavāhanaḥ //
MBh, 3, 109, 17.2 teṣāṃ sāyaṃ tathā prātardṛśyate havyavāhanaḥ //
MBh, 3, 207, 10.1 atha saṃcintayāmāsa bhagavān havyavāhanaḥ /
MBh, 7, 103, 35.1 yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ /
MBh, 7, 164, 112.2 labdho droṇavināśāya samiddhāddhavyavāhanāt //
MBh, 7, 170, 28.2 ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam //
MBh, 9, 43, 7.1 tenāsīdati tejasvī dīptimān havyavāhanaḥ /
MBh, 10, 5, 37.2 hūyamānā yathā yajñe samiddhā havyavāhanāḥ //
MBh, 12, 145, 8.2 udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ //
MBh, 13, 2, 23.1 tato 'sya vitate yajñe naṣṭo 'bhūddhavyavāhanaḥ /
MBh, 13, 2, 27.1 tān darśayāmāsa tadā bhagavān havyavāhanaḥ /
MBh, 13, 84, 24.1 sa saṃsupto jale devā bhagavān havyavāhanaḥ /
MBh, 13, 84, 50.2 yad bhayaṃ no 'surāt tasmānnāśayeddhavyavāhana //
MBh, 13, 84, 72.1 evaṃrūpaḥ sa bhagavān putraste havyavāhana /
MBh, 14, 7, 5.3 tato mām abhyanujñāya praviṣṭo havyavāhanam //
MBh, 14, 25, 14.1 guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ /
Rāmāyaṇa
Rām, Ār, 15, 5.2 jalāny anupabhogyāni subhago havyavāhanaḥ //
Rām, Su, 51, 23.2 upatasthe viśālākṣī prayatā havyavāhanam //
Rām, Su, 52, 5.1 yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ /
Rām, Su, 53, 20.2 yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ //
Rām, Yu, 104, 19.2 yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam //
Rām, Yu, 105, 5.2 upekṣase kathaṃ sītāṃ patantīṃ havyavāhane /
Rām, Utt, 44, 6.1 pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ /
Amarakośa
AKośa, 1, 65.1 hiraṇyaretā hutabhug dahano havyavāhanaḥ /
Kūrmapurāṇa
KūPur, 2, 33, 124.2 bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana //
KūPur, 2, 33, 135.1 tamāha devo lokānāṃ dāhako havyavāhanaḥ /
KūPur, 2, 44, 15.1 sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 85.2 havyaṃ tavedaṃ vahati vedoktaṃ havyavāhanaḥ /
LiPur, 1, 98, 43.1 ajātaśatrurālokaḥ saṃbhāvyo havyavāhanaḥ /
Matsyapurāṇa
MPur, 51, 12.2 tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ /
MPur, 51, 24.2 hautriyasya suto hyagnirbarhiṣo havyavāhanaḥ //
MPur, 51, 42.1 sthānābhimānino'gnīdhrāḥ prāgāsanhavyavāhanāḥ /
MPur, 69, 14.1 yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ /
MPur, 140, 61.2 havyavāhana bhāryāhaṃ parasya paratāpana /
Suśrutasaṃhitā
Su, Utt., 27, 19.2 sadā saṃnihitaṃ cāpi juhuyāddhavyavāhanam //
Haribhaktivilāsa
HBhVil, 2, 97.1 jātavedāḥ saptajihvo havyavāhana eva ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 39.1 varuṇaś caiva gomūtre gomaye havyavāhanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 36.2 digvibhāgaiśca sarvaiśca pravṛtto havyavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 49.3 dhūmenākulitā dīnā nyapataddhavyavāhane //
SkPur (Rkh), Revākhaṇḍa, 86, 3.2 śambhunā retasā rājaṃstarpito havyavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 2.1 tatra tīrthe tapastaptvā śikhārthaṃ havyavāhanaḥ /