Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Ṛgveda
Amarakośa
Bṛhatkathāślokasaṃgraha
Abhidhānacintāmaṇi
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 24.2 haso nariṣṭā nṛttāni śarīram anuprāviśan //
AVŚ, 12, 2, 22.2 prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema //
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 25, 8.2 haso me krīḍā me mithunam me /
Ṛgveda
ṚV, 10, 18, 3.2 prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ //
Amarakośa
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 411.1 vārttāṃ cemām upaśrutya vaivasvatahasāśivām /
Abhidhānacintāmaṇi
AbhCint, 2, 209.1 rāgo'nurāgo 'nuratirhāsastu hasanaṃ hasaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /