Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Divyāvadāna
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Toḍalatantra
Ānandakanda
Śukasaptati
Abhinavacintāmaṇi
Dhanurveda
Rasakāmadhenu
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Lalitavistara
LalVis, 7, 1.13 daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
Mahābhārata
MBh, 5, 88, 62.1 bālāṃ mām āryakastubhyaṃ krīḍantīṃ kanduhastakām /
Divyāvadāna
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 99.1 ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ //
Garuḍapurāṇa
GarPur, 1, 48, 4.2 prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam //
Mātṛkābhedatantra
MBhT, 7, 29.1 hakāraṃ me dakṣabhujaṃ kṣakāraṃ vāmahastakam /
Rasaratnasamuccaya
RRS, 6, 40.2 ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam //
Rasaratnākara
RRĀ, V.kh., 1, 53.1 ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam /
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 5.1 nābhirandhre'thavā gulphaṃ dhārayed vāmahastake /
Ānandakanda
ĀK, 1, 2, 38.1 bhadrapīṭhe likhetsamyak sindūreṇa dvihastakam /
ĀK, 1, 12, 176.1 dvihastamātrordhvaśilā khanettatra dvihastakam /
Śukasaptati
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Abhinavacintāmaṇi
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
Dhanurveda
DhanV, 1, 37.2 dagdhaṃ chinnaṃ na kartavyaṃ bāhyābhyantarahastakam //
Rasakāmadhenu
RKDh, 1, 1, 100.3 caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /
RKDh, 1, 1, 101.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
Rasataraṅgiṇī
RTar, 4, 39.1 caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /
RTar, 4, 40.1 etadeva hi yantraṃ tu natahastakasaṃyutam /