Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Hitopadeśa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 9.2 hastinā gādham aiṣīr iti //
Arthaśāstra
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
Mahābhārata
MBh, 1, 181, 4.9 hastinā hastinaṃ jaghne rathena ratham uttamam /
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 13, 105, 61.1 hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā /
MBh, 13, 105, 62.2 sa gautamaṃ puraskṛtya saha putreṇa hastinā /
Rāmāyaṇa
Rām, Ki, 17, 38.2 tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 13.1 kanyakānyatamā tatra gṛhyamāṇātha hastinā /
Matsyapurāṇa
MPur, 153, 64.1 raṇādapasasarpāśu bhīṣito nimihastinā /
Hitopadeśa
Hitop, 1, 192.4 hastinoktam /
Hitop, 3, 48.2 tad yuddhaṃ hastinā sārdhaṃ narāṇāṃ mṛtyum āvahet //