Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 148.4 āgamya hāstinapurād upaplavyam ariṃdamaḥ /
MBh, 1, 2, 149.2 nagarāddhāstinapurād balasaṃkhyānam eva ca //
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 55, 22.2 viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ //
MBh, 1, 94, 10.1 sa hāstinapure ramye kurūṇāṃ puṭabhedane /
MBh, 1, 94, 53.2 pratyayāddhāstinapuraṃ śokopahatacetanaḥ //
MBh, 1, 94, 92.2 āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat //
MBh, 1, 96, 41.4 prayayau hāstinapuraṃ yatra rājā sa kauravaḥ /
MBh, 1, 115, 28.51 jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ /
MBh, 1, 131, 10.2 idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha /
MBh, 1, 192, 13.3 viviśur hāstinapuraṃ dīnā vigatacetasaḥ //
MBh, 1, 199, 14.2 nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā /
MBh, 2, 30, 53.2 nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha //
MBh, 2, 31, 1.2 sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ /
MBh, 2, 52, 22.1 sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau /
MBh, 3, 15, 22.2 śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam //
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 236, 3.2 praveśo hāstinapure duṣkaraḥ pratibhāti me //
MBh, 3, 241, 3.3 āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ /
MBh, 3, 242, 24.2 viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ //
MBh, 4, 42, 18.2 yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet //
MBh, 4, 45, 1.3 na hāstinapuraṃ prāptāstvaṃ ca karṇa vikatthase //
MBh, 4, 64, 24.1 na hāstinapure trāṇaṃ tava paśyāmi kiṃcana /
MBh, 5, 19, 28.1 na hāstinapure rājann avakāśo 'bhavat tadā /
MBh, 5, 32, 2.1 samprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha /
MBh, 5, 82, 10.1 prāmathnāddhāstinapuraṃ vāto dakṣiṇapaścimaḥ /
MBh, 5, 145, 1.2 āgamya hāstinapurād upaplavyam ariṃdamaḥ /
MBh, 5, 153, 35.2 yathaiva hāstinapuraṃ tadvacchibiram ābabhau //
MBh, 5, 170, 21.2 athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ //
MBh, 5, 196, 12.2 yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam //
MBh, 8, 1, 26.1 sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ /
MBh, 9, 28, 82.2 praviṣṭo hāstinapuraṃ bāṣpakaṇṭho 'śrulocanaḥ //
MBh, 9, 28, 89.2 praviṣṭo hāstinapuraṃ rakṣaṃllokāddhi vācyatām //
MBh, 9, 34, 6.1 sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca /
MBh, 9, 62, 31.2 jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ //
MBh, 9, 62, 72.2 śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavānnṛpa //
MBh, 11, 10, 21.1 jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā /
MBh, 12, 170, 23.1 ityetaddhāstinapure brāhmaṇenopavarṇitam /
MBh, 15, 24, 14.2 nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam //
MBh, 15, 44, 52.2 nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ //
MBh, 17, 1, 9.1 parikṣiddhāstinapure śakraprasthe tu yādavaḥ /