Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 17.1 ekavṛddhyā site piṇḍān ekahānyāsite tataḥ /
Gautamadharmasūtra
GautDhS, 3, 3, 4.1 dvijātikarmabhyo hāniḥ patanam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 5.0 guṇahānau tu śeṣabhāvāt //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 2, 17, 5.0 guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 16.0 hānau tata evoddhāraḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
Arthaśāstra
ArthaŚ, 4, 1, 20.1 tataḥ paraṃ vetanahāniṃ prāpnuyuḥ //
Carakasaṃhitā
Ca, Sū., 10, 8.1 arthavidyāyaśohānim upakrośam asaṃgraham /
Ca, Sū., 18, 52.2 karmaṇaḥ prākṛtāddhānirvṛddhirvāpi virodhinām //
Ca, Sū., 18, 53.2 doṣāṇāṃ prakṛtirhānirvṛddhiścaivaṃ parīkṣyate //
Ca, Sū., 18, 55.2 prākṛtaṃ karma doṣāṇāṃ lakṣaṇaṃ hānivṛddhiṣu //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Indr., 5, 18.2 aratirbalahāniśca mṛtyurunmādapūrvakaḥ //
Ca, Indr., 9, 12.1 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ /
Ca, Cik., 3, 29.1 avipākāsyavairasye hāniśca balavarṇayoḥ /
Mahābhārata
MBh, 1, 37, 27.3 krodhāt śāpam utsṛjatā tapohānir anuttamā /
MBh, 2, 43, 28.2 sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca //
MBh, 3, 29, 19.1 so 'vamānād arthahānim upālambham anādaram /
MBh, 3, 186, 47.2 dharmasya balahāniḥ syād adharmaśca balī tathā //
MBh, 3, 188, 15.2 satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati //
MBh, 5, 97, 4.2 ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate //
MBh, 6, BhaGī 2, 65.1 prasāde sarvaduḥkhānāṃ hānirasyopajāyate /
MBh, 9, 46, 8.1 somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ /
MBh, 12, 131, 5.1 uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā /
MBh, 12, 231, 33.1 hānibhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca /
MBh, 12, 290, 4.2 guṇāśca yasmin bahavo doṣahāniśca kevalā //
MBh, 13, 62, 32.2 balaṃ balavato 'pīha praṇaśyatyannahānitaḥ //
MBh, 13, 125, 31.1 suhṛdām apramattānām apramokṣyārthahānijam /
Nyāyasūtra
NyāSū, 5, 1, 23.0 anuktasyārthāpatteḥ pakṣahāner upapattir anuktatvād anaikāntikatvāc cārthāpatteḥ //
Rāmāyaṇa
Rām, Yu, 52, 4.1 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 12.1 snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛnmaye /
AHS, Sū., 11, 16.1 pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ /
AHS, Sū., 28, 6.1 svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite /
AHS, Śār., 4, 20.1 ceṣṭāhāniradhaḥkāye sparśājñānaṃ ca tadvyadhāt /
AHS, Śār., 5, 2.4 ayaśo dehasaṃdehaṃ svārthahāniṃ ca yacchati /
AHS, Śār., 5, 39.2 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ //
AHS, Nidānasthāna, 2, 25.1 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ /
AHS, Nidānasthāna, 13, 61.1 mūrchāgnihānir bhedo 'sthnāṃ pipāsendriyagauravam /
AHS, Nidānasthāna, 15, 35.1 dantacālaḥ svarabhraṃśaḥ śrutihāniḥ kṣavagrahaḥ /
AHS, Nidānasthāna, 16, 12.2 śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ //
AHS, Nidānasthāna, 16, 29.2 snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ //
AHS, Nidānasthāna, 16, 53.1 sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām /
AHS, Nidānasthāna, 16, 57.1 syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca /
AHS, Kalpasiddhisthāna, 3, 2.1 pītaṃ prayātyadhastasminn iṣṭahānir malodayaḥ /
AHS, Utt., 21, 56.1 medasaḥ śleṣmavaddhānivṛddhyoḥ so 'nuvidhīyate /
AHS, Utt., 29, 3.1 sthānāt sthānāntaragatirakasmāddhānivṛddhimān /
AHS, Utt., 33, 21.2 śūkadūṣitaraktotthā sparśahānistadāhvayā //
AHS, Utt., 34, 13.1 tvakpāke sparśahānyāṃ ca secayenmṛditaṃ punaḥ /
Bodhicaryāvatāra
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 8, 25.2 dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 23.2 lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 201.2 sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam //
KātySmṛ, 1, 386.2 bhūlekhanaṃ sthānahānis tiryagūrdhvanirīkṣaṇam /
KātySmṛ, 1, 623.2 etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ //
Kūrmapurāṇa
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
KūPur, 2, 1, 10.2 kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca //
Laṅkāvatārasūtra
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
Liṅgapurāṇa
LiPur, 1, 73, 22.2 sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā //
Nāradasmṛti
NāSmṛ, 1, 1, 6.2 taddhānau hīyate vādī taraṃs tām uttaro bhavet //
NāSmṛ, 2, 1, 101.2 adadad yācyamānas tu śeṣahānim avāpnuyāt //
NāSmṛ, 2, 1, 109.2 pratidānaṃ tathaivāsya lābhahānir viparyaye //
NāSmṛ, 2, 6, 9.1 anayan vāhako 'py evaṃ bhṛtihānim avāpnuyāt /
NāSmṛ, 2, 13, 14.2 varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 1, 35, 2.0 atra jarā nāma palitaskhalityādilakṣaṇā kāryasya dṛkkriyāśaktihāniś ca karaṇānām //
Suśrutasaṃhitā
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 31, 29.2 pipāsā balahāniś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 35, 29.6 tasya vikalpo vṛddhiryauvanaṃ sampūrṇatā hānir iti /
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 5, 22.1 sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate /
Su, Nid., 11, 7.1 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Cik., 24, 122.1 dṛṣṭyāyustejasāṃ hāniradharmaśca tato bhavet /
Su, Cik., 24, 125.2 sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati //
Su, Cik., 32, 23.1 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya /
Su, Ka., 1, 65.2 gandhahānirvivarṇatvaṃ puṣpāṇāṃ mlānatā bhavet //
Su, Utt., 39, 74.1 vegahānau tadevāmbhastatraivāntarnilīyate /
Su, Utt., 39, 75.1 vegahānau praśāmyeta yathāmbhaḥ sāgare tathā /
Tantrākhyāyikā
TAkhy, 2, 191.3 āśāhānir ivārthitvaṃ parāsutvam ivāparam //
Viṣṇupurāṇa
ViPur, 1, 15, 151.1 viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ /
ViPur, 1, 17, 31.3 svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
ViPur, 1, 17, 81.2 mudaṃ tathāpi kurvīta hānir dveṣaphalaṃ yataḥ //
ViPur, 2, 4, 68.1 dharmahānirna teṣvasti na saṃgharṣaḥ parasparam /
ViPur, 2, 13, 42.1 saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ /
ViPur, 3, 12, 23.2 apyalpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet //
ViPur, 3, 12, 40.2 tasya dharmārthakāmānāṃ hānirnālpāpi jāyate //
ViPur, 3, 18, 39.1 nityānāṃ karmaṇāṃ vipra yasya hāniraharniśam /
ViPur, 3, 18, 40.2 pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ //
ViPur, 3, 18, 41.1 saṃvatsaraṃ kriyāhāniryasya puṃso 'bhijāyate /
ViPur, 3, 18, 98.1 kriyāhānirgṛhe yasya māsamekaṃ prajāyate /
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 5, 1, 61.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ //
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
ViPur, 5, 21, 28.1 yasya nādena daityānāṃ balahānirajāyata /
ViPur, 6, 1, 22.1 abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ /
ViPur, 6, 1, 45.1 yadā yadā satāṃ hānir vedamārgānusāriṇām /
Viṣṇusmṛti
ViSmṛ, 5, 129.1 krītam akrīṇato yā hāniḥ sā kretur eva syāt //
ViSmṛ, 8, 26.1 jananamaraṇāntare kṛtasukṛtahāniś ca //
ViSmṛ, 47, 3.1 tāṃś candrakalābhivṛddhau vardhayet hānau hrāsayet amāvāsyāyāṃ nāśnīyāt /
Yājñavalkyasmṛti
YāSmṛ, 2, 24.1 paśyato 'bruvato bhūmer hānir viṃśativārṣikī /
YāSmṛ, 2, 207.2 varṇānām ānulomyena tasmād ardhārdhahānitaḥ //
YāSmṛ, 2, 244.2 daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam //
YāSmṛ, 2, 255.2 hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet //
YāSmṛ, 2, 256.2 hānir vikretur evāsau yācitasyāprayacchataḥ //
Śatakatraya
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
Śikṣāsamuccaya
ŚiSam, 1, 3.2 aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhācca na kadācid api prayānti //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.1 sūryadine dhananāśaś cāndre śaktikṣayo 'nnahāniś ca /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 6.1 svapato nāsti me hāniḥ siddhir yatnavato na vā /
Aṣṭāvakragīta, 15, 10.2 kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 4.2 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate //
Bhāratamañjarī
BhāMañj, 1, 1228.1 itaḥ samayabhaṅgo me dharmahānirataḥ parā /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
Garuḍapurāṇa
GarPur, 1, 46, 34.2 arthadaṃ cārthahānyai ca doṣadaṃ putramṛtyudam //
GarPur, 1, 60, 15.2 āgneye śokasantāpau dakṣiṇe hānimāpnuyāt //
GarPur, 1, 71, 29.2 tato 'syāpyadhikā hānir doṣair marakate bhavet //
GarPur, 1, 140, 21.1 kṛpaḥ kṛpī satyadhṛterurvaśyāṃ vīryahānitaḥ /
GarPur, 1, 142, 26.2 tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā //
GarPur, 1, 147, 10.1 tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ /
GarPur, 1, 160, 36.2 śuddho vā śuddhihānirvā bhajeta spandanāni vā //
GarPur, 1, 163, 18.1 mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam /
GarPur, 1, 166, 33.1 dantacālaṃ svarabhraṃśaḥ śrutihānīkṣitagrahau /
GarPur, 1, 167, 12.2 śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ //
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
GarPur, 1, 167, 50.2 sthānānyapekṣya vātānāṃ vṛddhihāniṃ ca karmaṇām //
Hitopadeśa
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Kathāsaritsāgara
KSS, 1, 2, 64.1 śrutvaitaddharṣapatnītas tūrṇaṃ daurgatyahānaye /
KSS, 1, 6, 129.2 anuraktāḥ prajāścaitā na hāniḥ paridṛśyate //
KSS, 3, 5, 111.1 hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā /
Kṛṣiparāśara
KṛṣiPar, 1, 17.1 śasyahānirbhavettatra nityaṃ rogaśca mānave /
KṛṣiPar, 1, 31.2 nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam //
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
KṛṣiPar, 1, 59.3 naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca //
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 147.1 yodhacchede tu rogaḥ syāt sasyahāniśca jāyate /
KṛṣiPar, 1, 158.2 bījaṃ vidhānyasaṃmiśraṃ phalahānikaraṃ param //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.1 sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
KAM, 1, 166.2 yādṛśaṃ padmanābhasya dinaṃ pātakahānidam //
Mātṛkābhedatantra
MBhT, 3, 45.2 prakāśāt kāyahāniḥ syān nindanīyo na cānyathā //
MBhT, 11, 26.1 dhenusaṃtaraṇenaiva phalahāniḥ prajāyate /
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 14.1 advaitahānir evaṃ syān niṣpramāṇakatānyathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 25.0 na cetaratrāntarbhāvaḥ tadā īśvarasya sarvakartṛtvahāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 28.0 tatra vācyatayāvācyatayāpi ca virodhahānis tu ghaṭanīyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
Rasamañjarī
RMañj, 4, 18.1 kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /
RMañj, 4, 19.1 vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /
RMañj, 6, 285.2 madahāniṃ karotyeṣa pramadānāṃ suniścitam //
RMañj, 6, 295.2 taruṇī ramate bahvīrvīryahānirna jāyate //
Rasaratnasamuccaya
RRS, 14, 1.2 sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam //
Rasaratnākara
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
RRĀ, R.kh., 9, 1.1 aśuddhamamṛtaṃ lauham āyurhānirujākaram /
Rasendracintāmaṇi
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
RCint, 7, 23.2 viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //
RCint, 7, 32.1 kramahānyā tathā deyaṃ dvitīye saptake viṣam /
RCint, 7, 33.1 vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
RCint, 8, 25.2 mānahāniṃ karotyeṣa pramadānāṃ suniścitam //
Rasendrasārasaṃgraha
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
RSS, 1, 338.2 samākṛṣṭasya taptasya guṇahāniḥ prajāyate //
Rasārṇava
RArṇ, 18, 188.2 mayā kṛtā dravyahānir durdhiyā mūḍhacetasā //
Ratnadīpikā
Ratnadīpikā, 4, 6.2 chāyayā kāntihāniśca paiśunyaṃ triṣu jāyate //
Tantrasāra
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
Tantrāloka
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 333.2 guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā //
TĀ, 3, 60.2 na hānirhetumātre tu praśno 'yaṃ paryavasyati //
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 6, 139.1 ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ /
TĀ, 8, 285.1 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ /
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 21, 48.2 bhogānīpsā durlabhā hi satī vā bhogahānaye //
TĀ, 26, 26.1 tathā kuryādgururguptihānirdoṣavatī yataḥ /
Ānandakanda
ĀK, 1, 3, 120.2 snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 8.0 svātantryahānir bodhasya svātantryasyāpy abodhatā //
Śukasaptati
Śusa, 6, 10.2 patirāha asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 267.1 taruṇī ramayed bahvīḥ śukrahānirna jāyate /
ŚdhSaṃh, 2, 12, 275.1 ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 16.0 vīryahāniṃ na prāpnoti ityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
Dhanurveda
DhanV, 1, 42.1 galagranthi talagranthi dhanahānikaraṃ dhanuḥ /
Gheraṇḍasaṃhitā
GherS, 3, 74.2 prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ //
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 42.1 pāpahānir abhūt tasya lubdhakasya durātmanaḥ /
GokPurS, 12, 48.2 mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ //
GokPurS, 12, 53.2 śivasaṃkīrtanāt tasya pāpahānir ajāyata //
Haribhaktivilāsa
HBhVil, 2, 14.2 prajāhānir bhādrapade sarvatra śubham āśvine //
HBhVil, 2, 15.2 pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam /
HBhVil, 2, 169.2 śaktau snānakriyāhānir devatārcanalopanam //
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 39.2 iyam eva parā hānir upasargo 'yam eva ca /
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
HBhVil, 5, 474.3 asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasataraṅgiṇī
RTar, 3, 33.1 bhavedyataḥ puṭādeva doṣahānirguṇodayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 97, 177.1 na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam /
Sātvatatantra
SātT, 4, 44.1 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca /
Uḍḍāmareśvaratantra
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 1, 4.2 jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam //
UḍḍT, 1, 4.2 jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam //
Yogaratnākara
YRā, Dh., 28.2 vibandhaṃ vīryanāśaṃ ca balahāniṃ śirorujam //
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /