Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śikṣāsamuccaya
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasaratnākara
Rasendrasārasaṃgraha
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 4, 1, 20.1 tataḥ paraṃ vetanahāniṃ prāpnuyuḥ //
Carakasaṃhitā
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Indr., 9, 12.1 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ /
Mahābhārata
MBh, 2, 43, 28.2 sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca //
Rāmāyaṇa
Rām, Yu, 52, 4.1 sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 39.2 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ //
AHS, Nidānasthāna, 16, 53.1 sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām /
Kūrmapurāṇa
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 101.2 adadad yācyamānas tu śeṣahānim avāpnuyāt //
NāSmṛ, 2, 6, 9.1 anayan vāhako 'py evaṃ bhṛtihānim avāpnuyāt /
Suśrutasaṃhitā
Su, Cik., 24, 125.2 sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati //
Viṣṇupurāṇa
ViPur, 1, 15, 151.1 viṣāṇabhaṅgam unmattā madahāniṃ ca diggajāḥ /
ViPur, 2, 13, 42.1 saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ /
ViPur, 5, 1, 61.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ //
ViPur, 5, 20, 57.2 prāṇahānimavāpāgryāṃ tāvattāvallavāllavam //
ViPur, 6, 1, 22.1 abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 3.2 aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhācca na kadācid api prayānti //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
Garuḍapurāṇa
GarPur, 1, 60, 15.2 āgneye śokasantāpau dakṣiṇe hānimāpnuyāt //
GarPur, 1, 167, 50.2 sthānānyapekṣya vātānāṃ vṛddhihāniṃ ca karmaṇām //
Rasaratnākara
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
Rasendrasārasaṃgraha
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 275.1 ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
Haribhaktivilāsa
HBhVil, 5, 25.1 tṛṇāsane yaśohāniṃ pallave cittavibhramam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 1, 4.2 jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam //
UḍḍT, 1, 4.2 jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam //
Yogaratnākara
YRā, Dh., 28.2 vibandhaṃ vīryanāśaṃ ca balahāniṃ śirorujam //
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /