Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 132.2 saptaviṃśatiniṣke tu drāvite śuddhahāṭake //
ĀK, 1, 2, 134.1 niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive /
ĀK, 1, 4, 226.2 mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ //
ĀK, 1, 9, 140.2 vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam //
ĀK, 1, 9, 178.2 rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam //
ĀK, 1, 10, 45.2 mukhīkṛte rase vyomabījaṃ hāṭakabījakam //
ĀK, 1, 10, 93.2 mukhīkṛte rase kāntavajrahāṭakabījakam //
ĀK, 1, 23, 182.1 saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam /
ĀK, 1, 23, 191.1 gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā /
ĀK, 1, 23, 541.2 hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet //
ĀK, 1, 23, 573.2 hāṭakena samāyuktaṃ gulikā khecarī bhavet //
ĀK, 1, 23, 647.2 kṛṣṇābhrakasya satvaṃ ca tāraṃ tāmraṃ ca hāṭakam //
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 24, 105.2 kṛṣṇābhrakasya satvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
ĀK, 2, 2, 1.3 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
ĀK, 2, 3, 32.1 jāyate taṃ mṛtaṃ vidyādbhasma hāṭakatārayoḥ /