Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Matsyapurāṇa
Narasiṃhapurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 3.1 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddham ākarodgataṃ ca suvarṇam //
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
Buddhacarita
BCar, 5, 51.1 navahāṭakabhūṣaṇāstathānyā vasanaṃ pītamanuttamaṃ vasānāḥ /
Mahābhārata
MBh, 1, 211, 5.2 yānair hāṭakacitrāṅgaiścañcūryante sma sarvaśaḥ //
MBh, 4, 5, 21.5 indrāyudhasamasparśaṃ vajrahāṭakabhūṣitam /
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 8, 15, 37.1 maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ /
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 66, 32.1 maṇipravekottamavajrahāṭakair alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam /
MBh, 12, 163, 20.1 mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ /
MBh, 12, 165, 28.2 hāṭakasyābhirūpasya bhāro 'yaṃ sumahānmayā /
MBh, 12, 338, 9.1 kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ /
Rāmāyaṇa
Rām, Ār, 41, 2.1 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī /
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ki, 1, 11.2 hāṭakapratisaṃchannān narān pītāmbarān iva //
Rām, Ki, 3, 16.1 mahāpramāṇau vipulau taptahāṭakabhūṣitau /
Rām, Yu, 63, 7.2 tena hāṭakapuṅkhena patriṇā patravāsasā //
Rām, Yu, 66, 32.1 sa chinno naikadhā śūlo divyahāṭakamaṇḍitaḥ /
Rām, Yu, 67, 9.1 pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 3.2 mṛṣṭahāṭakadaṇḍaṃ ca cāmaraṃ marubhūtikaḥ //
BKŚS, 11, 32.1 kruddhadauvārikākrāntahāṭakastambhatoraṇaiḥ /
BKŚS, 17, 59.1 maṇihāṭakadantādyair aṅgais tair eva kalpitam /
BKŚS, 18, 567.1 oṣadhīnām idaṃ jyotir dhvānte hāṭakasaprabham /
BKŚS, 27, 83.2 kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Matsyapurāṇa
MPur, 154, 498.1 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.1 taptahāṭakakeśānta jvalatpāvakalocana /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 305.2 jātarūpaṃ tathā hema śātakumbhaṃ ca hāṭakam //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 6.1 hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 1.2 jāmbūnadaṃ jātarūpaṃ hiraṇyaṃ hema hāṭakam //
Garuḍapurāṇa
GarPur, 1, 127, 13.1 asminvarāhapuruṣaṃ kṛtvā devaṃ tu hāṭakam /
Madanapālanighaṇṭu
MPālNigh, 4, 2.1 suvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam /
Rasahṛdayatantra
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 19, 37.2 vaikrāntakāntatīkṣṇair hāṭakatārāratāmraiśca //
Rasamañjarī
RMañj, 6, 178.1 sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /
Rasaratnasamuccaya
RRS, 15, 46.1 syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
Rasaratnākara
RRĀ, Ras.kh., 2, 66.1 dhmātaṃ tasmāt samuddhṛtya tattulyaṃ hāṭakaṃ mṛtam /
RRĀ, Ras.kh., 2, 116.1 mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam /
RRĀ, Ras.kh., 2, 131.1 catuḥpalaṃ śuddhasūtaṃ palaikaṃ mṛtahāṭakam /
RRĀ, Ras.kh., 3, 37.1 pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam /
RRĀ, Ras.kh., 6, 22.1 mṛtasūtaṃ trayo bhāgā bhāgaikaṃ hāṭakaṃ mṛtam /
RRĀ, Ras.kh., 8, 157.2 tena saṃsparśamātreṇa lohaṃ bhavati hāṭakam //
RRĀ, V.kh., 3, 127.2 evamaṣṭapuṭaiḥ pakvaṃ mṛtaṃ bhavati hāṭakam /
RRĀ, V.kh., 4, 3.2 bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //
RRĀ, V.kh., 5, 12.1 tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /
RRĀ, V.kh., 5, 25.2 asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //
RRĀ, V.kh., 5, 51.1 etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /
RRĀ, V.kh., 7, 74.1 asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /
RRĀ, V.kh., 7, 83.2 tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 7, 87.2 ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet //
RRĀ, V.kh., 9, 9.1 mṛtavajrasya catvāro bhāgā dvādaśahāṭakam /
RRĀ, V.kh., 9, 13.1 tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /
RRĀ, V.kh., 9, 23.1 mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /
RRĀ, V.kh., 9, 42.1 karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam /
RRĀ, V.kh., 9, 65.1 mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca /
RRĀ, V.kh., 9, 84.1 evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /
RRĀ, V.kh., 9, 99.2 evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 15, 5.2 ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /
RRĀ, V.kh., 15, 60.2 rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //
RRĀ, V.kh., 15, 105.1 bhāgadvayaṃ śuddhatāraṃ bhāgaikaṃ śuddhahāṭakam /
RRĀ, V.kh., 17, 1.1 vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /
RRĀ, V.kh., 18, 176.2 śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 20, 34.1 kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /
RRĀ, V.kh., 20, 85.1 tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /
Rasendracintāmaṇi
RCint, 3, 169.1 aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /
RCint, 6, 46.1 śaśihāṭakahelidalaṃ rasabalitamekamarditaṃ balinā /
Rasādhyāya
RAdhy, 1, 210.2 evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /
Rasārṇava
RArṇ, 12, 342.2 hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //
RArṇ, 12, 373.2 hāṭakena samāyuktaṃ guṭikā khecarī bhavet //
RArṇ, 14, 57.1 kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /
RArṇ, 14, 66.1 kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /
RArṇ, 14, 69.2 hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ //
RArṇ, 14, 156.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
RArṇ, 15, 114.1 kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /
Rājanighaṇṭu
RājNigh, 13, 8.1 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
Tantrāloka
TĀ, 6, 144.2 kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye //
TĀ, 8, 35.1 te hāṭakavibhoragre kiṅkarā vividhātmakāḥ /
Ānandakanda
ĀK, 1, 2, 132.2 saptaviṃśatiniṣke tu drāvite śuddhahāṭake //
ĀK, 1, 2, 134.1 niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive /
ĀK, 1, 4, 226.2 mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ //
ĀK, 1, 9, 140.2 vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam //
ĀK, 1, 9, 178.2 rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam //
ĀK, 1, 10, 45.2 mukhīkṛte rase vyomabījaṃ hāṭakabījakam //
ĀK, 1, 10, 93.2 mukhīkṛte rase kāntavajrahāṭakabījakam //
ĀK, 1, 23, 182.1 saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam /
ĀK, 1, 23, 191.1 gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā /
ĀK, 1, 23, 541.2 hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet //
ĀK, 1, 23, 573.2 hāṭakena samāyuktaṃ gulikā khecarī bhavet //
ĀK, 1, 23, 647.2 kṛṣṇābhrakasya satvaṃ ca tāraṃ tāmraṃ ca hāṭakam //
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 24, 105.2 kṛṣṇābhrakasya satvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
ĀK, 2, 2, 1.3 svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi /
ĀK, 2, 3, 32.1 jāyate taṃ mṛtaṃ vidyādbhasma hāṭakatārayoḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 230.1 sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 2.0 sūtaṃ pāradaṃ hāṭakaṃ suvarṇaṃ vajraṃ hīrakam //
Bhāvaprakāśa
BhPr, 6, 8, 5.2 svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 33.1 yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 1.1 hiraṇyaṃ hāṭakaṃ rukmaṃ suvarṇaṃ hema kāñcanam /
Mugdhāvabodhinī
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Rasasaṃketakalikā
RSK, 4, 101.2 taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.2 divyahāṭakacitrāṅgī kanakojjvalaśobhitā //
Yogaratnākara
YRā, Dh., 167.1 mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ /