Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 21, 14.0 mano me hārdi yacchety ātmānaṃ pratyabhimṛśati //
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.3 mano me hārdi yaccha /
TS, 6, 4, 1, 37.0 mano me hārdi yacchety āha //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 21.12 mano me hārdi yaccha /
Āpastambaśrautasūtra
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 5.2 mano me hārdi yaccheti tatho hopayaṣṭātmānaṃ nānupravṛṇakti //
Ṛgveda
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 5, 44, 9.2 atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī //
ṚV, 8, 79, 8.2 mā no hārdi tviṣā vadhīḥ //
ṚV, 9, 8, 3.1 indrasya soma rādhase punāno hārdi codaya /
ṚV, 9, 60, 3.2 indrasya hārdy āviśan //
ṚV, 9, 70, 9.1 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa /
ṚV, 9, 84, 4.2 induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati //
ṚV, 9, 86, 19.2 krāṇā sindhūnāṃ kalaśāṁ avīvaśad indrasya hārdy āviśan manīṣibhiḥ //
ṚV, 9, 108, 16.1 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ /