Occurrences

Carakasaṃhitā
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Nyāyabhāṣya
Hitopadeśa
Mṛgendraṭīkā
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Rāmāyaṇa
Rām, Yu, 52, 11.2 tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 628.1 atyantānupapannaṃ tu dṛṣṭvā tasyāḥ samāgamam /
Kirātārjunīya
Kir, 13, 45.2 so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
Hitopadeśa
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 5.0 dṛṣṭāntaś cānupapannaḥ sādhyadharmāsiddhatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 3.0 tadetadanupapannaṃ yasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 2.0 na cāsyās tulyakālamapi tadanugraho 'nupapannaḥ parasparavirodhābhāvāt //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 32.0 tasmān nīlarūpatvam ākāśasyānupapannam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //