Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Narmamālā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
Mahābhārata
MBh, 1, 59, 49.4 jānībāhuśca vikhyātā hāhāhūhūḥ punastathā //
MBh, 1, 118, 24.2 hāhā putreti kausalyā papāta sahasā bhuvi //
MBh, 1, 202, 23.1 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā /
MBh, 2, 4, 34.5 hāhāhūhūḥ parvataśca nāradaśca pṛthuśravāḥ /
MBh, 3, 23, 37.2 hāhābhūtā diśo jagmur arditā mama sāyakaiḥ //
MBh, 3, 62, 8.1 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ /
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 108, 35.1 hāhākilakilāśabdāḥ śrūyante ca camūmukhe /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 97, 36.2 prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa //
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 9, 11, 24.1 ubhayoḥ senayor vīrāstadā hāhākṛto 'bhavan /
MBh, 12, 68, 24.1 trastam udvignahṛdayaṃ hāhābhūtam acetanam /
MBh, 12, 139, 20.1 asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā /
MBh, 12, 274, 42.1 hāhābhūte pravṛtte tu nāde lokabhayaṃkare /
MBh, 12, 311, 15.2 hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam //
MBh, 13, 53, 40.2 hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat //
MBh, 13, 126, 18.1 mṛgaiśca vividhākārair hāhābhūtam acetanam /
Rāmāyaṇa
Rām, Ay, 60, 17.1 bāṣpaparyākulajanā hāhābhūtakulāṅganā /
Rām, Yu, 62, 16.2 tyaktābharaṇasaṃyogā hāhetyuccair vicukruśuḥ //
Rām, Yu, 104, 27.1 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ /
Amarakośa
AKośa, 1, 62.1 hāhā hāhāś caivamādyā gandharvās tridivaukasām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 17.1 hāhākranditam utkruṣṭam ākruṣṭaṃ skhalanaṃ kṣutam /
AHS, Utt., 6, 15.2 pāṇḍur dīno muhur muhyan hāheti paridevate //
Daśakumāracarita
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
Kūrmapurāṇa
KūPur, 1, 40, 12.1 tumbururnārado hāhā hūhūrviśvāvasustathā /
Liṅgapurāṇa
LiPur, 1, 55, 30.1 hāhā hūhūrmuniśreṣṭhā viśvāvasuranuttamaḥ /
LiPur, 1, 55, 50.1 menakā sahajanyā ca gandharvau ca hāhāhūhūḥ /
LiPur, 1, 71, 139.1 dudruvuste bhayāviṣṭā devā hāhetivādinaḥ /
LiPur, 1, 98, 168.2 adhastāccordhvataścaiva hāhetyakṛta bhūtale //
LiPur, 1, 103, 35.1 tuṃbarurnārado hāhā hūhūścaiva tu sāmagāḥ /
LiPur, 2, 3, 87.1 hāhāhūhūśca gandharvau gītavādyaviśāradau /
Matsyapurāṇa
MPur, 126, 7.2 menakā sahajanyā ca hāhā hūhūśca gāyakau //
MPur, 150, 21.2 tato hāhāravo ghoraḥ senayorubhayorabhūt //
Viṣṇupurāṇa
ViPur, 2, 10, 7.2 hāhā rathasvanaścaiva maitreyaite vasanti vai //
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
Abhidhānacintāmaṇi
AbhCint, 2, 97.2 hāhādayastu gandharvā gāndharvā devagāyanāḥ //
Garuḍapurāṇa
GarPur, 1, 58, 10.2 hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ //
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
Skandapurāṇa
SkPur, 25, 9.2 viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 36.2 bhinne yugādikalane hāhābhūte vicetane //
SkPur (Rkh), Revākhaṇḍa, 14, 42.1 patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /
SkPur (Rkh), Revākhaṇḍa, 38, 48.2 ulkāpātā diśāṃ hāhā bhūmikampāśca dāruṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 16.1 tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 63.1 hāhā kaṣṭaṃ kṛtaṃ me 'dya duṣkṛtaṃ pāpakarmaṇā /
SkPur (Rkh), Revākhaṇḍa, 53, 31.1 hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā /
SkPur (Rkh), Revākhaṇḍa, 53, 33.2 hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 4.2 hāhetyuktvā samutthāya rudamāno varāsanāt //
SkPur (Rkh), Revākhaṇḍa, 170, 23.2 hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak //