Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
Mahābhārata
MBh, 1, 59, 49.4 jānībāhuśca vikhyātā hāhāhūhūḥ punastathā //
MBh, 1, 202, 23.1 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā /
MBh, 2, 4, 34.5 hāhāhūhūḥ parvataśca nāradaśca pṛthuśravāḥ /
MBh, 3, 23, 37.2 hāhābhūtā diśo jagmur arditā mama sāyakaiḥ //
MBh, 3, 62, 8.1 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ /
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 108, 35.1 hāhākilakilāśabdāḥ śrūyante ca camūmukhe /
MBh, 7, 92, 24.1 hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave /
MBh, 7, 97, 36.2 prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa //
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 9, 11, 24.1 ubhayoḥ senayor vīrāstadā hāhākṛto 'bhavan /
MBh, 12, 68, 24.1 trastam udvignahṛdayaṃ hāhābhūtam acetanam /
MBh, 12, 139, 20.1 asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā /
MBh, 12, 274, 42.1 hāhābhūte pravṛtte tu nāde lokabhayaṃkare /
MBh, 12, 311, 15.2 hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam //
MBh, 13, 53, 40.2 hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat //
MBh, 13, 126, 18.1 mṛgaiśca vividhākārair hāhābhūtam acetanam /
Rāmāyaṇa
Rām, Ay, 60, 17.1 bāṣpaparyākulajanā hāhābhūtakulāṅganā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 17.1 hāhākranditam utkruṣṭam ākruṣṭaṃ skhalanaṃ kṣutam /
Daśakumāracarita
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
Liṅgapurāṇa
LiPur, 1, 55, 50.1 menakā sahajanyā ca gandharvau ca hāhāhūhūḥ /
LiPur, 2, 3, 87.1 hāhāhūhūśca gandharvau gītavādyaviśāradau /
Matsyapurāṇa
MPur, 150, 21.2 tato hāhāravo ghoraḥ senayorubhayorabhūt //
Viṣṇupurāṇa
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
Abhidhānacintāmaṇi
AbhCint, 2, 97.2 hāhādayastu gandharvā gāndharvā devagāyanāḥ //
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 36.2 bhinne yugādikalane hāhābhūte vicetane //
SkPur (Rkh), Revākhaṇḍa, 14, 42.1 patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ /