Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 27.1 tasya hi nirmalā buddhirniścitā rasasādhane /
RArṇ, 2, 124.2 nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet //
RArṇ, 2, 131.2 apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate //
RArṇ, 4, 11.2 saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //
RArṇ, 4, 22.1 devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 4, 27.2 mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //
RArṇ, 4, 54.2 uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati //
RArṇ, 4, 60.2 sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //
RArṇ, 5, 1.3 yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 6, 75.1 rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /
RArṇ, 6, 116.1 sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /
RArṇ, 7, 72.1 gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /
RArṇ, 7, 75.3 ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //
RArṇ, 7, 145.1 abhrakādīni lohāni dravanti hy avicārataḥ /
RArṇ, 8, 4.1 bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /
RArṇ, 8, 15.1 mānavendraḥ prakurvīta yo hi jānāti pārvati /
RArṇ, 10, 18.1 mathyamānasya kalkena sambhaveddhi gatitrayam /
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 11, 133.1 anena kramayogena hy ekādaśaguṇaṃ bhavet /
RArṇ, 11, 199.2 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
RArṇ, 11, 221.1 sa hi krāmati loheṣu tena kuryādrasāyanam /
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 131.2 kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //
RArṇ, 12, 353.2 akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
RArṇ, 12, 380.3 ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
RArṇ, 14, 44.1 jārayitvā rasaṃ taddhi punastenaiva jārayet /
RArṇ, 14, 61.1 saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /
RArṇ, 14, 142.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
RArṇ, 14, 148.2 rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //
RArṇ, 14, 154.2 susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //
RArṇ, 15, 36.1 yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /
RArṇ, 15, 44.0 baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //
RArṇ, 15, 203.2 khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //
RArṇ, 16, 22.1 mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /
RArṇ, 16, 110.1 rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /
RArṇ, 17, 151.2 taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
RArṇ, 18, 47.1 eko hi doṣaḥ sūkṣmo'yaṃ bhakṣite bhasmasūtake /
RArṇ, 18, 120.3 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ //
RArṇ, 18, 138.2 liṅgastambho hyatīsāraḥ kāsaśvāsavijṛmbhikāḥ //
RArṇ, 18, 169.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /
RArṇ, 18, 194.2 yena bhakṣitamātreṇa jāyate hyajarāmaraḥ //
RArṇ, 18, 207.1 icchayā jāyate dṛśyo hyadṛśyaścaiva jāyate /