Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 5.2 sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ //
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Kir, 2, 30.2 vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ //
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 2, 52.2 sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ //
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 14.2 asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni //
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 3, 31.2 iyāya sakhyāviva samprasādaṃ viśvāsayatyāśu satāṃ hi yogaḥ //
Kir, 3, 53.2 mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 5, 16.2 sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate //
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 6, 38.2 nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ //
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Kir, 8, 4.2 puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 9, 58.2 tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena //
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kir, 10, 35.2 avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //
Kir, 10, 40.2 madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām //
Kir, 10, 44.2 sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni //
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 10, 58.2 prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ //
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 11, 8.2 avijñāte 'pi bandhau hi balāt prahlādate manaḥ //
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kir, 11, 15.2 tapasvino hi vasate kevalājinavalkale //
Kir, 11, 20.2 tau hi tattvāvabodhasya durucchedāv upaplavau //
Kir, 11, 24.2 āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ //
Kir, 11, 30.2 bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //
Kir, 11, 35.2 sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ //
Kir, 11, 53.2 sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā //
Kir, 11, 55.2 asanmaitrī hi doṣāya kūlacchāyeva sevitā //
Kir, 11, 71.2 puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana //
Kir, 12, 3.2 vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //
Kir, 12, 4.2 tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām //
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 13, 8.2 abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam //
Kir, 13, 39.2 dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 14, 9.2 na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ //
Kir, 14, 11.2 ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate //
Kir, 14, 14.2 jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 15, 2.2 muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ //
Kir, 15, 6.2 nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kir, 16, 18.2 gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte //
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kir, 17, 23.2 ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ //
Kir, 17, 40.2 svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam //