Occurrences

Kāvyālaṃkāra

Kāvyālaṃkāra
KāvyAl, 1, 11.2 vilakṣmaṇā hi kāvyena duḥsuteneva nindyate //
KāvyAl, 2, 19.2 prahelikā sā hy uditā rāmaśarmācyutottare //
KāvyAl, 2, 59.1 śaśino grahaṇād etadādhikyaṃ kila na hy ayam /
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 2, 73.1 hiśabdenāpi hetvarthaprathanāduktasiddhaye /
KāvyAl, 2, 74.2 garīyāneva hi gurūn bibharti praṇayāgatān //
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
KāvyAl, 4, 33.2 ayaṃ hi madhyamagrāmo madhyamotpīḍitarṣabhaḥ //
KāvyAl, 5, 8.2 avastukaṃ cedvitathaṃ pratyakṣaṃ tattvavṛtti hi //
KāvyAl, 5, 14.1 tayaiva hi tadarthasya virodhakaraṇaṃ yathā /
KāvyAl, 5, 25.1 vipakṣastadvisadṛśo vyāvṛttastatra yo hy asan /
KāvyAl, 5, 48.1 anvayavyatirekau hi kevalāv arthasiddhaye /
KāvyAl, 6, 24.2 tulyārthatve'pi hi brūyātko hanti gativācinam //
KāvyAl, 6, 28.2 atiśete hyalaṃkāramanyaṃ vyañjanacārutā //
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //